________________ सम्मदिट्ठि 513 - अमिधानराजेन्द्रः - भाग 7 सम्महिट्टि - द्वितीयमपूर्वकरणं तदतिक्रमे-ग्रन्थ्युल्लङ्घ ने क्रियमाणे, तृतीयं त्यनिवर्तिकरणं भिन्नग्रन्थेः कृतग्रन्थिभेदस्य योगिनाथैस्तीर्थकरः प्रदर्शितम्।। पतितस्यापीति नामुष्य, ग्रन्थिमुल्लङ्ग्य बन्धनम् / स्वाशयो बन्धभेदेन, सतो मिथ्यादृशोऽपि तत् / / 6 / / पतितस्यापीति-अमुष्य-भिन्नग्रन्थेः पतितस्यापि तथाविधसंक्लेशात् सम्यक्त्वात परिभ्रष्टस्यापि / न-नैव ग्रन्थिंग्रन्थिभेदकालभाविनी कर्मस्थितिन उल्लङ्चातिक्रम्य सप्ततिकोटीकोट्यादिप्रमाणस्थितिकतया बन्धन-ज्ञानावरणादिपुगलग्रहणं तत्तस्मान्मिथ्यादृशोऽपि सतो भिन्नग्रन्थेः बन्धभेदेनाल्पस्थित्या कर्मबन्धविशेषेण / स्वाशयः शोभन: परिणामः बाह्यासदनुष्ठानस्य प्रायः साम्येऽपि बन्धाल्पत्वस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः। तदुक्तम्"भिन्नगन्थेस्तृतीय तु, सम्यग्दृष्टरतो हि न। पतितस्याप्यतो बन्धो, ग्रन्थिमुल्लङ्घ्य देशितः / / 1 / / एट सामान्यतो ज्ञेयः, परिणामोऽस्य शोभिनः / मिथ्यादृष्टरपि सतो, महाबन्धविशेषतः / / 2 / / सागरोपमकोटीना, कोट्यो मोहस्य सप्ततिः / अभिन्नग्रन्थिबन्धोऽयं न त्वेकोऽपीतरस्य तु / / 3 / / तदत्र परिणामरय, भेदकत्वं नियोगतः। बाह्य त्वसदनुष्टान, प्रायस्तुल्यं द्वयोरपि / / 4 / / " ''बंधेण न बोलइ कयाइ" इत्यादिवचनानुसारिणा सैद्धान्तिकाना मतमेतत। कार्मग्रन्थिकाः पुनरस्य मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमपीच्छन्ति. तेषामपि मते तथाविधरसाभावात्तस्य शोभनपरिणामत्वे न विप्रतिपत्तिरिति ध्येयम्। एवं च यत्परैरुक्तं, बोधिसत्त्वस्य लक्षणम्। विचार्यमाणं सन्नीत्या, तदप्यत्रोपपद्यते॥१०॥ एवं चेति-एवं-भिन्नग्रन्थेमिथ्यात्वदशायामपि शोभनपरिणामत्वे च यत परैः--सौगत: बोधिसत्त्वस्य लक्षणमुक्तं, तदपि सन्नीत्यामध्यस्थवृत्त्या विचार्यमाणम् अत्र सम्यग्दृष्टावुपपद्यते। तप्तलोहपदन्यास-तुल्या वृत्तिःक्वचिद्यदि। इत्युक्तेः कायपात्येव, चित्तपाती न स स्मृतः।।११।। तति-तप्तलाहे यः पदन्यासस्तत्तुल्याऽतिसकम्पत्वात् वृत्ति:कायचेष्टा क्वचिद् गृहारम्भादो यदि परम् इत्युक्तेः इत्थ वचनात, कायपात्यव स सम्यग्दृष्टिः न चित्तपाती रमृतः / इत्थं च कायपातिन एव बाधिसत्त्वः' इति लक्षणमत्रोपपन्न भवति / तदुक्तम्-''कायपातिन एवं साधिसत्वाः परोदितम / न चित्तपातिन-स्ताव-देतदत्रापि युक्तिमत // 1 // परार्थरसिको धीमान, मार्गगामी महाशयः / गणरागी तो ति. सर्व तुल्य जयोपि // 12 // परार्थेति- परार्थर निकः- परोपकारचित्राः धीमान-बुद्ध्यनुगतः मार्गगामी-कल्याणप्रापकपथयायी महाशयः-स्फीतचित्तः गुणरागीगुणानुरागवान तथेति-बोधिसत्त्वगुणान्तरसमुच्यार्थः / इत्यादि शास्त्रान्तरोक्तम् सर्व तुल्यं-समम् द्वयोरपि-सम्यग्दृष्टिबोधिसत्त्वयोः। अन्वर्थतोऽपि तुल्यतां दर्शयतिबोधिप्रधानः सत्त्वो वा, सदोधि वितीर्थकृत्। तथाभव्यत्वतो वोधि-सत्त्वो हन्त सतां मतः / / 13 / / बोधीति-बोधिः-सम्यग्दर्शन तेन प्रधानः सत्त्वो वा। सताम-साधूनाम्, हन्तेन्यामन्त्रणे बोधिसत्त्वो मतः-इष्टः / यदुक्तम्-'यत्सम्यग्दर्शन बोधि-स्तत्प्रधानो महोदयः / सरचोऽस्तु बोधिसत्त्वस्तत्तरमाअन्तेति पूर्ववत् / / 1 // ' वा-अथवा सदोधिः-तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः / तथा भव्यत्वतो-भावितीर्थकृद्-यस्तीर्थकृद्भविष्यति स बोधिसत्त्वः / तदुक्तम-"वरबोधिसमेतो वा,तीर्थकृयो भविष्यति / तथा भव्यत्वतोऽसौ वा, बोधिसत्त्वः सतां मतः।।१॥" भव्यत्वं नाम-सिद्धिगमनयोग्यत्वम् अनादिपारिणामिको भावः। तथा भध्यत्व चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्न एतद्भेदे एव च बीजसाध्यादि (सिद्ध्यादि) फलभेदोपपत्तिः / अन्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः तुल्ययोग्यतासामाक्षिप्तत्वात्तेषानिति सद्धोधेर्योग्यताभेद एव पारंपर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम्। तत्तत्कल्याणयोगेन,कुर्वन् सत्त्वार्थमेव सः। तीर्थकृत्त्वमवाप्नोति, परं कल्याणसाधनम्॥१४॥ तत्तदिति-तस्य तस्य कल्याणस्य परिशुद्धप्रवचनाधिगमातिशायिधर्मकथाऽविसंवादिनिमित्तादिलक्षणस्य योगनव्यापारण कुर्वन - विदधानः / सत्त्वार्थमेव मोक्षबीजाधानादिरूपं नत्वात्मम्भरिरपि रस सद्बोधिमान् तीर्थकृत्त्वमवाप्नोतिलभते परं-प्रकृष्टम् कल्याणसाधन भव्यसत्त्वशुभप्रयोजनकारि स्वजनादिभदोडिधीर्षणया सदोधिप्रवृत्तिस्तु गणधरपदसाधनं भवतीति द्रष्टव्यम् / यत उक्तम्- "चिन्तयत्येवमेवेतरवजनादिगततुयः। तथा-ऽनुष्ठानतः सोऽपि, धीमान्गणधरोन्मवेत्।।१।।" संविग्नो भवनिर्वेदा-दात्मनिःसरणं तु यः। आत्मार्थसंप्रवृत्तोऽसौ, सदा स्यान्मुण्डकेवली॥१५॥ सविग्न इति-संचिग्नः "तर ये धर्मध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहातिमुको / साधी सर्वगन्धसंदर्भहीने, संवेगोऽसौ निश्चला योऽनुरागः / / 1 / / इति काव्योक्तलक्षणसवेगभाक। भवनर्गुण्यात संसारकैरमार आत्मनिःसरण तु-जरामरणादिदारुणदहनात्स्वनिष्काम पुन: यश्चिन्तयतीति गम्यते / आत्मार्थसंप्रवृत्तः स्वप्रयोजनमा प्रतिसाद चित्तोऽसौ सदानिरन्तरं स्याद्-भवेत् / मुण्डकेवलीद्रव्यभावमा धनप्रधानस्तथाविधबारातिशयशून्यः केवली पीठमहापीठवत् / ( (सम्भाशयव शिष्टत्वमिति सिट्ठ' शब्देऽस्मिन्नेव भागे वक्ष्यो।