________________ सम्मत्त 465 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वतीर इति, मांसशाणितापचयप्रतिपादनाच तदुत्तरेषामपि मेद-आदीनामपचय उक्त एवं द्रष्टव्यः, नद्भावभावितत्वात्तेषामिति / किं च- 'आयाणिजे' इत्यादि, स वीराणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राहा अदेयवचनश्च व्याख्यात इति / कश्चैवम्भूत इल्याह-- 'जे धुणइ' इत्यादि, 'ब्रह्मचर्ये' संयम मदनपरित्यागे वोषित्वा यः समुच्छ्रयं-शरीरकं कॉपवयं वा तपश्चरणादिना धुनातिकृशीकरोति स आदानीय इति विविध-माख्यातो व्याख्यात इति सम्बन्धः। (20) उक्ता अप्रमत्ताः, तद्विधर्माणस्तु प्रमत्तानभिधित्सुराहनित्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले, अव्वोच्छिन्नबंधणे अणभिक्कंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि त्ति बेमि। (सू० 138) नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणिचक्षुरादीनीन्द्रियाणि तःपरिच्छिन्नैः यथास्वं विषयग्रहणं प्रति निरुद्धः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतो गृद्धःआदीयते--सावद्यानुष्ठानेन स्वीक्रियत इत्यादानंकम्भ संसारबीजभूत तस्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोना वा तेषु गृद्धः-अध्युपपन्नः स्यात्, कोऽसौ?-'बालः' अज्ञः रामद्वेषमहामोहाभिभूतान्तः करणः / यश्वादानस्रोतोगद्धः स किम्भूतः स्यादित्याह- 'अव्योच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकार कर्म यस्य स तथा, किं च- 'अणभिक्कत' इत्यादि, अनभिक्रान्तःअनतिलजितः संयोगोधनधान्यहिरण्यपुत्रकलबादिकृतोऽसयमसंयोगो वा यनासाटनभिक्रान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके या तमसि वर्त्तमानस्यात्महित मोक्षोपायं वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमि तीर्थकरवचनापलब्धसद्भाव इति, यदि वाआज्ञाबोधिः सम्यक्त्वम्, अस्तिशब्दशायं निपातरित्रकालविषयी, तेनायमर्थः-तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानरय बोधिलाभो नासीन्नास्ति न भावीति। एतदेवाहजस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया?, से हु पन्ना-णमंते बुद्धे आरंभोवरए, संममेयं ति पासह, जेण बंध वहं घोरं परियावं च दारुणं परिलछिंदिय बाहिरगं च सोयं, निक्कम्मदंसी इह मचिएहिं, कम्माणं सफलं दळूण तओ निजाइ वेयवी। (सू० 136) यस्य कस्यचिदविशेषितस्य कदिानस्रोतोगृद्धस्य बालस्या-- व्यवच्छिन्नबन्धनस्यानभिक्रन्तसंयोगस्य ज्ञानतमसि वर्तमानस्य पुरा-- पूर्वजन्मनि बोधिलाभो नास्तिसम्यक्त्वं नासीत् 'पश्चा-दपि' 'एष्येऽपि जन्मनि न भावि मध्यमध्यजन्मनि तस्य कुतः स्यात् इति?. एतदुक्तं भवति--यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात्तत्प्रच्यषते तस्यापार्द्धपुद्गलपरावर्तेनापि कालेनावश्यं ततसद्भावात्, न ह्ययं सम्भवो रितप्रच्युतरय सम्यक्त्वस्य पुनरसम्भवएवेति। अथवा-निरुद्धेन्द्रियोऽपि आदानसोतो गृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकाङ्गतो वर्तमा-- नसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद्दर्शयितुमाह- 'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृति स्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान भावयतो मध्येवर्तमानकाले कुतो भोगेच्छा स्यात्?, मोहनीयोपशमान्नेव स्यादित्यर्थः / यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह- ‘से हु' इत्यादि, 'हुः' यस्मादर्थे, यस्मान्निवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान्-प्रकृष्ट ज्ञान प्रज्ञानं-जीवाजीवादिपरिच्छेत्तृ तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्धःअवगत-तत्त्वो, यत एवम्भूतोऽत एवाह-'आरंभोवरए सावधानुष्ठानमारम्भस्तरमादुपरत आरम्भोपरतः / एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह.. 'सम्म' मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत्शोभनमेरात सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येव पश्यत--एवं गृह्णीत यूयमिति / किमित्यारम्भीपरमण सम्यगिति चेदाह-'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः घोरप्राणसंशयरूपं परितापशारीरमानसं दारुणम्-असह्यमवाप्नोत्यत आरम्भोपमरमणं सम्यग्भूतं कुर्यात् / किं कृत्वेत्याह- 'पलिच्छिन्दि' इत्यादि, परिच्छिन्द्य-अपनीय, किं तत्?-स्रोतः- पापोपादानं, तच्च बाहा धनधान्यहिरण्यपुत्रकलादिरूप हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मक विषयपिपासारूपं वेति, किंच-'णिक्कम्मदसी' त्यादि, निष्क्रान्तः कर्मणो निष्कमिोक्षः संवरो वा तं द्रष्टु शीलमस्येति निष्कर्मदर्शी, इहेतिसंसारे मर्येषु मध्ये य एव निष्कर्मदशी स एव बाह्याभ्यन्तरस्रोतसश्छेत्ते ति स्यात्। किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी वा भवेत् इत्यत आह- 'कम्माण' इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषा सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्ट्वा तेषां च फलंज्ञानावरणीयस्य ज्ञानावृत्तिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसा च क्षयोपपत्तेरित्यतः कथं कार्मणां सफलत्वं?, नैष दोषो, नात्र प्रकारकात्रयंमभिप्रतम्, अपितु द्रव्यकात्यंतचास्त्येव तथाहि यद्यपि प्रतिबन्धव्यक्ति न विषाकोदयस्तथाप्यष्टानामपि कर्मणा सामान्येन सोऽस्त्येवेत्यतः कर्मणा सफलत्वमुपलभ्यते. तस्मातकर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्यातिनिर्गच्छति, तन्न विधत्त इति यावत्, कोऽसौ?-'वेदविद्' वे