________________ सम्मामिच्छत्त 517 - अभिधानराजेन्द्रः - भाग 7 सम्मावाय मिथ, कर्म 1 कर्मः। 40 सं० / मिथ्यात्त्वपुद्गला एव ईषद् विशुद्धाः सम्यमिथ्यात्वव्यपदेशभाजः / कर्म०६ कर्म० / यदुदयात्पुनर्जिनप्रणीत तत्त्वं न सम्यक् श्रद्धत्ते नापि निन्दतिमतिदौर्बल्यादिना सम्यक् असम्यक् वा एकान्तेन निश्वयाकरणतः सम्यक् श्रद्धानैकान्तविप्रतिपत्त्ययोगात् तत्सम्यगमिथ्यात्वम्। कर्म०६ कर्म०। प्रज्ञा०। (दृष्टान्तोपन्यासः इहैव 'सम्ममिच्छद्दिहि' शब्देऽस्ति।) सम्मामिच्छादसण-न०(सम्यमिथ्यादर्शन) सम्यगमिथ्या वरूप दर्शनभेदे, रथा-७ ठा०३ उ०। सम्मामिच्छादिद्विगुणट्ठाण-न०(सम्यग्मिथ्यादृष्टिगुण-स्थान) सम्यक् च मिथ्या च दृष्टियस्यास सम्यमिथ्यादृष्टिस्तस्य गुणस्थान सम्यग्मिथ्यादृष्टिगुणस्थानम्। द्वितीयगुणस्थानवर्तिनि साधौ, कर्म० / इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन औषधिविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमाहनीय कर्म शोधयित्वा त्रिधा कराति, तद्यथा-शुद्धमद्धविशुद्धम-विशुद्धं चेति। स्थापना-तत्र त्रयाणां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयाजीवस्याईविशुद्ध जिनप्रणीततत्त्वश्रद्धानं भवति, तेन तदासौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तर्मुहूर्त कालं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति कर्म० 2 कर्म० / पं० सं०1 दर्श०। सम्मावाइ-पुं०(सम्यग्वादिन) सम्यग वदितुं शीलं रवभावो यस्य स सभ्यगवादी। सन्यग्वादशीले, प्रति०।। सम्मावाय-पु० सम्यग्वाद) सम्यग-रागद्वेषपरिहारण वदन बादः सम्यग्वादः / रागादिपरित्यागेन यथार्थवदने, आ० म०१ अध० सामायिके, तस्य तथात्वात्। आ० चू०१०। सम्यक् यथास्थितवदनात्। आवः। सामाइयं समइयं, सम्मावाओ समास संखेवो। अणवजं च परिण्णा, पच्चक्खाणे य ते अट्ठ॥८६॥ 'सामायिकम् इति-रागद्वेषान्तरालवर्ती समः-मध्यस्थ उच्यते, 'अय' गताविति. अयनम् अयः-गमनमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम्, एकान्तोपशान्तिगमनमित्यर्थः, समयिक-समिति सम्यक्-शब्दार्थ उपसर्गः, सम्यगयः समयः-सम्यग-दयापूर्वक जीवेषु गमनमित्यर्थः, समथोऽस्यास्तीति, 'अत इनिटनी (पा०५-२-११५) इति ठन् समयिक सम्यग्वादः-रादिविरहः सम्यक् तेन तत्प्रधानं वा वदनं सम्यग्वादः, रागादिविहरेण यथावद् वदन- मित्यर्थः / समासः- 'असु' क्षेपण इति, असनम् आसः-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः समासः / संक्षेपः-सक्षेपण-संक्षेपः स्तोकाऽक्षरं सामायिकं महार्थ च द्वादशापिण्डार्थत्वात्। अनवद्यं चेति-अवयं-पापमुच्यते नास्मिन्नवद्यस्तीत्यनवध सामायिकमिति, परिः-समन्ताज्ज्ञानं पापपरित्यागेन परिक्षा सामायिकमिति! परिहरणीय वस्तु वस्तु प्रतिआख्यानं प्रत्याख्यानं च त एते सामायिकपर्यायां अष्टाविति गाथार्थः / आव०१अ० | अथ सम्यगवाद कालिकाचार्यकथा"पुरी तुरिमिणी तत्र, जितशत्रुर्नराधिपः। भद्राङ्ग जो द्विजो दत्तः, कालिकाचार्ययामिजः / / 1 / / दत्तश्च भद्यपो धूर्तः, प्रारेभे सेवितुं नृपम्। अभवद्वाहको राज्ये, भेदयित्वाऽथ सन्निधिमारा। राजानं पञ्जर क्षिप्त्वा, स्वयं राजा बभूव सः। अनेकानिष्टवानयागान्, कालिकार्योऽन्यदायरामत्।३।। प्रणन्तुं तमगादत्तो-पृच्छद्यागफलं ततः। गुरुराख्यदहो धर्मः, करुण्यादपरोन हिमा पुनः पृष्ट गुरु: स्माह, हिंसा दुर्गतिहेतवे। सेर्प्य मत्तोऽवदद्दत्तः, स्पष्टदुष्टाशयो गुरुन्॥५!! यदि वेत्सि तदाचार्य!, प्रश्नस्य वितरोत्तरम्। निःशङ्कोऽथ गुरुः स्माह, यागानां नरकः फलम्।।६।। ततो दत्तः क्रुधाऽवादी-दाचार्य ! प्रत्ययोऽत्र कः। गुरुरूचे प्रत्ययोऽसा-वितः सप्तमवासरे।।७।। पक्ष्यसे शुनकुम्भ्यां त्वं, दत्तोऽथ सविशेषरुट् / ऊचे कः प्रत्ययोऽत्रापि, गुरुरूचे निशम्यताम्॥८|| कुर्वतो राजपाटी ते,वदने सप्तमे दिने। तुरङ्गमसुखोरिक्षप्तः, प्रवेक्ष्यत्यशुचर्लवः।।६।। सोऽथातिकुपितोऽवादी-त्तवाचार्य ! कथं मृतिः / गुरुरुचे चिरं कृत्वा, व्रतं यास्याम्यहं दिवि।।१०।। अथोतस्थौ गुरोः पश्चा-हत्तश्चिते व्यचिन्तयत्। यन्ममाख्यदसावस्य, तत्करिष्येऽष्टमेऽहानि॥११॥ ततः प्रविश्य सौधान्त-दत्तस्तस्थौ दिनानि षट्। षष्ठोऽपि दिवसरतेन, ज्ञातः सप्तम इत्यथ / / 12 / / मानिशोधयन सायं, तलारक्षररक्षि यत्। निशान्त मालिकः कोऽप्या- गच्छन् संज्ञातुरोऽभवत्।।१३।। व्युत्सृज्य राजमार्ग द्राग, पिधाय कुसुमैरगात्। दत्तोऽपि निर्ययौ राज-पाटिकां सप्तमेऽहनि।।१४।। मार्गे चाश्वखुरोत्क्षिप्त-स्तस्यास्येऽगाल्लवो शुचेः। तेनाभिज्ञानतो ज्ञातं, मृत्युरद्य स्फुट मम॥१५।। प्रधानैश्चेति संकेतः,कृतोऽग्रेऽस्तीति दुर्मदम्। धृत्वाऽमुं स्थापनीयोऽत्र, राजा प्राकृत एव सः।।१६।। दत्तः सौधान्तरे नष्ट, यवलेऽथ सपद्यपि। मनः संकेतमज्ञासी-त्प्रधानैरिति शतितम्।।१७।। ततः सौध विशंस्तैरा-धृतो मौलः कृतो नृपः। राज्ञा तेनाथ दुष्टः स, क्षिप्तः कुम्भ्यां शुनैः सह॥१८|| अधः प्रज्वालितो वह्नि-स्तापातरथ सश्वभिः। खण्डमानोऽभवन्मृत्वा, रौद्रध्यानेन नारकः॥१६॥" आ० के० 1 अ० / (''सम्मावायं कहे इ'' इत्यादिसूत्रम् ‘विक्खेवणी' शब्दे षष्ठभागे गतम्।) सम्यग् अविपरी