________________ सम्मत्तपरक्कम 505 - अभिधानराजेन्द्रः - भाग 7 सम्मत्तपरक्कम वन्दना 10, प्रतिक्रमण-पापान्निवर्त्तनम् 11, कायोत्सर्गोऽतीचारशुद्ध्यर्थ कायस्य व्युत्सर्जनं कायममत्ववर्जनम् 12, प्रत्या-ख्यानं - मूलगुणोत्तरगुणधारणम् 13, स्तवस्तुतिमङ्गलं , स्तवः शक्रस्तवपाठः, स्तुतिरुर्वीभूय जघन्येन चतुष्टयस्तुतिकथन, मध्यमेनाष्टस्तुतिकथन, उत्कृष्टन 108 अष्टोत्तरशप्तस्तुतिकथनम्, स्तवश्च स्तुतयश्च स्तवस्तुतयः, स्तवस्तुतय एव मङ्गलं स्तवस्तुतिमङ्गलम् 14, कालप्रतिलखना कालस्य व्याघातिप्रभृतिकालचतुष्टयस्य प्रतिलेखना प्ररूपणा कालग्रहणरूपा कालप्रतिलेखना 15, प्रायश्चित्तकरणलग्नस्य पापस्य निवृत्त्यर्थ तपसः करणम् 16, क्षमापना अपराधक्षामणम् 17, स्वाध्यायश्वतुर्विधो वाचनादिकः 18, वाचना-गुरुसमीपे सूत्राक्षराणां ग्रहणम् 16, प्रतिपृच्छना- गुरोः पुरतः संदेहस्य पृच्छनम् 20, परिवर्तना सूत्र-पाठस्य मुहुर्मुहुर्गुणनम् 21, अनुप्रेक्षा-सूत्रस्य चिन्तनम 22, धर्मकथाधर्मसंबद्धाया वार्ताया कथनम् 23, श्रुताराधना-सिद्धान्तस्याराधना 24, एकाग्रमनः सनिवेशना, चित्तस्यैकस्मिन् प्रधाने ध्येयवस्तुनि स्थिरीकरणम् 25, संयम-आश्रवाद्विरति-रूपः 26, तपोद्वादशविधम् 27, व्यवदान-विशेषणावदानं कर्मशुद्धिर्यवदानं कर्मणां निर्जरा 28, सुखशात-सुखस्य विषयसुखस्य शातं-शातनं स्पृहानिवारणम् 28, अप्रतिबद्धता-नीरागत्वम् 30, विविक्तशयनासनसेवनास्त्रीपशुपण्डकादिरहि-तशयनासनानामासेवना 31, विनिवर्त्तनापञ्चेन्द्रियाणां विषयेभ्यो विशेषेण निवर्त्तनम 32, संभोगप्रत्याख्यान - संभोग एकमण्डलीभोवतृत्वं, तस्य प्रत्याख्यानं, गीतार्थावस्थायां जिनकल्पाचारगृहणेन परिहारः संभोगप्रत्याख्यानम् 33, उपधिप्रत्याख्यानरजोहरणमुखवस्त्रिका विहायाऽन्योपधिपरिहारः 34, आहारप्रत्याख्यानंसदोषाहारपरिहार: 35, कषायप्रत्याख्यानं क्रोधादिपरिहारः 36, योगप्रत्याख्यान-मनोवाक्कायानां व्यापारी योगस्तस्य प्रत्याख्यानं परिहारः 37, शरीरप्रत्यार यान प्रस्तावे समागते शरीरस्यापि व्युत्सर्जनम् 38, साहाय्यप्रत्याख्यान साहाय्यकारिणां परिहारः 36, भक्तपानप्रत्याख्यानमनशनग्रहणम 40, सद्भावप्रत्याख्यानं-सद्भावेन पुनरकरणेन परमार्थवृत्त्या प्रत्याख्यान सद्भावप्रत्याख्यानम् 41, प्रतिरूपता-प्रतिः सादृश्ये, ततः प्रतिः स्थविरकल्पिमुनिसदृशो रूपं वेषो यस्य स प्रतिरूपः, प्रतिरूपस्य भावः प्रतिरूपता, स्थविरकल्पिसाधुयोग्यवेषधारित्वम् 42, वैयावृत्त्यव्यावृतो गुर्वादिकार्येषु व्यापारवान, तद्भावो वैयावृत्त्यं साधूनामाहाराद्यानयनसाहाय्यम् 43, सर्वगुण-संपन्नताज्ञानादिगुणसहितत्वम् 44, वीतरागता-रागद्वेषनिवारणम् 45, क्षान्तिः क्षमा 46. नुक्तिनिर्लोभता 47, मार्दवमानपरिहारः 48, आर्जवंसरलत्वं 46, भावसत्यमन्तरात्मनः शुद्धत्वम् 50, करणसत्यप्रतिलेखनादिक्रियाविषये निरालस्यम् 51, योगसत्यंमनोवाक्काययोगेषु सत्यं योगसत्यम् 52, मनागुप्तित्वमनसोऽशुभपदार्थानोपनम् 53, वचोगुप्तित्वंवचसोऽशुभपदार्थानोपनम् 54, कायगुप्तित्वंकायस्याशुभव्यापारादोपनम् 55, मनःसमाधारणा-मनसः शुभस्थाने स्थिरत्वेन स्थापनम 56, वचः समाधारणावचनस्य शुभकार्य स्थापनम् 57, कायस माधारणा-कायस्य शुभकार्ये स्थापनम् 58, ज्ञानसं-पन्नताश्रुतज्ञानसहित्वम् 56 दर्शनसंपन्नत्व सम्यक्त्वसहित-त्वम् 60. चारित्रसंपन्नत्वं यथाख्यातचारित्रयुक्तत्वम् 61, श्रोत्रेन्द्रियनिग्रहः 62, चक्षुरिन्द्रियनिग्रहः 63, घ्राणेन्द्रियनिग्रहः 64, जिहेन्द्रियनिग्रहः 65, स्पर्शेन्द्रियनिग्रहः 66 क्रोधविजयः ६७.मानविजयः ६८.मायाविजयः 66, लोभविजयः 70, प्रेय्यद्वेषमिथ्यादर्शनविजयः, प्रेय्य-प्रेमरागरूप, द्वेषोऽप्रीतिरूपः, मिथ्यादर्शन-सांशयिकादि, तेषा विजयः, प्रेय्य च द्वेषश्च मिथ्यादर्शनं च प्रेय्यद्वेषमिथ्यादर्शनानि,तेषां विजयः प्रेय्यद्वेषमिथ्यादर्शन विजयः 71, शैलेशी चतुर्दशगुणस्थानस्थायित्वम् 72, अकर्मता-कर्मणामभावः 73 / उत्त० 26 अ०। अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाहअह भंते ! संवेगे निव्वेए गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणया खमावणया सुयसहायता विउसमणया भावे अप्पडिबद्धया विणिवट्टणया विवित्तसयणासणसेवणाया सोइंदियसंवरे 0 जाव फासिंदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपच्चक्खाणे उवहिपच्चक्खाणे भत्तपच्चक्खाणे खमाविरागया भावसच्चे जोगसच्चे करणसच्चे मणसमण्णाहरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जाव मिच्छादसणसलविवेगे णाणसंपन्नया दंसणसंप० चरित्तसंप० वेदणअहियासणया मारणंतियअहियासणया एएणं भन्ते! पया किंपज्जवसाणफला पण्णत्ता? समणाउसो ! गोयमा ! संदेगे निव्वेगे जाव मारणंतिय अहियासणया एएणं सिद्धिपज्जवसाणफला पण्णत्ता, समणाउसो ! (सू०६००) 'अहे' त्यादि, अथेति परिप्रश्नार्थः ‘संवेए' ति संवेजनं संवेगोमोक्षाभिलाषः निव्व एति-निर्वेदः-संसारविरक्तता गुरुसाहम्भियसुस्सूसणय ति-गुरूणां-दीक्षाद्याचार्याणा साधर्मिमकाणां चसामान्यसाधूना या शुश्रूषणता-सेवा सा तथा 'आलोयण' त्ति-आअभिविधिना सकलदोषाणां लोचना- गुरुपुरतः प्रका-शना आलोचना सैवालोचनता निंदणय त्ति-निन्दनम्-आत्म-नैवात्मदोषपरिकुत्सनं 'गरहणय' त्ति-गर्हण -परसमक्षमात्मदो-षोद्भावनं 'खमावणय' त्ति परस्यासन्तोषवतः क्षमोत्पादनम् 'विउसमणय' ति-व्यवशमनतापररिमन क्रोधान्निवर्त्तयति सति क्रोधोज्झनम, एतच क्वचिन्न दृश्यते, 'सुयसहायय' ति-श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तद्धावस्तत्ता, 'भाव अप्पडिबद्धय' ति-भावे-हासादावप्रतिबद्धता-अनुबन्धवर्जन 'विणिवट्टणय' नि-विनिवर्त्तनं-विरमणमसंयमस्थानेभ्यः 'विवित्तसयणासणसेवणयत्ति-विविक्तानि-स्त्र्याद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः 'जोगपचक्खाणे' त्ति-कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यानं निरोधप्रतिज्ञान योगप्रत्याख्यान, 'सरीरपच्चक्खाणे' त्ति-शरीरस्य प्रत्याख्या