________________ सम्मत्त 468 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त मक्षयोपशमादेरिदं भवति, कथमुच्यते निसर्गेण वेत्यादि?, उच्यते-स किंचिदाई यस्त्रम् आतपशोषात्समस्तजनक्षये सुतरामेव शुद्धं भवति, एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः उक्तं च-'ऊसरदेसं एवमौ पचारिकसम्यक्त्वरूपा ये शुद्धपुदलास्तत्परिक्षया पारमार्थिकदड्डि-ल्लयं च विज्झाइ वणदवो पप्प। इय मिच्छस्स अणुदए, उवसमसम्म रुचिरूपं सम्यग्दर्शनमपि सुतरां निर्मल भवति। लहइ जीवो।।१।। जीवादीणमधिगमो, मिच्छत्तस्स तु खओवसमभागे। अपरमपि दृष्टान्तमाहअधिगमसम्म जीवो, पावेइ विसुद्धपरिणामो / / 2 / / ' इति / अल सेसन्नाणावगमे, सुद्धयरं केवलं जहा नाणं। प्रसङ्गेनेति / इह भयोदधौ दुष्प्रापां सम्यक्त्वादिभावरत्नावाप्ति विज्ञायो- तह खाइयसम्मत्तं, खओवसमसम्मविगमम्मि // 1322 / / पलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरि- यथेह शेषस्य क्षायोपशमिकस्य मत्यादिज्ञानचतुष्टयस्यापगमेऽप्यन्यत् हारवता भवित-व्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्त- क्षायिकं शुद्धतरं केवलज्ञानलक्षणं ज्ञानान्तरं प्रादुरस्तिन पुनरज्ञो भवति शेषस्य चा-भिधानायेदमाह ग्रन्थकार:- 'पञ्चातिचारविशुद्ध' मित्यादि जीवः, तद्वत् क्षायोपशमिकसम्यक्त्वविगमेऽप्यपरं विशुद्धतरं क्षायिक सूत्रम्, इदं च सम्यक्त्वं प्राग् निरूपितशङ्कादिपश्चातिचारविशुद्धमनु- सम्यग्दर्शनान्तरमुपजायते, नत्वदर्शनीभवति जीवः। पालनीयमिति शेषः / आव०६ अ०। आ० चू० / ति०! (26) ननु कथं पुनः क्षायिकं सम्यक्त्वं विशुद्धतरं, क्षायोपशुमिकं (28) क्षीणदर्शनोऽपि सम्यगदृष्टिः। प्रेरकः प्राह त्वविशुद्धमित्याहखीणम्मि दंसणतिए, किं होइ तओ ति दसणाईओ। निव्वलियमयणकोइव-भत्तं तिल्लाइ मीसियं मदए। भण्णइ सम्मदिट्ठी, सम्मत्तखए कओ सम्मं / / 1318|| न तु सोऽवाओ निव्वलि-यमीसमयकोद्दवच्चाए।।१३२३॥ ननु मिथ्यात्वादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकस्त्रिदर्शनातीतो तह सुद्धमिच्छसम्म-त्त पुग्गलामिच्छमीसिया मिच्छं। भवति?, न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् न मिश्रः सम्यग- होज परिणामओ वा, सोऽवाओ खाइए नत्थि।।१३२४।। मिथ्यादृष्टिः सम्यमिथ्यात्वाभावान्न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादि- इह निर्वलिता-निर्मलनीकृताः शोधिता ये मदनकोद्रवास्तन्निर्वृत्तं त्येवं प्राप्नोति? इत्यर्थः / आचार्य आह– भण्यतेऽत्रोत्तरम्-दर्शनत्रिके यद्भक्तमोदनस्तत्तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमानं मदयेद्विक्रिया क्षीणे विशुद्धसम्यग्दृष्टिः भवत्यसौ / पुनरपि परः प्राहननूक्तं मया गमयेदेव भोक्तारम् / न पुनः सोऽपायोऽस्ति क्व सति? निर्वलितमिश्रसम्यक्त्वक्षये सति कुतोऽयं सम्यग्दृष्टिः? न घटत एवेत्यर्थः / मदनकोद्रवत्यागे सति। इदमुक्तं भवति यः शोधितान् शुद्धाशुद्धस्वरूसूरिराह पान् वा मदनकोद्रवान्न भुइक्ते तस्योक्तस्वरूपो मदनलक्षणोऽपायोन निव्वलियमयणकोद्दव-रूवं मिच्छत्तमेव सम्मत्तं / भवत्येव, तथा तेनैव प्रकारेण शुद्धं च तन्मिथ्यात्वं शुद्धभिथ्यात्वम् खीणं न तु जो भावो, सद्दहणालक्खणो तस्स / / 1319 / / अपूर्वकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः / तदेवोपचारतः सो तस्स विसुद्धयरो, जायइ सम्मत्तपोग्गलक्खणओ। सम्यक्त्वं शुद्धमिथ्यात्वसम्यक्त्वं तस्य पुद्गलाः शुद्धमिथ्यात्वसम्यदिहि व्व सुबहसुद्ध-न्भपटलविगमे मणूसस्स // 1320 / / क्त्वपुद्गलाः शोधितमदनकोद्रवस्थानीयाः विरुद्धतैलादिद्रव्यकल्पने जह सुद्धजलाणुगयं, वत्थं सुद्धं जलक्खए सुतरं। मिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षण एव मिथ्यात्वं भवति, कुतीर्थिकसम्मत्तसुद्धपोग्गल-परिक्खए दंसणं चेवं // 1321 / / संसर्गतद्वचः श्रवणादिजनितपरिणामाद्वा क्लिष्टबहुरसीकृता मिथ्याहन्त ! यः सम्यक्पदार्थश्रद्धानुरूपो जीवस्य भावः-परिणामः स एव त्वरूपतां प्रतिपद्यन्ते। ततस्तथैव मिथ्यादृष्टिभूत्वा पुनः संसारनीरधिं तावन्मुख्यतः सम्यक्त्वमुच्यते, यस्तु शोधितमिथ्यात्वपुद्गलपुञ्जः स बंभ्रमीति। स चैवभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, सर्वानर्थमूलानां तत्त्वतो मिथ्यात्वमेव केवलं सम्यक्तत्त्वश्रद्धानरूपस्य जीवभावस्या- शुद्धानामशुद्धाना वा मिथ्यात्वपुद्रलानां क्षपितत्वेनासत्त्वात् / तस्मात् शुद्धमिथ्यात्वपुजवदनावारकत्वादुपचारतः सम्यक्त्वमुच्यते / एवं च शुद्धतर क्षायिकसम्यक्त्वम्, मलीमसंच क्षायोपशमिकम्। अत एतदपसति यदाच्छादितमदनकोद्रवरूपं मिथ्यात्वमेव सदुपचारतः सम्यक्त्वं मेऽपि क्षायिकसम्यक्त्वभावान्नादर्शनी जीवः, किंतु प्रत्युत विशुद्धसम्यप्रसिद्धम्, तदेव तस्य क्षपकस्य क्षीणं न तु यस्तत्त्वश्रद्धानलक्षणो जीवस्य गदर्शनीति स्थितम् / विशे०। ध०। भावः। स च तस्य तत्व श्रद्धानभाव औपचारकसम्यक्त्वरूपे सम्यक्त्वपुद- (30) अथ तस्य चोत्पादे द्वयी गतिर्निसर्गः, अधिगमश्चेति। गलपुञ्ज क्षपिते प्रत्युत विशुद्धतरो जायते, यथा श्लक्ष्णशुद्धाऽभ्रपट तास्तद्भेदाँश्चाहलविगमें मनुष्यस्य लोचनद्वयरूपा दृष्टिः, स्वच्छाभ्रपटलसदृशो हि निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा। सम्यक्त्वपुदगलपुजः, स च क्षपितोऽभ्रपटलमिव दृष्टर्यच्च यावच मिथ्यात्वपरिहाण्यैव, पञ्चलक्षणलक्षितम्।।२२।। र प्रदानपरिणामस्य विघातक एव, ततोऽनर्थरूपे तस्मिन् क्षपितेऽ- निसर्गादधिगमाद्वां तत् सम्यक्त्वं जायते-उत्पद्यते, तत्र निसर्गः अमरलागः लोचनद्वयीव तत्त्वश्रद्धानपरिणतिर्निर्मलतरैव भवति।। स्वभावो गुरूपदेशादिनिरपेक्ष इति भावः / अधिगमः-गुरूपदेशः यथादृष्टान्तान्तरमाह- 'जहे' त्यादि। यथा सुधौत शुद्धं निर्मलीकृतं जनानुगतं / ___ वस्थितपदार्थपरिच्छेद इति यावत्।