________________ सम्मत्तपरक्कम 506 - अभिधानराजेन्द्रः - भाग 7 सम्महसण नम् - अभिष्वङ्ग प्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानम, 'कसायपच्चक्खाणे' त्ति-क्रोधादिप्रत्याख्यानं-तान् न करोमीति प्रतिज्ञानम् 'संभोगपच्चक्खाणे' त्ति-समिति-संकरण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः-एकमण्डलीभोक्तृक्त्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यान-जिनकल्पादिप्रतिपत्या परिहारस्तत्तथा, 'उवहिपच्चक्खाणे' ति-उपधेरधिकरय नियमः भक्तप्रत्याख्यानं व्यक्तम, ‘खम' ति-क्षान्तिः 'विरागय त्ति वीतरागतारागद्वेषापगमरूपा भावसच्चे' त्ति भावसत्यं-शुद्धान्तरात्भतारूपं पारमार्थिकावितथत्वमित्यर्थः 'जोगसच्चे' त्ति-योगा:-मनोवाकायास्तेषा सत्यम्अवितथत्वं योगसत्यम्, 'करणसचे'ति-करणे-प्रतिलेखनादौ सत्य-यथोक्तत्वं करणसत्यम्, 'मणसमन्नाहरणय' त्ति-मनसः समिति-सम्यक् अन्वितिस्वावस्थानुरूपेण आडिति-मर्यादया आगमा-भिहितभावाभिव्याप्त्या वा हरण-सड़ क्षेपण मनःसमन्वाहरणं तदेव मनःसमन्वाहरणता, एवभितरे अपि, 'कोहविवेग' त्ति-क्रोधविवेकः-कोपत्यागः तस्य दुरन्ततादिपरिभावनेनोदयनिरोधः 'वेयणअहियासणय' त्ति-क्षुधादिपीडासहनम्, मारणंतिय-अहियासणय' त्ति कल्याणमित्रबुद्ध्या मारणन्तिकोपसर्गसहनमिति / भ०१७ श०३ उ०। एस खलु सम्मत्तपरकमस्स अज्झयणस्य अढे समणेणं भगवया महावीरेणं आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्ति बेमि। सम्मत्तपरक्कमज्झयणं सम्मत्तं। एष-अनन्तरोक्तः खलु-निश्वये-सम्यक्त्वपराक्रमस्याध्ययन-स्य / अर्थ:-अभिधेयः श्रमणेन भगवता महावीरेण 'आघविए' ति-आर्षत्वाद आख्यातः-सामान्यविशेषपर्यायाभिव्याप्तिकथनेन प्रज्ञापितःहेतुफलादिप्रकाशनात्मकप्रकर्षज्ञापनेन प्ररूपितः-स्वरूपकथनेन दर्शितःनानाविधभेददर्शनन निदर्शितः-दृष्टान्तोपन्यासेन उपदर्शितः उपसंहारद्वारेण, इदमपि चूर्णिमाश्रितमेव / इतिपरिसमाप्ती,अधीमीति पूर्ववत्, गतोऽनुगमः,सम्प्रति नयाः, तेऽपि तथैव / उत्त० पाई०२६ अ०। सम्मत्तवाय- पुं० (सम्यक्त्ववाद) परस्परसव्यपेक्षकालादिरूपे सम्यग्वादे,सूत्र०१ श्रु०१२ अ०। सम्मत्तविसुद्धया-स्त्री० (सम्यक्त्वविसुद्धता) स्थिरत्वे, सम्यक्त्वविसुद्धौ, स०। सम्मत्तसद्दहण- न० (सम्यक्त्वश्रद्धान) सम्यक्त्व श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽननेति सम्यक्त्वश्रद्धानम् / सम्यक्त्वास्तिक्ये, ध०२ 1 अधि०। सम्मत्तसामाइय - न० (सम्यक्त्वसामायिक) सम्यक्त्वमुक्तरूप मेव सामायिकं सम्यक्त्वसामायिकम्। सामायिकभेदे, विशे० इमे च तत्पर्यायाःसम्मदिवि अमोहो, सोही सब्भावदंसणं वोही। अविवजओ सुदिट्ठी-एवमाई निरुत्ताई।।२७५४|| विशे० / (एषां पदाना व्याख्या तत्तच्छब्देषु।) (अस्य सर्वा वक्तव्यता 'सामाइय' शब्दे वक्ष्यामि।) सम्मत्तसुद्धि - स्त्री० (सम्यक्त्वशुद्धि) सम्यक्त्वशौचे, आव० योगाः संगृह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महाबल, विमलपहे, चेव चित्तकम्मे य। निप्फत्ति छट्ठमासे, भूमीकम्मस्स करणं च।।१२६७।। अस्या व्याख्या कथानकोदवसेया, साएए महबलो राया अत्थाणीए दूओ पुच्छिओ-कि नत्थि मम जं अन्नेसिं रायाणं अत्थि त्ति? चित्तसभ त्ति, कारिया, तत्थ दो वि चित्तकरावप्रतिमौ विख्यातौविमलः, प्रभाकरश्व / तेसिं असद्धेणं अप्पिया, जव-णियंतरिया चिंतेइ, एगेण निम्भवियं, एगेण भूमी कया, राया तस्स तुट्टो, पूइयो य पुच्छिओ य। प्रभाकरो पुच्छिओ भणइ-भूमी कया. नताव चित्तेमि ति, रया भणइके रिसया भूमी कय ति? जव-णिया अवणीया, इयरं चित्तकम्म निम्मलयर दीसइ, राया कुविओ, विन्नविओ-पभा एत्थ संकत त्ति, तं छाइयं, नवरं कुटुं तुह्रण एवं चेव अच्छउ त्ति भणिओ, एवं सम्मत्तं विसुद्धं कायव्वं, तेनैव योगाः संगृहीता भवन्ति 12 / आव० 4 अ०। आ० क०। सम्मत्तोवरि -अव्य० (सम्यक्त्वोपरि) सम्यक्त्वलाभकाल-स्योर्ध्व, पञ्चा० 10 विव०। सम्मद्द-पु० (सम्मर्द) संघर्षे, स्था० 3 ठा० 4 उ० भ०॥ सम्मईसण- न० (सम्यग्दर्शन) दर्शनमोहनीयभेदानां क्षयजसम्यकुत्वलक्षणे दर्शनभेदे, स्था० 7 टा० 3 उ० / मिथ्यात्वमोहनीयकर्माणुवेदनोपशमक्षयक्षयोपशमसमुत्थे आत्मपरिणामे, भ० 8 10 2 उ० / आ० म०। ('दंसण' शब्दे चतुर्थभागे 2426 पृष्ठे अस्य भेदद्वयं गतम्!) तत्त्वार्थश्रद्धाने, स्था०। स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्य ग्दर्शनं निरूपयन्नाहदसविधे सरागसम्मईसणे पन्नत्ते, तंजहा-"निसमा १वते सरुई 2, आणरुती 3 सुत्त 4 वीतरुतिमेव 5 / अभिगम 6 वित्थाररुती 7, किरिया 8 संखेव धम्मरुती १०॥१॥"(सू०७५१) ‘दसविहे' त्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा-सराग च तत्सम्यग्दर्शनं चेति विग्रहः,सराग सम्यग्दर्शनमस्येति वेति, निसग्ग' गाहा रुचिशब्दः प्रत्येक योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतो वा रुचिरिति नि-सर्गरुचिः, या हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह- "जो जिणदिट्ट भावे, चउविहे (द्रव्यादिभिः) सद्दहाइ सयमेव / एमेव नन्नहत्ति य, निसागराइ तेि नायव्यो