________________ सम्मत्त 485 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त यतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, न चागारमईकादेरपि परमार्थसंस्तवादिसम्भवाद् व्यभिचारिता शङ्कया तात्त्विकानामेलेपाम् इहाधिकृतत्वात, तस्य च तथाविधानार्मषामसंभवादिति / इह प्राकृतत्वाल्लिङ्ग मतन्त्रमिति स्त्रीत्वं? मूलद्वारगाथायां च चतुःश्रद्धानादिशब्दाना, चतुर्विध श्रद्धानं चतुःश्रद्धानं. त्रिविधं लिङ्ग त्रिलिङ्गम, दशविधी विनयो दशविनयः, त्रिविधा शुद्धिस्त्रिशुद्धिरित्यादि व्युत्पत्तिज्ञेया। रिलिङ्गे श्री तुमिच्छा शुश्रूषा, सद्बोधावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छत्यर्थः / सा च वेदाध्यादिगुणवत्तरुणनरकिन्नरगा नश्रवणरागादप्यधिकतमः सम्यक्त्वे सति भवति / यहाह- "युनो वैदग्ध्यवतः, कान्तायुक्तस्य कामिनोऽपि दृढम् / किन्नरगेय श्रवणादधिको धर्मश्रुती रागः / / 1 / / " इति 1 / तथा धर्मे चारित्रलक्षणे रागः, श्रुतधर्मरागस्य तु शुश्रूषापदनयोक्तत्वात्। स च कर्मदोषात्तदकरणेऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षिब्राह्माणघृतभोजनाभिलाषादप्यतिरिक्तो भवति / / तथा गुरवाधर्मोपदेशका देवाअर्हन्तस्तेषां वैयावृत्त्ये तत्प्रतिपतिविश्रामगाभ्यर्चनादा नियमोऽवश्यं कर्त्तव्यताड़ी कारः स च सम्यकत्ये सति भवतीति / तानि सभ्यगदृष्टः धर्म-धर्मिणोरभेदोपचारा सम्यवत्वरण लिङ्गानि, गभस्त्रिभिर्लिङ्गैः सम्यक्त्वं समुत्पन्नमस्तीति निश्चीयत इति भावः। वैयावृत्त्यनियमस्य च तपोभेदत्वेन चारित्रांशरूपत्वेऽपि सम्यकत्वे सत्येवावश्यंभावित्वेऽपि नाविरतसम्यग्दृष्टिगुणस्थानकाऽभावप्रयोजकतादाव्या, एतद्रूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवक्षितत्वात्। संमृर्छनजानां संज्ञामात्रसद्भावेऽपि विशिष्टसंज्ञाऽभावादसंज्ञित्वव्यपदेशवदिति / उपशान्तमोहादिषु तु कृतकृत्यत्वादेषां साक्षादभावऽपि फलतया सद्भावान्न तेष्वप्येतेषां व्यभिचारः / वैयावृत्त्यनियमश्चापरिष्ट्रात श्राद्धविधिपाटन दर्शयिष्यत इति ततोऽवसेयः / दशविनये चैत्यान्यहत्प्रतिमाः, यवचन-जीवादि-तत्त्वं, दर्शनसम्यक्त्वं तदभेदोपचारात्तद्वानपि दर्शनमुच्यते / एतेषु दशसु भक्तिरभिमुखागमनासनप्रदानपर्युपास्त्यजलिबन्धाधा, पूजा-सत्काररूपा वर्ण:-प्रशंसा, तज्जननमुद्रासनम्, अवर्णवादस्याश्लाधाया वर्जन-परिहारः / आशातनाप्रतीपवर्त्तनं तस्याः परिहारः / एष दशरथानविषयत्वादशाविधो दर्शनविनयः, सम्यक्त्वे सत्यस्य भावात् सम्यक्त्वविनयः / त्रिशुद्ध्या जिन वीतराग जिनमतं स्यात्पदलाञ्छित जिनमतस्थितांश्च साध्वादीन मुक्त्वा शेषभेकान्तग्रस्तं जगदपि संसारमध्ये कचवरप्रायम्, असारमित्यर्थः, इति चिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिराः शुद्धय इति / पञ्च दोषा अग्रे मूल एव वक्ष्यमाणाः, अष्टप्रभावनायां--प्रभवति जैनेन्द्र शारानं, तस्य प्रभवतः प्रयोजकत्वप्रभावना सा चाष्टधा प्रभावकभेदेन / तत्र प्रवचन द्वादशाङ्ग गणिपिटक, तदस्यास्तीति प्रावचनी युगप्रधानागमः 1, धर्मकथा प्रशस्ताऽस्यास्तीति धर्मकथी, "शिखादित्वादिन" (शिखादिभ्य इन) (श्री सि०७-२-४) आक्षेपणी 1 विक्षेपणी 2 संवेगजननी 3 निवेदनी 4 लक्षणां चतुर्विधा जनितजनमनः प्रमोदा धर्मकथां कथयति सः२ बादिप्रतिवादिसभ्यसभापतिरूपायां चतुरड़ायां परिषदि प्रतिपक्षक्षेपपूर्वक स्वपक्षस्थापनार्थमवश्यं वदतीत वादी३. / निमित्तं- कालिकलाभालाभप्रतिपादक शास्त्र, तद्वत्त्यधीते वा नैमित्तिकः 4 तपोविकृष्टमष्टमाद्यस्यास्तीति तपस्वी 5, विद्याः-प्रझप्त्यादयस्तद्वान विद्यावान 6, सिद्धयोऽजनपादलेपतिलकगुटिकाकर्षणवैक्रियत्वभूतयस्ताभिः। सिद्ध्यति स्म सिद्धः७. कवते गद्यपद्यादिभिः प्रबन्धैर्वणनामिति कविर्गद्यपद्यप्रबन्धरचकः 8 / एते प्रवचन्यादयोऽटी, प्रभवती भगवच्छासनस्य यथायथ देशकालाद्यौचित्येन साहाय्यकरणात प्रभावकाः, अभवन्तं स्वतः प्रकाशकस्वभावमेव परयन्तीति व्युत्पत्तः तषां कर्म प्रभावना इत्थं च मलद्वारगाथायामष्टी प्रमावना सत्रेति समासः / भूषणपशवाजिनशासन हद्दर्शनविषये कुशलता--नैपुण्यं?, प्रभावनाप्रभावनागत्यर्थः / सा च प्रागटधाऽभिहिता, यत्पुनरिहापादानं तदस्याः स्वपरोपकारियन तीर्थकरनामक निबन्धनत्वन च प्राधान्यख्यापनार्थग / ध० 1 अधि० 13 गुण। (5) अधुना नामनिष्पन्ननिक्षेपायातररा सम्यक्त्वाभि धानस्य निक्षेपं चिकीर्षुराहनाम ठवणं सम्मं, दव्वसम्मं च भावसम्म च / एसो खलु सम्मस्स, निक्खेवो चउदिवहो होइ॥२१७।। अक्षरार्थः सुगमः,भावार्थ तुसुगम नामस्थापनाव्युदासेन द्रव्य-भावगते नियुक्तिकारः प्रतिपिपादयिषुराह अह दव्वसम्म एच्छा--णुलोमियं तेसु तेसु दव्येसु / कयसंखयसंजुतो, पउत्तजढभिण्णछिण्णं वा / / 218|| अथति -आनन्तटों, ज्ञशरीरभव्यशरीव्यतिरिक्त द्रव्यसम्यक्त्व.. भिसाह, जामिकम-इच्छा-चेतः प्रवृत्तिरभिप्रायस्तस्यानुलोभम अनु ल (त्र भवमच्छानुलो मिकं तच्च तेषु तेष्विच्छाभाधानुकल्यतामाक्ष द्रव्यषु कृताद्युपाधिभेदेन सप्तधा भवति, तद्यथाकृतम...अपूर्वमेव निदेर्शितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्ते यसम्यकर्तुतग्निमित्तचित्तस्वास्थ्योत्पत्तेः, यदर्थ वा कृतं तस्य शोभनाशकरणतया समाधानहेतुत्वाद्वा द्रव्यसभ्य१, एवं संस्कृतेऽपि याजा, तरथव रक्षादेर्भग्नजीपाढापरावयवसंस्कारादिति 2, तथा ययोद्रायाः संयोगो गुणान्तराधानाय नोपमाय उपभोक्तुर्वा मनःप्रीत्यै पयः शकरयोरिव त संयुक्तद्रव्यसम्यक 3, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् 4, पाठान्तरं वा- 'उवउत्त' ति यदुपयुक्तम्- अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक ४.तथा जद-परित्यक्तं यद्वारादि तत्त्यक्तद्रव्यसम्यक् 5, तथा दधिभाजनादि भिन्न सत् काकादिसमाधानोत्पत्तभिन्नद्रव्यसम्यक 6, तथाऽधिकमासादिच्छेदाच्छिन्नसम्यक् 7, सर्वमप्यतत्रामाधानकारणत्वादृ द्रव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः। (6) भावसम्यक्प्रतिपादनायाहतिविहं तु भावसम्म, दंसण नाणे तहा चरित्ते य। दसणचरणे तिविहं,नाणे दुविहं तु नायव्वं // 216 / / त्रिवि भावसम्यक् -दर्शनज्ञानचारित्रभेदात्, पुनरप्ये के कं मदत आचर-तत्र दर्शनचरणे प्रत्येक त्रिविधे, तद्यथा