________________ सम्मत्त 466 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त द्यते सकल चराचरमनेनेति वेदः-आगमस्तं वेत्तीति वेदवित, सर्वज्ञोप- बलामिओगेणं देवयाभिओगेणं गुरुनिगहेणं वित्तिकतारेणं से देशवीत्यर्थः। अ सम्मत्ते पसत्थसम्मत्त मोहणीअकम्माणुवेअणोवसमख[२१] न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकरा- यसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते। __णामयमाशय इति दर्शयितुमाह श्रमणामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः पूर्वमय जे खलु भो ! वीरा ते समिया सहिया सयाजया संघडदेसिणो आदावेव श्रमणोपासको भवन-मिथ्यात्वात् तत्त्वार्थाश्रब्धानरूपाआओवरया अहातहं लोयं उवेहमाणा पाईणं पडीणं दाहिणं त्प्रतिक्रामतिनिवर्त्तते न तन्निवृत्तिमात्रमत्राभिप्रेत' किं तर्हि? तन्निवृत्तिउईणं इय सञ्चंसि परि (चिए) चिढिसु, साहिस्सामो नाणं वीराण द्वारेण सम्यक्त्वं तत्त्वार्थश्रद्धानरूपम्, उपसामीप्येन प्रतिपद्यते, समियाणं सहियाणं सयाजणाणं संगडदंसीणं आओवरयाणं सम्यक्त्वमुपरांपन्नस्य सतः न 'से तस्य कल्पते-युज्यते अद्यप्रभृति अहातहं लोयं समुवेहमाणाणं किमत्थि उवाही?, पासगस्स न सम्यक्त्वप्रतिपत्तिकालादारभ्य किन कल्पते अन्यतीर्थिकाश्वरकपरिव्राविजइ नत्थि त्ति बेमि। (सू० 140) जकभिक्षुभौतादीन अन्यतीर्थिकदैवतानि रुद्रविष्णुसुगतादीनि अन्ययदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च, अधुना तत्फ- तीर्थकपरिगृहितानि वा अर्हत् चैत्यानि वा अर्हत्प्रतिमालक्षणानि यथा लमुच्यते- 'जे खलु' इत्यादि, खलुशब्दो वाज्यालङ्कारे, ये कच- भीतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा नमस्कर्तु वा / तत्र नातीतानागतवर्तमानाः 'भो' इत्यामन्त्रणे, वीस:- कर्मविदार धन्दनम्-अभिवादनं नमःकरणं-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणो सहिष्णवः समिताः समितिभिः सहिता ज्ञानादिभिः सदा यताः त्कीर्तन को दोषः स्यात्?, अन्येषां तद्रक्तानां मिथ्यत्वादिस्थिरीकरसत्यमेन संघडदंसिणो त्ति-निरन्तरदर्शिनः शुभाशुभस्य आत्मापरताः णादिरिति, तथा पूर्वम्-आदावनालप्तेन सता अन्यतीर्थि-कैस्तानेवापापकर्मभ्यो यथा तथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं कर्मलोक लप्तुं वा संलप्तुं वा, तत्र सकृत् संभाषणमालापन पौनः पुन्येन संलपनम्। वोपेक्षमाणाः-पश्यन्तः सर्वासु प्राच्यादिषु दिक्षु व्यवस्स्थिता इत्येवं- को दोषः स्यात्ते हि तप्ततरायोगोलककल्पाः खल्वासनादिक्रियायां प्रकाराः 'सत्य' मिति-ऋतंतपः संयमोवा तत्र परिचिते-स्थिरे तस्थुः- नियुक्ता भवन्ति तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमनं स्थितवन्तः, उप-लक्षणार्थत्वात् त्रिकालविषयता,द्रष्टव्या तत्रातील कालं कुर्युः अथ च श्रावकस्य स्वजनः परिजनोवा अगृहीतसमयसारस्तैरसह अनन्ता अपि सत्ये तस्थुः,वर्तमाने पञ्चदशसु कर्मभूमिषु सडख्यया- संबन्धं यायादित्यादि प्रथगालप्तेन त्वसंभ्रम लोकापवादभयात्कीदृशस्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति, तेषां चातीतानागतवत्त- स्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानामशनघृतपूर्णादि मानानां सत्यवतां यज्ज्ञानयोऽभिप्रयास्तदहं कथयिष्यामि भवतां शृणुत पानं-द्राक्षापानादि खादिमंत्रपुषफलादि स्वादिमककोललबङ्गादि दातुं यूयं, किम्भूतानां तेषां? वीराणामित्यादीनि विशेषणानि गतार्थानि। वा अनुप्रदातुं वान कल्पते इति / तत्र सकृत् दानं पुनः पुनरनुप्रदानकिम्भूतं ज्ञानमिति चेदाह-किं प्रश्न अस्ति-विद्यते?, कोसा? उपाधिः- मिति, किं सर्वथैव न कल्पत इति?, न अन्यथा राजा-भियोगेनेतिकर्मजनितं विशेषणं, तद्यथा-नारकस्तिर्यग्योनः सुखी दुःस्वी सुभगा राजाभियोग मुक्त्वा बलाभियोग मुक्त्वा देवताभियोग मुक्त्वा गुरुनिदुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमा- गहेण गुरुनिग्रहं मुक्त्वा 'वित्तिकंतारे. ' त्ति-वृत्तिकान्तारं मुक्त्वा / शडक्य त ऊचुःपश्यकरय-सम्यग्वादादिकमर्थ पूर्वोपात्तं पश्यतीति पश्यः एतदुक्तं भवति-राजाभियोगादिना ददन्नपि न धर्ममतिक्रामति इह स एव पश्यकस्तस्य कर्मजनितोपाधिन विद्यते, इत्येतदेनुसारेणाहमपि चोदाहरणानि 'कहं रायाभियोगेण देंतो नातिचरति धम्म' तत्रोदाहरणम्ब्रवीमि न स्वमनीषिकयेति। गतः सूत्रानुगमः तद्गतौ च समाप्तश्चतुर्थीदे- 'हत्थिणापुरे नयरे जिसत्तू राया कत्तिओ सेट्टी नेगमसहस्सप्ढमासणिओ शको नवविचारातिदेशात समाप्तं सम्यक्त्वाध्ययनं चतुभिति! आचा० सावगवन्नगो एवं कालो वाइ, तत्थ य परिव्वायगो मास मारोण स्वमति तं 1 श्रु०४ अ०४ उ०। ['तए ण से आणंदे गाहावई' इत्यारभ्य पाठः सव्वलोगो आढई, कत्तिओ नाढाइ। ताहे से सो गेरुओ पाओसमावन्नो 'आणंद' शब्दे द्वितीयभागे 110 पृष्ठ गतः।) [पसत्थे खित्ते इत्यादि पाठः छिद्याणि मग्गइ, अन्नया रायाए निमंतिओ पारणए नेच्छइ / बहुसो राया 'अणुव्वय' शब्दे प्रथम--भागे 417 पृष्ठे गतः।] ['अहाछंद'शब्दे प्रथमभागे निमंतइ ताहे भणइ-जइ नवरं मम कत्तिओ परिवेसेइ तो नवरं जेममि / 565 पृष्ठ यथाछन्दाचरणसभ्यक्त्वफलमुक्तम्। रायाभणेइएवं करेमि। राया समणूसौ कत्तियस्स घरंगओ। कत्तिओ भणइ [22] यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वंतरभात् सदिसह, राया भणइ-गेरुयस्सपरिवेसेहि। कत्तिओभणइनवट्टइ अम्हंतुम तदगतमेव विधिमभिधातुकाग आह.. विसयवासित्ति करेभि चिंतेइ यजइपबइओहोतो तो न एवं भवत पच्छाऽणेण तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिकमइ, सम्मत्तं परि-येसिय। सो परिवेसिजते अंगुली चालेइ। किहते?, पच्छा कत्तिओ तेण उवसंपज्जइ / (आव०) नन्नत्थ रायाभिओगेणं गणाभिओगणं | निव्वएण पव्वइओ। नेगमसहस्रपरिवारो मुणिसुव्वयसमीवे वारस अगाणि