________________ सम्मत्त 467 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त पढिओ वारस वरिसाणि परियाओ सोहम्मे कप्पे सक्को जाओ सो परिष्वायगो तेण अभिओगेण आभिओगिओ एरावणो जाओ। पेच्छिय सकं पलाइओ, गहिउसको विलग्गो। दो सीसाणि कयाणि। सक्का वि दो जाया। एवं जावइयाणि सीसाणि विउव्वइ तावइयाणि सक्को वि सक्वरूपाणि विउवइ / ताहे नासिउमारद्धो सकेणाहओ पच्छा ठिओ। एवं रायाभियोगेणं देंतो नाइक्कमइ, कित्तिया एयारिसया होहिंति जे पव्वइस्संति तम्हान दायव / गणाभिओगेण वरुणो रहमुसले निउत्तो एवं का वि सावगो गणाभियोगेण भत्तं दवाविज्जा देंतो वि सो नातिचरइ धम्म बलाभिओगो वि एवमेव, देवयाभिओगेणं देतो नाइक्कमइ / जहा -एगो गिहत्थो सावगो जाओ, तेण वाणमंतराणि चिरपरिचियाणि उज्झियाणि एगा तत्थ वाणमंतरी पओसमावन्ना गावीरक्खगोपुत्तो तीएवाण-मंतरीए गावीहिं समं अवहरिओ। ताहे उइन्ना साहइ तज्जती-किं ममं उज्झसिन | व ति! सावगो भणतिनवरि मा ममं धम्मविराहणा भवउ। सा भणइ नम अञ्चेहि। सो भणइजिणपडिमाणं अवसाणे ठाहिं आमं ठामि। तेण ठविया। ताह दारगो गावीओ य आणीयाओ एरिसा कत्तिया होहिंति तम्हा न दायव्वं / दवाविजंतो नाइचरति / गुरुनिग्गहेण भिक्खूवासगपुत्तो सावगं धुयं मग्गइ। ताहे ताणि न देंति सो कवडसड्डत्तणेण साधू सेवइ / तस्स भावतो उवगयं पच्छा साहेइ। एएण कारणेण पुव्वं दुषंमि इयाणिं सडभावा सावगो। साहू पुच्छइ तेहिं कहियं, ताहे दिन्ना धूया। सोसावगो जुयगं घरं करइ। अन्नया तरन्स मायापितरो भत्त भिक्खुगाण करेंति। ताई भणति अन एकसि वकाहि / सो गतो भिक्खुएहि विजाए अभिमंतिऊण फलं दिन्नं / ताए वाणमंतरीए अधिट्टिओ घरं गओ तं सावगधूयं भणइ-- भिक्खुगाण भत्तं देमो / सा नेच्छइ, दासाणि सयणे य आरद्धो सजेतु। साविया आयरियाणं गतुं कहेइ। तेहिंजोगपडिभेओ दिनो, सो से पाणिएण दिन्नां सा वाणमंतरी नट्ठा। साभाविओ जाओ पुच्छइ, कह वत्ति? कहिए पडिसेहेइ। अन्ने भणंति-तीए मयणमिजाए सो पाविओ तो साभावितो जाओ। भणइ-अम्मापिउछलेण मना विवंचितुत्ति किर फासुयं साहूण दिन्नं एरिसया केत्तिया आयरिया होहेति तम्हा परिहरेजा। वित्तिकंता - रेणं देज्जा-सोरट्टगो सड्डो उज्जेणिं वच्चइ दुक्काले तच्चन्निएहिं सम तस्स पत्थयणं खीण। भिक्खुगेहिं भन्नइ-अम्ह एहिं वहाहि पत्थायणं तो तुज्झ वि दिजिहिति तेण पडिवन्नं अन्नया तस्स पोट्टसरणी जाया। सो चीवरेहि वेढिओ तेहिं अनुकंपाए सो भट्टारगाणं नमोक्कार करेंतो कालगओ देवो वेमाणिओजाओ। ओहिणा तचनियसरीरं पेच्छइ ताहे स भूसणेण हत्थेण परिवेसेइ, सड्डाणोहावणा आयरियाण आगमणं कहणं च, तेहिं भणिय जाह अग्गहत्थं गेण्हिऊण भणह-नमो अरहताणं ति बुज्झगुज्झगा 2 तेहिं गंतूण भणियो संबुद्धो वंदित्ता लोगस्स कहेइ जहा नत्थि एत्थ धम्मो तम्हा परिहरेजा। आव०६ अ०। आव०॥दर्श०। (23) अधुना प्रकृतं योजयतिएयमिह सद्दहतो, सम्मट्ठिी तओ अ नियमेण / भवणिव्वेयगुणाओ, पसमाइगुणासओ होति।।४।। एतदनन्तरोदित जीवाजीवादीह लोके प्रवचने वा श्रवधान एवमेवेद- मित्यान्तिःकरणतया प्रतिपद्यमानः सम्यग्दृष्टिरभिधीयते अविपरीतदर्शनादिति तकश्च नियमेनासावश्यन्तया भवनिवेदगुणात्-संसारनिवेदगुणन प्रशमादिगुणाश्रयो भवति, उक्तलक्षणानां प्रशमादिगुणानामाधारो भवति। भवति चेत्थं ज्ञाने संसारनिर्वेदगुणस्तस्माच प्रशमादयः प्रतीतमेतदिति। (24) अस्यैव व्यतिरेकमाहविवरीयसद्दहाणे, मिच्छाभावाउ णत्थि केइ गुणा। अणमिणिवेसो तु कया-इ होइ संमत्तहेऊ वि / / 8 / / विपरीतश्रद्धाने उक्तलक्षणानां जीवादिपदार्थानाम् अन्यथा श्रद्धाने मिथ्याभावान्न सन्ति केचन गुणाः सर्वत्रैव विपर्ययादिति भावः, विपरीतश्रद्धानेऽप्यनभिवेशस्तुएवमेवैतदित्यनध्यवसायस्तु कदाचित्कस्मिंश्चित्काले यद्वा कदाचिन्न नियमेनैव भवति-सम्यक्त्वहेतुरपि जायते, सम्यक्त्वकारणमपि यथेन्द्रनागादीनामिति / श्रा०। (25) पञ्चातिचाराःसम्मत्तस्स समणोवासएणं इमे पंच अइआरा जाणिअव्वा न समायरियव्वा, तं जहा-संका 1 कंखा 2 वितिगिच्छा 3 परपासंडपसंसा 4 परपासंडसंथवे 5 / 'सम्मत्तस्स समणोवासएणं' इत्यादि सूत्रम्। अस्य व्याख्यासम्यक्त्वस्य प्राग्निरूपितस्वरूपस्य श्रमणोपासकेनश्रावकेण एते वक्ष्यमाणलक्षणाः, अथ वा-अमी ये प्रक्रान्ताः पञ्चेति संख्यावा-चकः,अतिचारामिथ्यात्वमोहनीयकर्मादयादात्मनोऽशुभाः परिणामविशेषा इत्यर्थः / यैः सम्यक्त्वमतिचरति ज्ञातव्याः ज्ञप-रिज्ञया, न समाचरितव्याः-नासेव्या इति भावार्थः / तद्यथेत्युदाहरणप्रदर्शनार्थः / शङ्का काक्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति / आव० 6 अ० / ध० / (शङ्कादयो स्वस्वस्थाने व्याख्याताः।) (26) श्रावकधर्मस्य सम्यक्त्वं मूलम्समणोवासगधम्मस्स मूलवत्थु सम्मत्तं / श्रमणोपासकधर्मस्य किं पुनर्मूलवस्तु इति?, अत्रोच्यते सम्यक्त्वं, तथा चाह ग्रन्थकारः- 'एयस्से' त्यादि सूत्रम् अस्य पुनः श्रमणोपासकधर्मस्य पुनः शब्दोऽवधारणार्थः, अस्यैव शाक्यादिश्रमणोपासकधर्म सम्यक्त्वाभावात् न मूलवस्तु सम्यत्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद्वस्तु च मूलवस्तु, तथा चोक्तम्- "द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः / द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम्॥१॥" सम्यक्त्वं प्रशमादिलक्षणम / उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व" मिति (तत्त्वा० भाष्ये 1 अ०२ सू०) (27) कथं पुनरिद भवतीत्यत आहतन्निसग्गेणं वा, अविगमेण वा इमं च सम्मत्तं / 'तन्निसग्गेण वा अधिगमेण वे' त्ति सूत्रम्, अस्य व्याख्यातन्मूलवस्तुभूत सम्यक्त्वं निसर्गेण वा अधिगमेनवा भवति इति क्रिया। तत्र निसर्गःस्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयक