________________ सम्मावाय 518 - अभिधानराजेन्द्रः - भाग 7 सगंकड तो वादः सम्यग्वादः / यथावस्थितवस्त्वाविर्भावने, आचा० 1 श्रु० 4 अ०१ उ० / (एतच्चाऽऽचारागीयसम्यक्त्वाध्ययने उक्तमरमाभिः 'सम्भत्त' शब्देऽस्मिन्नेव भागे दर्शितमा) सम्यग-अविपरीतो वादः सम्यग्वादः। दृष्टिवाद, स्था०१० ठा० उ०। सम्मिस्स-त्रि०(सम्मिश्र) विस्फुटितत्वचि, आचा० 2 श्रु०१ चू०१ अ० 8301 सम्मूढमण-त्रि०(संमूढमनस्) तत्त्वान्तरे भ्रान्तचित्ते. आव० 4 अ०। सम्मिस्सभाव-पुं०(समिश्रभाव) अस्तित्वनास्तित्वापगमे, सूत्र० 1 श्रुक 12 अ०। सम्मुइ-पुं०(सम्मुकि) महापदमतीर्थकृत्समकालिकैरवतजतीर्थकृतः सिद्धार्थस्य पितरि. ति०। समुच्छ-पु०(सम्पूर्छ) सम्मूर्छन सम्मूर्छः / गर्भो पपातव्यतिरेकेणैवमेव प्राणिनामुत्पादे, जी०१ प्रति०। सम्मुच्छय-पुं०(सम्मूछेज) सम्पूर्छनाजातः सम्भूर्छजाः / शलभपिपीलिकामक्षिकाशालिकादिषु, आचा०१ श्रु०१ अ०६ उ० / त्रसेषु, दश० 4 अ० / स्था० / पद्मिनीश्टडाटकपाढाशैवलादिषु वनस्पतिषु, आचा० 1 श्रु०१ अ०५ उ०। सम्मुच्छिम-पु०(सम्मूर्छिम) 'मूर्जा' मोहसमुच्छ्राययोः, संमूर्छन सम्मूर्छा भावे घञ्प्रत्ययः / तेन निवृत्ताः सम्मूर्छिमाः।नं०। संमूर्छन्ति इलि संमूर्छिमाः। प्रसिद्धवीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधतृणादयः, न चैते न संभवन्ति दग्धभूमावपि संभवात् ! दश० 4 अ० / दग्धभूमौ बीजासत्त्वेऽपि ये तृणादय उत्पद्यन्ते ते संमूर्छिमाः / स्था०६ ठा० 3 उ०। सम्मूर्च्छन्ति तथाविधकर्मोदयाद् गर्भमन्तरेणवोत्पद्यन्ते इति सम्मूर्छिमाः / अनु०। अगर्भव्युत्क्रान्तिजेषु,प्रज्ञा० 21 पद / सम्मूर्छिमानां स्त्र्यादिभेदो नास्ति / स्था० 3 ठा०१ उ० / अनु० / भ० / व्यजनादिजन्ये वायुकाये, स्था० 5 ठा०३ उ०! आ०म० सम्मेदसेल-पुं०(सम्मेदशेल) स्वनामख्याते विन्ध्यगिरिशिखरभेदे, यत्र ऋषभवासुपूज्यनमिवीरवास्तीर्थकराः विंशतिः सिद्धाः, आ० म० 1 अ० ज्ञा०। सम्मेयसेलसिहर-पुं०(सम्मेदशैलशिखर) पर्वतविशेषकूटे, पञ्चा० 16 दिव०। सम्मेल-न०(सम्मेल) परिजनसम्मानभक्ते, गोष्ठीभक्ते, आधा०२ शु० १च०१ अ०४ उ०। गोष्ट्यां च। नि० चू० 11 उ०॥ सम्मोह-पुं०(सम्मोह) मूढतायाम्, स्था० 4 ठा०। किंकर्तव्यतामूढता- | याम्,अनु०। विशे०। आव० / संनिपातोपहतस्येव सर्वतोऽनध्यवसाये, द्वा०१३ द्वा०। समुह्यतीति सम्मोहः। मूढात्मनि देवविशेष, स्था० 1 ठा० / सम्मोही-स्त्री०(साम्मोही) संमुह्यन्तीति सम्मोहाः मूढात्मानो देवविशषास्तषामिय साम्मोही। भावनाभेदे, ध०३ अधि०।। संप्रति सांमोहीमाहउम्मग्गदेसणाम-रगदूसणामग्गविप्पंडीवत्ती। मोहेण य मोहित्ता, संमोहं भावणं कुणई |461|| उन्मार्गदशना 1 उन्मार्गदूषणा 2 मार्गविप्रतिपत्तिकश्च भवतीति वाक्यशेषः, मोहन च यः स्वयं मुह्यति एवं कृत्वा च पर मोहयित्वा सामोहीं भावनां करोति। इति नियुक्तिगाथासमासार्थः / बृ० 1 उ० 2 प्रक० / ग०। प्रव०॥ चउहिं ठाणेहिं जीवा सम्मोहत्ताए कम्मं पगरेंति, तं जहाउम्मग्गदेसणाए मग्गंतराएणं कामासंसप्पओगेणं भिजा नियाणकरणेणं / (सू० 354+) समुह्यतीति संमोहो मूढात्मा देवविशेष एव तद्भावस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति उन्मार्गदेशन सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्मप्रकथनेन मार्गान्तरायेण मोक्षाध्वप्रवृत्ततद्विप्रकरणेन कामाशंसाप्रयोगेणशब्दादावभिलाषकरणेन भिज्ज' तिलाभागृद्धिस्तेन निदानकरणमेतस्मातपः प्रभृतिश्चक्रवादित्व मे भूयादिति निकाचनाकरण तेनेति / स्था० 4 ठा०४ उ० / सय-न० (शत) दशावृत्तदशसंख्यायाम्, तत्संख्येय च। अनु०॥ * स्वक-त्रि० / आत्मीये, विशे० / सूत्र० / ज्ञा० / आचा० / भ० / स्वकीये, विशे०। देहगृहादौ, सूत्र०१ श्रु०८ अ०। सयओवभोग-पुं०(सततोपभोग) नैरन्तर्येणोपभांगे, नि० चू० 130 / सयं-अव्य०(स्वयम्) आत्मनेत्यर्थे, सूत्र०१ श्रु०१ अ०। आव०। आचा। पञ्चा० / उत्त०। स्था०। परोपदेशमन्तरेणेत्यर्थे, सूत्र० 1 श्रु०१३ अ०। स०। पा० / नि० चू०। भ० / प्रश्र०। विपा० / आचा० / सयंकड-त्रि०(स्वयंकृत) आत्मना कृते, भ० / जीवाः स्वयंकृतं दुःखं वेदयन्तिरायगिहे नगरे समोसरणं, परिसा निग्गया० जाव एवं वयासीजीवे णं भंते ! सयंकडं दुक्खं वेदेइ? गोयमा! अत्थेगइयं येएइ अत्थेगइयं नो वेएइ, से केणढेणं भंते ! एवं वुच्चइ अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ? गोयमा! उदिन्नं वेएइ अणुदिन्नं नो वेएइ, से तेणद्वेणं एवं वुच्चइ-अत्थेगइयं वेएइ अत्थेगतियं नो वेएइ, एवं चउव्वीसदंड-एणं० जाव वेमाणिए / / जीवा णं भंते ! सर्यकडं दुक्खं वेएन्ति? गोयमा ! अत्थेगइयं वेयन्ति अत्थेगइयं णो वेयन्ति,से केणटेणं? गोयमा ! उदिन्नं वेयन्ति नो अणुदिन्नं वेयन्ति से तेणटेणं, एवं० जाय वेमाणिया।। जीवे णं भंते ! सयंकडं आउयं वेएइ? गोयम ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दडंगा तहा आउएण वि दो दंडगा एगत्तपुहुत्तिया, एगत्तेणं० जाव वेमाणिया पुहुत्तेण वि तहेव / / (सू०२०)