________________ सम्मत्तपरक्कम 504 - अभिधानराजेन्द्रः - भाग 7 सम्मत्तपरक्कम इत्ता तीरित्ता कित्तइत्ता सोहइत्ता आराहित्ती आणाए अणुपालइत्ता बहवे जीवा सिज्झंति बुज्झंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति / / 1 / / श्रुतम् - आकणितं मे -मया आयुष्मन्निति शिष्यामन्त्रणम्, एतच सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, तेनेतियः सर्वजगत्प्रतीतः, तेनापि कीदृशनेत्याह-भगवता-समग्रैश्वर्यादिमता प्रक्रमान्महावीरेण एवमितिवक्ष्यमाणप्रकारेण आख्यात-कथितं, तमेव प्रकारमाह -इह-अस्मिन | जगति जिनप्रवचने वा, खलु-निश्चित सम्यक्त्वमिति गुणगुणिनोरनन्यत्वात्सम्यक्त्वगुणान्वितो जीवस्तस्य सम्यक्त्वे याक्तरूपे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्याकारिजयसामर्थ्यलक्षणा वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते / नन्वेवमिदमपि गोणमेव नाम तत्किमिति नियुक्तिकृताऽऽदानपदेनतदुक्तग? इतरे तु गौणे इति, सत्यमेतत्.किन्तु नाम्नोऽनेकविधत्वसूचनार्थ नियुक्तिकृतेत्थमुक्तं न त्वस्य गौणत्वव्यवच्छेदार्थम, तच्च केन प्रणीतमित्याह-श्रमणेन-श्रामण्यमनुचरता धर्मकाय यामास्थितेनेत्यर्थ :, भगवता महावीरेण काश्यपन प्रवेदितस्वतः प्रवेदितमेव भगवता ममेदमाख्यातमित्युक्तं भवति / अनेन वक्तृद्वारेण प्रस्तुताध्ययनरय माहात्म्यमाह। नन सुधर्मस्वामिनोऽपि श्रुतकेवलित्वातदद्वारेणाप्यस्य प्रामाण्यं सिध्यत्येव तत्किमेवमुपन्यासः? उच्यते-लब्धप्रतिष्ठेरपि गुरुपदिष्ट गुरुमाहात्म्यं च ख्यापयद्भिः सूत्रमर्थश्चाख्येय इतिख्यापनार्थमेवमुपन्यासः / इत्थं वक्तृद्वारेणास्य माहात्म्यमभिधाय संप्रति फलद्वारेणाह- यदिति-प्रस्तुताध्ययन सम्यग्-अवैपरीत्येन श्रद्धाराशब्दार्थोभयरूपं सामान्येन प्रतिपद्य प्रतीत्य-उक्तरूपमेव विशेषत इत्थति निश्चित्य, यदा-संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतार्य, रोचायेत्वातदभिहितार्थानुष्ठानविषयं तदध्ययनादिविषयं वाऽभिलाषमात्मन उत्पाद्य, संभवति हि कृचिद् गुणवत्तथाऽवधारितेऽपि कदाचिदरुचिरित्येवमभिधान, 'फासित्त' त्ति तदुक्तानुष्ठानतः स्पृष्ट्वा पालयित्वा-तद्विहितानुष्ठानस्यातीचाररक्षणेन तीरयित्वा-तदुक्तानुष्ठान पारं नीत्या कीर्तयित्वा-स्वाध्यायविधानतः संशुद्ध्य-शोधयित्वा तदुक्तानुष्ठानस्य तत्तदगुणस्थानावाप्तित उत्तरोत्तर- शुद्धिप्रापणन आराध्य-यथावदुत्सर्गापवादकुशलतया यावज्जीवं तदर्थासवनेन एतत् सर्व स्वमनीषिकातोऽपि स्यादत आह-आज्ञया-गुरुनियोगात्मिकया अनुपाल्य-सततमासेव्य, यद्वा-स्पृष्ट्वा योगत्रिकेण मनोवाकायलक्षणेन, तत्र मनसा-सूत्रार्थोभयचिन्तनेन वचसा-वधनादिना कायेनभङ्ग करचनादिना, एवं पालनाराधनयोरपि योगत्रयं वाच्यम्,पालयित्वा परावर्तनादिनाभिरक्ष्य तीरयित्वा-अध्ययनादिना परिसमाप्य कीनयित्वा-गुराविनयपूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य शोधयित्वागुरुवदनुभाषणादिभिः शुद्धं विधाय आराध्य-उत्सूत्रप्ररूपणादि | परिहारेणाबाधयित्वा शेषं प्राग्वन्नवरम् आज्ञयेति जिनाज्ञया, उक्त, हि''फासिय जोगतिएणं, पालियमविराहिय च एमेय। तीरियमंतं पाविय, किट्टिय गुरुकहण जिणमाणा / / 1 / / '' एवं च कृत्वा किमित्याह-बहवः अनेक एव जीवाःप्राणिनः सिद्ध्यन्ति-इहवागमसिद्धत्वादिना, बुध्यन्तेघातिकर्मक्षयेण, विमुच्यन्तेभवोपग्राहिकर्मचतुष्टयेन, ततः परिनिर्वान्तिकर्मदावानलोपशमेन अत एव सर्वदुःखाना-शारीरमान तानाम् अन्तपर्यन्तं कुर्वन्ति मुक्तिपदावाप्त्येति सूत्रार्थः। उत्त० पाई० 26 अ०॥ सम्प्रति विनेयानुग्राहार्थ सम्बन्धाभिधानपुरस्सरं प्रस्तु ताध्ययनार्थमाहतस्स णं अय? एवमाहिजइ,तं जहा-संवेगे 1 निव्वेए 2 धम्मसद्धा 3 गुरुसाहम्भियसुस्सूसणया 4 आलोअणया 5 निंदणया 6 गरहणया 7 सामाइए 8 चउवीसत्थएवंदणे 10 पडिक्कमणे 11 काउस्सग्गे 12 पचक्खाणे 13 थयथुइमंगले 14 कालपडिलं हणया 15 पायच्छित्तकरणे 16 खमावयणे 17 सज्झाए 18 वायणया 16 पडिपुच्छणया 20 परियट्टणया 21 अणुप्पे हा 22 धम्मक हा 23 सुत्तस्सआराहणया 24 एगग्गमणसंनिवेसणया 25 संजमे 26 तवे 27 बोदाणे 28 सुहसाए 26 अपडि-बद्धया 30 विचित्तसयणासणसेवणया 31 विणियट्टणया 32 संभोगपचक्खाणे 33 उवहिपचक्खाणे 34 आहारपचक्खाणे 35 कसायपच्चक्खाणे 36 जोगपञ्चक्खाणे 37 सरीरपच्चक्खाणे 38 सहायपचक्खाण्णे 36 भत्तपच्चक्खाणे 40 सम्भावपचक्खाणे 41 पडिरूवणया 42 वेयावच्चे 43 सव्वगुणसंपुन्नया 44 वीयरागया 45 खंती 46 मुत्ती 47 मद्दवे 48 अजवे 46 भावसच्चे 50 करणसचे 51 जोगसच्चे 52 मणगुत्तया 53 वयगुत्तया 54 कायगुत्तया 55 मणसमाहारणया 56 वयसमाहारणया 57 कायसमाहारणया 58 नाणसंपन्नया 56 दंसणसं-पन्नया ६०चरित्तसंपन्नया 61 सोइंदियनिग्गहे 62 चक्खिदियनिग्गहे 63 घाणिंदियनिग्गहे 64 जिन्भिंदियनिग्गहे 65 फासिं दियनिग्गहे 66 कोहविजए 67 माणविजए 65 मायाविजये 66 लोभविजए 70 पिज्जदोसमिच्छादसणविजए 71 सेलेसि 72 अकंमया 73 / एतस्य सम्यक्त्वपराक्रमाध्यनस्य श्रीमहावीरेण पाकममों व्याख्याते, तद्यथा-संवेगा मोक्षाभिलाष: 1, निससारद्विरक्तता 2, धर्मे श्रद्धा धर्म शधिः 3. गुरुतत्त्वोपदमा बस्य गुरोः, साधर्मिणः समानधर्मकर्तुश्च शुश्रूषणा-सेवा , आलोचना गुरोरगे पायाना प्रकाशनम, 5, निन्दना-आत्मसाक्षिकमात्मना निन्दा 6, गर्हणा-अपर लोकानां पुरतः स्वदोषप्रकाशनम् 7, सामायिकं - शत्री मित्रे साम्यम् 8, चतुर्विशतिस्तवो 'लो गर जो- यगर' इत्यादि चतुर्विंशतिजिननामपठनम् 6, वन्दनं-द्वादशा-व-वन्दनेन गुरो