________________ सयंपव्वजा 520 - अभिधानराजेन्द्रः - भाग 7 सयंपव्वज्जा एवं पुच्छिया मम साहूहिं एवं भासिस्संति / परंपरागए साहुणो।। तेसिं पाविट्ठमइयाणं सुमहुराए भासाए एवं पु-च्छिस्संति-भो भो महाणुभागा ! तुम्हाणं को गणो?का साहा? किं कुलं? को गुरू? कस्स धम्मायरियस्स परं-पराए तुमे संजमो गहिओ? केण दिक्खिया? कस्स अणुण्णाए उद्देससमुद्देसे संदिसंति? यं सुत्तत्थधारगा जाया के ण महाणु भागेण कालग्गहणविही दंसिया? कस्स गुरुणो अंगीकारेणं दुवालसावत्तवंदणं विहियं? कस्स य परियाए से णं विहारो वट्टइ? केणायरिएणं दुविहसिक्खं गहिया? तओ ते एवं भासिस्संति-तुम्हारिसाणं अम्हारिसे हिं आलावो संलावो न कप्पइ-तुम्हे हीणारिया पंडुरपडपाउरणा पासत्थविहारिया ओसन्नविहारिया धणकणगाइधारगा अम्हे एगंतसाहू सुद्धायारपालगा अम्हाणं का य पडिसिद्धी, जहा-हंसकागाणं तुरगखराणं महिसगइंदाणं सूरकायराणं समवाओ ण होति,तहा तुम्हाणं अम्हेहिं पडिवादो कओ। तओ तुब्मं तिया विसावयसाविया एयं वइस्संतिसव्ये एए संजया महाणुभामा मलमलिणसरीरा निल्लोहा अरसविरसाहारिणो एए पासत्था हट्ठा बलियसरीरा अवियारभासगा एएसिं का पडिसिद्धी, तेसिं पुरओ एवं कहित्ता चिट्ठिस्संति / पुणो जंबू ! मम परंपराए पोसहसालाए पमायं चइत्ता एके महाणुभावसूरिणो गणपडिधारगा संजमेसु वटुंता पुच्छिस्संति-तेसिं रिसिवेसे दठूण भो भो महागुभागा! तुम्हाणं को गुरू? को गणो? का साहा? किं कुलं जाव केणायरिएणं दुविहं सिक्खं माहिया? जंबू ! एवं ते पुच्छिया कोवेणं धमधमंता मिसिमिसेमाणा सम्मुहं वइस्संति-तुम्हाणं को गणोजाव केणायरिएणं दुविह-सिक्खं तुमे गहिया / तओ ते जंबू ममाओ परंपरा गहिऊण कहिस्संति / देवाणुप्पिया! अम्हाणं अमुगअमुगे० जाव अमुगाऽऽयरिएणं दुविहसिक्खं गाहिया। तेसिं महाणुभामाणं मयहरणं परंपराए अहमेव धर्म वयमाणा विहरामो। तओ जंबू ! ते परंपराऽऽगमरहिया एवं कहिस्संति-जाणिया मो तुम्हे, तुम्हाणं गणो वि जाणिओ जाव दुविहसिक्खा वि गाहिया सा वि जाणिया / ते पमादपरा अम्हेहिं दिट्ठा पंडुरपडपाउरणा परिग्गहधारिणो गया इव निरंकुसा घट्टा मट्ठा चिटुंति,ते तुम्हेहिं कहं मोइया? तेसिं मंडलिए तुम्हे आवस्सयाइं करणीयं कहं न कुणइ? आहारं पुढो कहं कूणह? कहं सेयपडधारगा? तुमे कहं मलमलिणगत्ता? तेहिं पासत्थ विहारीहिं दिक्खिया कओ तुम्हे साहू? कओ तुम्हे संजमाराहगा? कओ तुम्हाणं किरिया फले? किं निंवरुक्खे अंबफलानि होंतीति / एवं भासेमागा परूवेमाणा जंबू ! महामिच्छत्तनिवेसियदिहिया बहु पावं समजणित्ता बहूणं सावयसा वियाणं मिच्छत्ते ठावयंता अणंतकाले संसारे परियडिस्संति। तओ पुणो विमम परंपरागया एवं कहिस्संति-तो तुम्हाणं को गुणो? तुमं समं पुच्छिया कहं विसम बूहओ, अम्हाणं जारिसी परंपरा अस्थि सा पच्छा कहिस्सामो तुमे बज्झरहत्थ तओ ते भणिस्संति-अम्हाणं सीमंधरो गुरू सीमंधरसामिस्स सम्मुहं होऊण वयाणि पडिवजियाणि / सव्वे केवलिणो गुरू, सव्वे सिद्धा गुरुणो, सव्येसिं सिद्धाणं सव्वेसिं केवलिसमक्खं अम्हं सामाइचरित्तं पडिवज्जियं चतुद्दसरज्जूहिं पासमाणेहिं अम्हे विपासिया अम्हाणं संजमकिरिया वि पासिया, सुत्तपरक्खं पवड्डामो,अम्हाणं सुविसुद्धा किरिया,णो एयारिसाणं हीणायरियाणं सामायारीए अम्हे वट्टामो / एगंतसो सव्वन्नूभासियं करिस्सामो णो के सिं पि गणसामायारीए अम्हे वड्डामो, एगंतसो सव्वन्नूभासियं करिस्सामो णो केसिं पि गणसामायारीए अम्हाणं पओअणं / सुत्तस्स पक्खं आराहेमो मोक्खमग्गं पयडीकरिस्सामो, जिणाणाए आराहगा भविस्सामो जहा पत्तेयबुद्धेहिं करकंडुअनग्गतिदोम्मुहनमिपमुहेहिं के सिं गुरूणं समीवे संजममागहियं / पत्तेयबुद्धाणं को गणो? का साहा? किं तुब्भं? ते कहं कुलगणगुरुबाहिरा विराहिया विया-हिया भगवया तं बज्झरहत्थ। तओ पुणो वि जंबू ! ममं परंपरागया अणगारा तेसिं पाविट्ठाणं पडुत्तरदाणेणं मलिमुहे करिस्संति / जहा रे रे पासंडिया तुमे पत्तेय-बुद्धाणं सयंसंबुद्धाणं महाणुभागाणं पाडि सिद्धिं कुणइ / तुमे तत्तुलणाए वयाई पालह / तेसिं महाणुभागाणं देवयाहिं रयहरणाइलिंगे दिन्ने पुव्वभवअब्भसियं सुअंतेसिं पयडीहूअं / जाइसरणे पुव्वभवसंभरित्ता पुव्वभवगुरुपायमूलं संजमं गहियं, तमेव संजमुच्चारेणं तमेव पुव्वगुरुं अंगीकरित्ता संजमं पालियं / पुव्वभवे धम्मायरियाणं समीवे उद्देस-समुद्देस-अणुण्णा-अणुओगा संदिसाविआ। अंगोवंगाणं कालियसुअस्स उक्कालियसुयस्स जाव दिट्ठिवायस्स जोगोवहाणेणं आसायणाविरहियाणं तेसिं पुव्यभवअब्भसियं पुव्व-भवाओ अहियरं सुअंलहिऊण पव्वइया / अक्खलियस्सअणाणोवओगेणं तमेव गुरुं मणसीकरेमाणा ते कहं विराहिया हॉति? परं एरिसा वि लिंगपवयणेणं असाहम्मिया बूझ्या सोह-म्माओ परंपरधारगा गणी ते महाभागा संजमिया संता एगे चउम्मुहचेइयहरे परोप्परं मिलिया वि परतत्तिनिवारगा जाया / अप्पगवे सिणो णो गणपडिणीगधारगा णो सिस्ससिस्सणीणं दिक्खाए पयट्ठा