________________ सम्मत्त 502 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त गरे-संसारसमुद्रे दुःखात - शारीमानसैर्दुःखैरभिभूतमित्यर्थः; अविशेषतः-सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः / अनुकम्पाम्-दयां द्विधापि-द्रव्यतो, भावतश्च / द्रव्यतः प्राशुकपिण्डा-दिदानन, भावतोमार्गयाजनंया सामर्थ्यतः स्वशक्त्यनुरूप करोतीति। मन्नइ तमेव सच्चं, निस्संकं जं जिणेहि पन्नत्त। सुहपरिणामो सव्वं, कंखाइविसुत्तियारहिओ॥५६।। मन्यते-प्रतिपद्यता तदेव सत्यं निःशङ्क-शङ्कारहितं यजिनैः प्रज्ञप्तयतीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकल्ये नानन्तरोदितसमस्तगुणान्वितः सर्व-समस्तं मन्यते, न तु किचिन्मन्यते किंचिन्नति भगवत्यविश्वासायोगात्। पुनरपि सएप विनिष्यते। किविशिष्टः सन? काहादिविश्रोतासिकारहित: कावा अन्योन्यदर्शनगाह इत्युच्यते, आदिशब्दाद्विचिकित्सापरिग्रहः, विश्रोतसिका तु संयमशस्यमङ्गीकृत्याध्यवसायसलिलस्य विश्रोतो-गमनमिति। उपसंहरन्नाहएवंविहपरिणामो, सम्मदिट्ठी जिणेहि पन्नत्तो। एसोय भवसमुई,लंघइथोवेण कालेण॥६०। एवंविधपरिणाम इत्यनन्तरोदितप्रशमादिपरिणामः सम्यग्दृष्टिर्जिनः प्रज्ञप्त इति प्रकटार्थः / अस्यैव फलमाह-एष च भवसमुद्र लड्डयतिअतिक्रामति स्तोकेन कालेन। प्राप्तवीजत्वादुत्कृष्टता-ऽप्यपार्धपुद्गलपरावान्तःसिद्धिप्रातरिति / (श्रा०।) [एवंविधमेव सम्यक् वम् इत्येतत्प्रतिपादितम् मउण शब्द षष्ठ भागे। ब "जइ जिणमयं पवजह,ता मा ववहारनिच्छए मुबह / ववहारनयुच्छेए,तित्थुच्छेओजओऽवस्स / / 1 // " इत्यादीनि / वाचकमुख्येनोक्तम्- ''तत्त्वार्थ श्रद्धान सम्यदर्शन' (तत्त्वार्थाधिगमसूत्रम् 1-2] (35) तदपि प्रशमादिलिङ्गमेवेति दर्शयन्नाहतत्तत्थसद्दहाणं, सम्मत्तं तम्मिपसममाईया। पढमकसाओवसमा-दविक्खया हुंति नियमेण॥६२॥ तत्त्वार्थश्रद्धानं-सम्यक्त्व तस्मिन्प्रशमादयोऽनन्तरोदिताः प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियनेन / अयमत्र भावार्थ:-न ह्यनन्तानु- 1 बन्धिक्षयोपशमादिमन्तरेण तत्त्वार्थश्रद्धान भवति। सति च तत्क्षयोपशमे तदुदयवधः सकाशादपेक्षयाऽस्य प्रशमादयो विद्यन्त एवेति तत्त्वार्थश्रद्धानं सम्यक्त्वमित्युक्तम् / श्रा० / तच्च सम्यक्त्व शुभारमपरिणामरूपमस्मदीयानामप्रत्यक्ष केवलं लिड्ने लक्ष्यते / अत आह-सम्यक्त्वं कीदृशं भवति? पवेति-पञ्चभिः शमसंवेगनिदानु-कम्पास्तिक्यरूपैलक्षणैलि लक्षितम्- उपलक्षित भवति एभिलक्षणैः परस्थं परोक्षमपि सम्यक्त्वं लक्ष्यत इति भावः / ध० 2 अधि० / सम्यक्त्वद्वार निश्वयव्यवहारमाया विधारस्तंत्र व्यवहारनयो मन्यते भिध्यादृष्टिरज्ञानी च सरावल्यास प्रतिपद्यमानको भवति,नतु सम्यक्त्वज्ञानसहितः निश्चयनया तु ब्रूते सम्यगदृष्टिानी च / सम्यक्ज्ञाने प्रतिपद्यतेन तु मिथ्यादृष्टिज्ञानी / आ० म०१ अ०। (केषु द्रव्येषु मध्ये पर्यायषु वा सम्यक्त्वमिति'सामाइय' शब्दे वक्ष्यते।) सद्दर्शन तथै-वास्य सम्यक्त्वे सति जायते / कर्म०५ कम०। याः प्रथमसम्यक्त्वस्य लाभकाले अन्तरकरणप्रविष्टस्यावस्थिताध्यवसायस्य सम्यक्त्वादिलब्धयो भवन्ति ता अनाकारोपयोगेऽपि भवन्ति / विशे। (सम्यक्त्वपालनाद् दृष्टान्तीकृतसंप्रतिनृपाख्यानकं संपइ शब्देऽस्मिन्नेव भागे उक्तम्।) मिच्छत्तं दमिऊणं, सम्मत्तम्मि धणि अहिगारो। कायव्वो बुद्धिमया, मरणसमुग्घायकालम्मि / / द०५०। सम्यक्त्वं च दयादानक्रियामूलं प्रकीर्तितम् / द्रध्या० 6 अध्या०। 'सम्यक्त्वशीलतुम्बायां, भवाब्धिस्तीर्यले सुखम् / ते दधानो मुनिजम्बुः,स्त्रीनदीषु कथं वुडेत् / / 1 / / " कल्प० 2 3 धि० 5 क्षण / (सम्यकदृष्टिमिथ्यादृष्टित्वे दण्डकः दिदि शब्द चतुर्थभागे 2511 पृष्ट गतः।) दर्शनमोहनीयकर्मभेदे, यदुदया- नः सम्यग-जिनप्रणीत त श्रद्धते तदिति। कर्म०६ कर्म०प० स० : सम्यक्त्वमचलं विधेयम, न तापसादीनां कष्टतपःसेविनामष्टगुणैश्वर्यमदीक्ष्य दृष्टिमोहः कार्य इति प्रतिपादनपरे (स्था आचारप्रथम श्रुतरकन्धस्य चतुर्थेऽध्ययने, स्था० 6 ठा० 3 उ० / स० / आव० / यथा सिद्धपञ्चाशिकायामनन्त - कालच्युतसम्यात्वादिविशेषणविशिष्टा एवैकस्मिन् समयेऽष्टोत्तर शत सिध्यन्तीत्युक्तं तथा च सति ऋषभादयः सर्वेऽष्टोतरशतमनन्त - कालच्युतसम्यकत्वादिविशेषणविशिष्टा एव अन्यथापिठा? विशिष्टा एव चेत्तदा ऋषभदेवस्यानन्तकालच्युतसम्यक्त्वमन्यथा वा? अनन्तकालच्युतसम्यक्त्वं चेत्तदा ऋषभदेवस्य त्रयोदश भवा एव कथं? पूर्वमपि सम्यक्त्वलाभात्, अन्यथापि वेति पक्षश्चेत्तदा सिद्धपञ्चाशिकादिग्रन्थैरसह कथं संवादः? आश्चर्यकृत्त्वेन चेत्तदा तदाश्चर्य किमुत्कृष्टावगाहनया तीर्थकृत्त्वेन वा संख्यातकालपतितत्वादिना वा? त्रिधाऽपि वेति व्यक्त्या प्रसाद्यमिति, प्रश्नः? अत्रीत्तरम -एकस्मिन समयेऽष्टोत्तर सिध्यन्तस्सर्वेऽप्यनन्तकालच्युतसम्यक्त्वादि-विशेषणविशिष्टा एवं सिध्यन्तीत्यक्षराणि यदि सिद्धपञ्चाशिकादिषु भवन्ति तदा बाहुबलेः षड्लक्षपूर्वप्रमाणायुषोऽपवृत्तिरिव श्रीऋषभदेवस्यापि सिद्धिराश्चर्यकृ त्वेन समर्थनीया, एवं तदधिकारे यद्यदसंभवि तत्सर्वमाश्चर्य एवान्तर्भावनीयम्॥१६३|| सेन०२ उल्ला०ा सिद्धानां ज्ञानदर्शनचारित्रवीर्याण्यनन्तानि प्रोक्तानि तत्कथ घटते तेषां पृथक् पृथगेकैकसद्भावात् तयाक्त्या प्रसाद्यमिति प्रश्नः? अत्रोत्तरम् -ज्ञानादीनां चतुण्ण तदावरणकर्मपुद्गलानामनन्तानां क्षयातेषामप्यानन्त्यं घटन एव, यदुक्तम्"ज्ञानादयस्तु भावाः,प्राणमुक्तोऽपि जीवति स है। तस्मात्तज्जीवत्वं, नित्यं सर्वग्य जीवस्य / अनन्त केवलज्ञान, ज्ञानावरणात पात! अनन्त दर्शनं चापि, दर्शनाबरणक्षयात :स क्षायिके शुद्धसम्यक्त्व-चारित्रे माहनिग्रहात। अनन्तसुखवीर्ये च, वेद्यविध्नक्षयात क्रमात्॥३॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः। नामगोत्रक्षयादेवा-ऽनन्ताऽमूर्ताऽवगाहना / / 4 / / "