SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ सम्मसुय 516 - अभिधानराजेन्द्रः - भाग 7 सम्मामिच्छत्त द्रव्यास्तिकनयमतानुसारिकल्पितमुक्तव्यवच्छेदः कृतः। संप्रति सामायिकादिबिन्दुसारपर्यवसानं नियमात्सम्यक्श्रुतम्, ततोऽधोमुखपर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थ विशेषणा- परिहान्या नियमतः सर्व सम्यक्श्रुतं तावद्वक्तव्यं यावदभिन्नदशपूर्विणः न्तरमाह-त्रैलोक्यनिरीक्षितमहितपूजितः त्रयो लोकाः त्रिलोकाः संपूर्णदशपूर्वधररय, संपूर्णदशपूर्वधरत्वादिकं हि नियमतः सम्यग्दृष्टरेव भवनपतिव्यन्तरविद्याधरज्योतिष्कवैमानिकाः, त्रिलोका एव त्रैलोक्य न मिथ्यादृष्टः तथास्वाभाव्यात्, तथाहि-यथाऽभव्यो ग्रन्थिदेशमुपाभेषजायदित्वात् स्वार्थे ध्यणप्रत्ययः, निरीक्षिताश्च ते महिताश्च ते गतोऽपि तथास्वभावत्वान्न ग्रन्थे दमाधातुमलम्, एवं मिथ्यादृष्टिरपि पूजिताश्च ते निरीक्षितमहितपूजिताः, त्रैलोक्येन निरीक्षितमहित- श्रुतमवगाहमानः प्रकर्षतोऽपि तावदवगाहतेयावत्किञ्चिन्यूनानि दशपूजिताः त्रैलोक्यनिरीक्षितमहितपूजिताः तत्र निरीक्षिता मनोरथपर- पूर्वाणि भवन्ति, परिपूर्णानि तु तानि नावगाढुं शक्नोति तथास्वभावपरासंपत्तिसंभवविनिश्चयसमुत्थसम्मदविकाशिलोचनैरालो किताः त्वादिति, 'तेण परं भन्नइ भयणा' अत्र 'तेण' त्ति-व्यत्ययोऽप्यासामिति महिता यथावस्थिताऽनन्यसाधारणगुणोत्कीर्तनलक्षणेनभावस्त प्राकृतलक्षणवशात्पञ्चम्यर्थे तृतीया, ततोऽयमर्थः-ततः संपूर्णदशपूर्ववेनार्चिताः-पूजिताः सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन, तत्र धरत्वात्पश्वानुपूर्व्याः परं भिन्नेषु दशसु पूर्वेषु भजनाविकल्पना कदाचिसुगमता अपि पर्यायास्तिकनयमतानुसारिभिः त्रैलोक्यनिरीक्षित त्सम्यक्श्रुत कदाचिन्मिथ्याश्रुतमित्यर्थः / इयमत्र भावनासम्यग्दृष्टः महितपूजिता इष्यन्ते, तथा चाह स्वयंभूः-"देवागमनभोयानचामरा प्रशमादिगुणगणोपेतस्य सम्यकश्रुतं यथावस्थितार्थतया तस्य सम्यक्दिविभूतयः / मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् // 1 // " परिणमनात्, मिथ्यादृष्टे स्तु मित्याश्रुतम्, विपरीतार्थतया तस्य इति / ततस्तद्व्यवच्छेदार्थ विशेषणान्तरमाह-अतीतप्रत्युत्पन्नाना परिणमनात्, 'सेत्त' मिथ्यादि, निगमनं तदेतत् सम्यकश्रुतम्। नं०। गतशेर्नचाऽतीतानागतज्ञाः सुगताः संभवन्ति तेषामेकान्तक्षणिकत्वा-यु सम्माण-पुं० (सम्मान) स्तुत्यादिभिर्गुणोन्नतिकरणे, आव० 5 अ०1 पगमन सर्वथातीतानागतयोरसत्त्वाद्, असतां च ग्रहणासंभवात् इत्यव प्रति०। ध० तथाविधे उचितप्रतिपत्तिकरणे, भ०१४ 203 उ०। बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र च धर्मसंग्रहणिटीकादाविति ज्ञा० / स्था०। दशा० / वस्त्रपात्रादिपूजने, स्था०७ठा० 3 उ०। पञ्चा०। ध०। प्रव० / औ०। नोच्यते, इह व्यवहारनयमतानुसारिभिः कश्चित् ऋषयोऽप्यतीतप्रत्युत्प सम्माणइत्ता-अव्य० (सम्मानयित्वा) प्रतिविशेषेण सम्मान कृत्वेत्त्यर्थे, नानागतज्ञा इष्यन्ते तथा च तद् ग्रन्थः- "ऋषयरसंयतात्मानः, स्था०३ ठा०१ उ०। फलमूलानिलाशनाः / तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् / / 1 / / सम्माणणिज्ज -त्रि० (सम्माननीय) जिनोचितप्रतिपत्तिविशेषे, भ० अतीतानागतान्भावान वर्तमानांश्च भारत ! ज्ञानालोकेन पश्यन्ति, 10 श० 5 उ०। चं० प्र० / बहुमानविशेषे,औ० / वस्त्रादिभिर्वा पूजनीये, त्यक्तसङ्गा जितेन्द्रियाः / / 2 / / " इत्यादि। ततः तद्व्यवच्छेदार्थमाह ज्ञा०१ श्रु०१ अ०। रार्वः सर्वदर्शिभिः- ते तु ऋषयः सर्वज्ञाः- सर्वदर्शिनश्च न भवन्ति, तत सम्माणवत्तिय-पुं० (सम्मानप्रत्यय) स्तुत्यादिगुणोन्नतिकरणं सम्मानः, स्तेषां त्युदासः / तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेद तथा मनसः प्रीतिविशेष इत्यन्ये सुब्वयत्त्ययो निमित्त यस्येति / फलतया विशेषणसाफल्यमुक्तम, विचित्रनयमताभिज्ञेन तु अन्यथापि सम्माननिमित्ते, ल०। रा०। विशेषणसाफल्यमुक्तम्, न कश्विद्विरोधः / प्रणीतम्-अर्थकथनद्वारेण सम्माणिय-त्रि० (सम्मानित) तथाविधया वचनादिप्रतिपत्त्या पूजिते. प्ररूपितम्, किं तदित्याह-द्वादशाङ्ग श्रुतरूपस्य परमपुरुषस्याङ्गानीनी औ01 अभ्युत्थानादिभिः पूजिते, कल्प० 1 अधि०३ क्षण। वाङ्गानि द्वादशाङ्गान्याचारादीनि यस्मिन्ततद्वादशाङ्ग 'गणिपिडग' ति सम्माणियदोहला-रत्री० (सम्मानितदोहदा) प्राप्तस्याभिलषितार्थस्य गणो गच्छो गुणगगोवाऽस्यास्तीतिगणी-आचार्यःतस्य पिटकमिव पिटक भोगात् (भ० 11 श० 11 उ०1) वाञ्छितार्थसम्माननात् (विपा० सर्वस्वमित्यर्थः, गणिपिटकम्। अथवा-गणिशब्दः परिच्छेदवचनोऽ 1 श्रु०२ अ०१) सम्प्राप्ताभिलाषायामन्तर्वन्याम्, कल्प०१ अधि० प्यस्ति। तथा चोक्तम्-"आयारम्मि अहीए, जं नाआ होइसमणधम्मो ४क्षण। उ। तम्हा आयारधरो, भन्नइ पढमं गणिट्टाणं // 1 // " ततश्च गणिना पिटक सम्माणुसव्वविरइअहक्खायचारित्तघायकर-पुं० (सम्यगणुसर्वगणिपिटकं, परिच्छेदसमूह इत्यर्थः। तद्यथा-'आयारा' इत्यादि पाठसिद्धं विरंतियथाख्यातचारित्रघातकर) 'सम्म ति-सम्यक्त्वं च 'अणुसव्वयावद् दृष्टिवादः अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽहत्प्रणीत- विरई' ति-विरतिशब्दस्य प्रत्येक संबन्धात् अणुविरतिश्च देशविरतिः त्वात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच द्वादशाइग्रहणेन गृहीतं सर्वविरतिश्च, यथाख्यात-चारित्रं च सम्यगणुसर्वविरतियथाख्यातचाद्रष्टव्यम्, एवं च द्वादशाङ्गादि सर्वमेव द्रव्यास्तिकनयमतापेक्षया रित्राणि तेषां धातोविनाशः सम्यगणुसर्वविरतियथाख्यातचारित्रघातस्तं तदभिधेयपञ्चास्तिकायभाववन्नित्यं स्वाग्यसंबन्धचिन्ताया च स्वरूपेण कुर्वन्तीत्येवंशीलाः सम्यगणु-सर्वविरतियथाख्यातचारित्रविघातकराः। चिन्त्यमानं सम्यक श्रुतं, स्वामि-संबधचिन्ताया तु सम्यगदृष्ट : कषायेषु, कर्म०१ कर्म०। (अनन्तानुबन्धिनः कषायाः सम्यक् घातकर सम्यक श्रुतं मिथ्यादृष्ट मिथ्याश्रुतम, एतदेव श्रुतपरिमाणतो व्यक्तं इति 'कसाय' शब्दे तृतीयभागे 368 पृष्ठे गतम्।) दर्शयति-इत्येतद् द्वादशाङ्ग गणिपिटकम्। यश्चतुर्दशपूर्वी तस्य सकलमपि / सम्मामिच्छत्त- न० (सम्यगमिथ्यात्व) स्म्यक्त्व मिथ्यात्त्व
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy