________________ सम्मबिट्ठिदेव 515 - अभिधानराजेन्द्रः - भाग 7 सम्मसुय सम्मदिहिदेव-पुं० (सम्यगदृष्टिदेव) सम्यग्दृष्टयश्च देवाश्चदेव्यश्चत्येकशेषाद्देवाः / यक्षाम्बाप्रभृतिषु अर्हत्पाक्षिकेषु देवेषु, ध०२ अधिक। सम्मद्दिट्ठिय-९० (सम्यगदृष्टिक) सम्यग्-अविपरीता दृष्टिः-दर्शन रुचिस्तत्त्वानि प्रति येषां ते सम्यग्दृष्टिकाः / मिथ्यात्वमोहनीयक्षायोपशमजसम्यगदृष्टी, स्था०१ ठा०। सम्मप्पणयिमग्ग-पुं० (सम्यक्प्रणीतमार्ग) सम्यग्दृष्टि-भिर्गणधरादिभिः सम्यग्वा यथावस्थितवस्तुतया च निरूपणया प्रणीते सम्यग्ज्ञान दर्शन चारित्रं चेति त्रिविधे भावमार्गे, "तवसंजमप्पहाणा, गुणधारी जे वयंति सब्भावं। सव्वजगजी वहिय, तमाहु सम्मप्पणीयमिण।।११।सूत्र १श्रु० ११अ०। सम्मब्भावाणुगत-त्रि० (सम्यग्भावानुगत) अविपरीतत-यैदपर्यसंगते, पञ्चा०१६ विव०। सम्ममिच्छद्दिट्ठि-पुं० (सम्यग्मिथ्यादिष्टि) सम्यक्च मिथ्या च दृष्टिर्येषा ते सम्यगमिथ्यादृष्टयः / येषामेकस्मिन्नपि वस्तुनितत्पर्याय वा मतिदौर्षल्यादिना एकान्तेन सम्यक्परिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं तथैकान्ततो विप्रतिपत्तिस्तेषु, नं० शतकबृहच्चूर्णा- ''जहा नालिकेरदीववासिस्स खुहाइयस्स वि एत्थ समागयरस ओयणाइए अणेगविहे ढाइए, तस्स उवरि न रुई न य निंदा, जओ तेण सो ओअणाइओ आहारो न कयावि दिहो नावि सुओ एवं सम्ममिच्छद्दिद्विरस वि जीवाइपयट्ठाणं उवरिं न य रुई नावि निंद' त्ति। नं० / स०। स्था० / आव०॥ सम्भय-वि० ( सम्मत) अप्रतिषिद्धे, आचा०१ श्रु०८ अ० 1 उ०। तेषु तेषु कार्येषु प्रयोजनेषु इष्ट, व्य०३ उ० / तत्कृतकार्यस्य सम्मतत्वात,नि० 1 श्रु०१ वर्ग 1 अ०। भ० / जी०। 'पामिच्च' शब्द पञ्चमभागे 854 पृष्ठे उक्तस्य देवराजनाम्नः कुटुम्बिनो भायार्याः सारिकायाः पुत्रे, पिं०।। सम्मयसञ्चा- स्त्री० (सम्मतसत्या) सकललोकसम्मततया प्रसिद्ध भाषाभेदे, ध० 3 अधि० / प्रज्ञा० / सम्मतसत्या या सकललोकसांमत्येन सन्यतया प्रसिद्धा, कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसंभवत्वे आगोपालजना अरबिन्दमेव पङ्कजं मन्यते न शेषमित्यरविन्दे पङ्कजमिति। प्रज्ञा०११ पद। सम्मरुइ-स्त्री० (सम्यगुरुचि) सम्यग्ज्ञाने, संशयविपर्या रानिरासेन इदमेव तत्त्वमिति निश्चयपूर्विकायां जिनोदितजीवादिपदार्थेष्वभिप्रीती, जिनोक्तानुसारितया तत्त्वार्थश्रद्धानरूपे सम्यक्त्वे, प्रव० 146 द्वार। सम्मसुद्ध -त्रि० (सम्यक्शुद्ध) तत्त्वतो निर्मले, पञ्चा० 2 विव०। सम्मसुय-न० (सम्मक्श्रुत) सम्यगदृष्टिपरिगृहीत यथावस्थितार्थे वा श्रुतज्ञाने, विशे०। अंगाणंगपविटुं, सम्मसुयं लोइयं तु मिच्छसुयं / आसज्ज उ सामित्तं, लोइऍ लोउत्तरे भयणा / / 527 / / इहाङ्ग प्रावष्टभाचारादि श्रुतम् अनङ्ग प्रविष्ट चावश्यकानि श्रम, पलत | द्वितयमपि स्वामिचिन्तानिरपेक्ष स्वभावेन सम्यक्श्रुतम् / लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् / स्वामित्वमासाद्य स्वामित्वचिन्तायां पुनलांकिके भारतादौ लोकोत्तरे चाचारादी भजनाविकल्पनाऽवसेया। सम्यगदृष्टिपरिगृहीतं भारताद्यपि सम्यगश्रुतं सावभाषित्वभवहेतुत्वादि यथावस्थिततत्त्वस्वरूपबोधतो विषयविभागेन योजनात. मिथ्यादृष्टिपरिगृहीतं त्वाचाराद्यपि मिथ्याश्रुतम् अयथावस्थितबोधतो वैपरीत्यन योजनादिति भावार्थ इति। विशे० / कर्म० / आ० चू० / बृ०॥ नं०। से किं तं सम्मसुयं? 2, जं इमं अरहतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तेलुक्कनिरिक्खियमहियपूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सव्वष्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो 1 सूयगडो 2 ठाणं 3 समवाओ४ विवाहपन्नती 5 नायाधम्मकहाओ 6 उवासगदसाओ७ अंतगडदसाओ 8 अणुसरोववाइयदसाओ पाहावागरणाई 10 विवागसुयं 11 दिट्ठवाओ य 12 इचेअंदुवालसंग गणिपिडगं चोइसपुव्विस्स सम्मसुयं अमिण्णदसपुट्विस्स सम्मसुयं तेण तेण परं मिण्णेसु भयणा सेत्तं सम्मसुयं / (सू०४०) अथ किं तत्सम्यक्श्रुतम्? आचार्य आह-सम्यक्श्रुतं यदिदमर्हन्द्रिः अशोकाद्यष्टमहाप्रातिहार्यरूपा पूजामहन्तीत्यर्हन्तः तीर्थकराः तैरहद्भिः ते चाहन्तः कैश्चित शुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा व मुक्तात्मानोऽभ्युपगम्यन्ते। तथा च ते पठन्ति- "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः / ऐश्वर्य चैव धर्माश्व, सह सिद्ध चतुष्टयम्॥१॥" इत्यादि एवंरूपाश्चापि ते बहव इष्यन्ते-स्थापनादिद्वारेण च विशिष्टा पूजामर्हन्ति ततोऽर्हन्तोऽप्युच्यन्ते ततस्तद्व्यवच्छेदार्थ विशेषणान्तरमाह-भगवद्भिः भगः-समग्रैश्वर्यादिरूपः। उक्तं च-''ऐश्वर्यस्य समग्रस्य रूपरय यशसः श्रियः / धर्मस्याऽथ प्रयत्नस्य, षण्णा भग इतीङ्गना ||1||" मगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः / इहानादिसिद्धानां रूप-मात्रमपि नोपपद्यते किं पुनः समग्र रूपम् अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां रागादिरहितानामसंभवात्, ततो भगवद्भिरित्यतन परपरिकल्पितानादिसिद्धार्हद्व्यवच्छेदमाह। अथ मन्येथाः / अनादिशुद्धा अध्यहन्ता यदा स्वेच्छया समग्ररूपादिगुणोपेतं शरीरमार-चन्तित तेऽपि भगवन्तो भवन्ति, ततः कथं तेषां व्युदास इत्याशङ्काप-नोदनाथ भूयोऽपि विशेषणान्तरमाह-उत्पन्नज्ञानदर्शनधरैः-उत्पन्न ज्ञान-केवलान दर्शन-केवल-दर्शनं धरन्तीत्युत्पन्नज्ञानदर्शनधराः, "लिहादिभ्य" इत्यच प्रत्ययः / न च येऽनादिविशुद्धाः ते उत्पन्नज्ञान-दर्शनधरा भवन्ति, 'ज्ञानमप्रतिघं यस्ये" त्यादि वचनविरोधात्, तत उत्पन्नज्ञानद-शंभधार रितिविशेषणेन तेषां व्यवच्छेदो भवति, ननु यद्येवं तहि उत्पन्न नदर्शनधररित्येतावदेवास्तामलं भगवद्भिरिति विशेषणोपादानेन तदयुवतम - उत्पन्नज्ञानदर्शनधरा हि सामान्यकेवलिनोऽपि भवन्ति, न च तेषामवय, समग्ररूपादिसंभवस्ततस्तत्कल्पानहतो मा ज्ञासिसुरमी विनेयजमा हरि समग रूपादिगुणप्रतिपत्त्यर्थ भगवद्भिरिति विशेषणोपादानम्, तदेवं शुद्ध