________________ सयंकड 516 - अभिधानराजेन्द्रः - भाग 7 सयंपव्वजा 'रायगिह' इत्यादि पूर्ववत्, जीवे णमित्याहि तत्र सयकडं दुक्खं, ति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः स्वयंकृतमिति पृच्छति स्म 'दुक्खं, ति सांसारिक सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाददुःखंकर्म वेदयतीति,काकुपाठात् प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयति | अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्ण, न च बन्धानन्तरमवोदेति अतोऽवश्यं वेद्यमप्येक वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यत, अवश्यं वेद्य-मेव च कर्म "कडाण कम्माण णमोक्खो अस्थि'' इति वचनादि-ति। एवं 'जाव वेमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैदम्- 'नेरइए णं भंते ! सयंकड' मित्यादि। एवमकत्वेन दण्डकः, तथा बहुत्वेनान्यः, स चैवम - ‘जीवा से भंते ! सयंकडं दुक्खं वे देती' त्यादि तथा 'नेरइया णं भंते ! सयंकडं दुबरख मित्यादि, नन्चेकत्वे योऽर्थो बहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन? इति, अत्रोच्यते-क्वचिद्वस्तुनि एकत्वबहुत्वयोरर्थविशेषी दृष्टो यथा सम्यक्त्वादेः एक जीवमाश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सद्धिा इति, एवमत्रापि संभवेदिति शङ्कायां बहत्वप्रश्नो न दुष्ः, अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वावति / अथायुः प्रधानत्वान्नारकादिव्यपदशस्यायुराश्रित्य दण्डकद्वयम-एतस्य चेयं वृद्धाक्तभावना-यदा सप्तमक्षितावायुर्बद्ध पुनश्च कालान्तरे परिणामविशषात्तृतीयधरणीप्रायोग्य निर्वर्तितं वासुदेवेनेव तत्तादृशमङ्गीकृत्योच्यते-पूर्व-बद्ध कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य,यदा पुनर्यत्रैव बद्ध तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति। भ०१ श०२०। सयंकरण-न०(र वयङ्करण) साक्षात्परेण कारण, सयकरणं नामकारव मित्यर्थः / नि००१ उ० / आत्मनः कस्यचिद्विवक्षितस्य कार्यस्य निर्वर्तने, उत्त०६ अ०नि० चू०।। सयंगहिय-त्रि०(स्वयगृहीत) आत्मना प्रतिपन्ने, पञ्चा०५ विव०॥ सयंगहियलिङ्ग-स्त्री०(स्वयंगृहीतलिङ्ग) केनाप्याचार्येण अदत्तलिङ्ग आत्मनैवात्तसाधुवेष, आव० 4 उ०। सयंगाह-पुं०(स्वगाह) स्वयमात्मना गृह्णातीति स्वयंग्रहाः स्वयंगृह्णत्सु, व्य०१3०। प्रभ। सयंजय-पुं०(शतंजय) लोकोत्तररीत्या त्रयोदशे दिवसे. जं०७ वक्षः। श०७ उ०। जम्बूद्वीप द्वीपेऽतीतायामुत्सर्पिण्या जाते प्रथम कुलकरे, स्था० 10 ठा० 3 उ० सयंत-त्रि०(श्रयमाण) प्रतिपदं लभमाने, भ०१३ 106 उ० / सयंपभ-त्रि०(स्वयंप्रभ) स्वयमादित्यादिनिरपेक्षरत्नबहुलतया प्रभाप्रकाशो यस्य स स्वयप्रभः / हैमपर्वत, च० प्र०५ पाहु० / सू०प्र० / ज० / स० / षट्षष्टितमे महाग्रहे, स्था०२ ठा०२ उ०। कल्प० / सू० प्र० / चं०प्र० / भारते वर्षेऽतीतायामुत्सर्पिण्या जाते चतुर्थे कुलकरे, रथा०७०३ उ०। स०। भारते वर्षे भविष्यति चतुर्थे कुलकरे, स्था० ७ठा० 3 उ० स०। चित्रकनकाख्यदिक्कुमार्यावासे दिग्गजेन्द्रदक्षिकूटे, द्वी० / भारते वर्ष उत्सर्पिण्यां भविष्यति चतुर्थे तीर्थकरे, 'चउत्थो पोहिलजीवो सयं पभो' ती० 20 कल्प। तुरिमिण्यां नगर्या जितशत्रुराजस्य बलादाक्रमके राजनि, ति० / कल्प०। आ० चू० / कल्पना ऋषभपूर्वभव-जीवस्य ललिताङ्गदेवस्य भार्यायाम, स्त्री०। आ०म० 1 अ० संघा०। आव०॥ सयपरिहार-पुं०(वयंपरिहार) स्वयमाचारकथनेन असदाचारः परिहारे, 501 अधि०। (स्वयंपरिहार इति अस्य कथनेन परिहारोऽसदाचारस्य संपादनीयः स च 'असदायार' शब्दे प्रथमभागे 840 पृष्ठे गतः। सयंपव्वज्जा-स्त्री०(स्वयंप्रव्रज्या) आचार्यमन्तरेण स्वयमेव लिङ्गग्रहणे, अङ्ग। तनिषेधो यथापरं जं जंबू ! पव्यावणविहीए बहिया जे इगिहत्था अत्थसाभिलासिएहिं पासत्थेहिं सुत्तत्थं गहिया वेरग्गभइया / परंपरागयसाहूण साहुणीणं बहुअरे पमाए दठूण सयमेव पव्वइस्संति,सयमेव मुंडाविस्संति, सयमेव वत्थपत्ताइ गिण्हिस्संति, गुरूणं अणणुण्णाए सिरे लोअं करिस्संति, सयमेव तवोकम्म उवसंपग्नित्ताणं विहरिस्संति, सयमेव भिक्खाए भिक्खं करिस्संति। ते जंबू ! पासंडमइया दिट्ठिए वि दिट्ठा महामिच्छत्तकारिणो मिच्छत्तपरियायवडगा सम्मत्तपरियायहायगा। दुरायारा निद्धंधसा भासिणो अह नाणपन्ना अह संजमाराहगा अम्हे गुणसंपन्ना अम्हे सुद्धजिणमइया एवं भासंता मम परंपरागयसाहुसाहुणणिं हीलंता निदंता खिंसंता बहुभवपरंपराऽणुबद्धा अणंतखुत्तो संसारे भमिहिस्संति / पावमइया तेसिं निण्हवाणं सावयसाविया कुमयमई दिट्ठिराएणं गहिया संता अबोहिपविट्ठाअणंतखुत्तो संसारे सुसुद व्व परिअडिस्सतिजिबू! णत्थत्थि संदेहो। तए णं अजजंबू जायसंसए जायकाउहले उट्ठाय उद्वित्ता एवं वयासीकहं णं भंते ! तेसि सजमकिरिया तवोकम्मे निप्फले होइ। संजमं पासंता वि संजमविराहगा भणिया / एवं खलु जंबू ! ते अभिमाणगहिया कल्प सयंजल-न०(शतंजल) एरवते वर्तमाने चतुर्दशे जिन,प्रव०७ द्वार। ज० ! शकलोकपालस्य वरुणस्य विमाने, भ०३श०७ उ०। कहिणं भंते ! सक्कस्स देविंदस्स देवरण्णो वरुणस्स महारन्नो सयंजले नामं महाविमाणे पन्नत्ते, गोयमा ! तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स पचच्छिमेणं सोहम्मे कप्पे असंखेजाई जहा सोमस्स तहा विमाणरा-यहाणीओ भाणियव्वाओ० / जाव पासायव.सया णवरं नामं नाणत्तं ! (सू०१६७४) भ०३