________________ सम्मत्त 454 - अभिधानराजेन्द्रः - भाग 7 सम्मत्त एतदेवानन्तरादित पश्चविधं सम्यक्त्वं निसर्गाधिगमभेदाभ्यां दशधा भवति / क्षायिकक्षायोपशमिकौपशमिकसास्वादनवेदकाना प्रत्येक निसर्गतोऽधिगमतश्च जायमानत्वाशविधत्वमित्यर्थः / अथवेति प्रकारान्तरोपदर्शनार्थः / निसगरुचिरुपदशरुचिरियादिरूपतया यदागम प्रज्ञापनादौ प्रतिपादितं तेन च दशविधत्वमवमन्तव्यम्। तदेवाहनिस्सग्गुवएसरुई, आणारुइसुत्त-वीय--रुइमेव। अहिगमवित्थाररुई, किरियासंखेवधम्मरुई॥६६४।। अत्र रुचिशब्दः प्रत्येक योज्यत, ततो निसर्गरुचिरुपदेशरुचिरिति द्रष्टव्यम् / अत्र निरार्गः-स्वभावस्तेन रुचिर्जिनप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशोगुवादिभिर्वस्तुतत्त्वकथनं, तेन रुचिरुवतस्वरूपा यस्य स उपदेशरुचिः, आज्ञासर्वज्ञवचनात्मिका, तस्थां रुचिरभिलाषो यस्य स आज्ञारुचिः, 'सुत्तबीयरुइमेव ति-अत्रापि रुचिशब्दः प्रत्येकमभिसंबध्यत, सूत्रमाचाराद्यङ्ग प्रविष्टम, अङ्गबाह्य षावश्यकदशवकालिकादि, तेन रुचिर्यस्य स सूत्ररुधिः बीजमिव बीजयदेकमप्यनेकार्थ-प्रबोधोत्पादक वचः, तेन रुचिर्यरय स वीजरुचिः, अनयोश्च पदयोः समाहारद्वन्द्वः, तेन नपुंसकनिर्देशः / एवेति समुच्चये। 'अहिगमवित्थाररुइ' त्ति अत्रापि रुचिशब्दस्य प्रत्येकमभिसंबन्धः, ततोऽधिगमरुचिविस्ताररुचिश्च / तत्राधिगमो-विशिष्ट परिज्ञातं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारो-व्यासः सकल-द्वादशाङ्गस्य नवैः पर्यालोचन मिति भावः, तेनोपबंहिता रुविर्यस्य स विरताररुचिः, "किरियासंखेवधम्मराई' त्ति-सचिशब्द-स्यात्रापि प्रत्येकमभिसंबन्धात क्रियारुचिः, संक्षेपरुचिधर्मरुचिरिति द्रष्टव्यम् / तत्र क्रियासम्यक्सयमानुष्ठान, तन्त्र रुचिर्यस्य स क्रियारुचिः, संक्षेपः-संग्रहस्तत्र रुचिर्यस्य, विस्तरार्थापरिज्ञा--नात् संक्षेपरुचिः, धर्मेऽस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिः, यदिह सम्यक्त्यस्य जीवानन्यत्वेनाभिधान तद्गुणगुणिनोः कचिदनन्यत्वरख्या पनार्थमिति गाथाराक्षपाथः प्रव० 63 द्वार। संघा०। सम्म०(वेदकसम्यक्त्वं 'वदग' शब्द षष्ठभाग स्ति।) (सम्प्रति क्षायिकदर्शनमाहदसणमोहे खीणे, खयदिट्ठी होइ निरवसेसम्मि। केण उ सम्मो मोहो, पडुच पुव्वं तु पाणवणं / / 126 / / दर्शनमोह निरवशेषे विप्रकारेऽपि क्षीणे क्षयष्टिः क्षायिक सम्यग्दर्शन भवति, आह.-यन्मिथ्यात्वदर्शनं तन्मोहः स्यातस्य सम्यग्दर्शनमोह... कत्वात, यत्सम्यग्दर्शन तत्वेन कारणेन मोहः?,सूरिशह-पूर्वा प्रज्ञापना पतीत्य : किमुक्तं भवति-यथा मदनकोद्रवाणा निर्मदनी कृतानाग.. प्यादनः स एव मदनकोद्रवौदन इति व्यपदिश्यते तपा पूर्व समदन बाद तापि सम्यक्त्वपुरलाः, पूर्व मिथ्यात्वयुद्धला आसीरन च दर्शनमालकाः, अतः पूर्वभाव -प्रज्ञाधनामधिकृत्य तेऽपि दर्शन माह इति कादियो। बृ०१3०१प्रक० / सम्यग्दर्शनयुक्तोऽयमिति : अन ख पशलक्षणन दर्शनन तत्सहचारिताः सप्तषष्टिरपि भेदाःसूचिताः, सम्यक नीतिशुई स्थाद्, यदाहुः-- चउसदहणतिलिंग, दसविरगयतिसुद्धिपंचगावोस। अहपभावणभूराण-लक्खणपंचविहसजुतं / / 1 / / छटिवह जयणा गारं, छमावणमावि अंच छट्ठाण / इयसतसहिदसण-भेअविसुद्ध तु सम्मत्त / / 2 / / ___ "चउसद्दहण" तिपरमत्थसंथवो खलु,सुमुणिअपरमत्थजइजणनिसेवा। वावन्नकुदिट्ठीण य.वजणों सम्पत्तसद्दहणा / / 3 / / तिलिंग' तिसुस्सूसधम्मराओ, गुरुदेवाणं जहा समाहीए। वेयावच्चे नियमो, सम्मद्दिहिस्स लिंगाई।।४।। 'दसविणयं तिअरिहंत 1 सिद्ध चेइअ 3, सुए अ४धम्मे अ५ साहुवग्गे अ६ / आयरिअ१उवज्झाए८,पवयणेहदसणे१० विणओ।।१।। भत्तीपूआवन्न, (स्स) जणण नासणमवन्नवायस्स। आसायणपरिहारो,दंसणविणओ समासेणं / / 6 / / 'तिसुद्धि' त्तिमुत्तूण जिण मुत्तूण, जिणमयं जिणमयट्ठिए मुत्तू / संसारकत्तवरि, चितिज्जतं जग सेसं |7|| पचगयदोस'तिसका१कंखरविगिच्छा३.पसस४तह संथवो कुलिंगीसु। सम्मत्तस्सऽइयारा, परिहरिअव्वा पयत्तेणं / / 8 / / 'अट्टपभावण' तिपावयणी धम्मकही 2, वाई नेमित्तिओ 4 तवस्सी अ५ / विज्ञा६ सिद्धो अ७ कई८. अहेव पभावगा भणिआ / / 6 / / 'भूसण' त्तिजिणसासणे कुसलया१,पभावणारतित्थसेवणा३थिरया। भत्तीअ५ गुणा सम्म-तदीवया उत्तमा पंच / / 10 / / 'लक्खणपंचविहसंजुत्त' त्ति-लक्षणान्युक्तान्येवात्र गाथाऽपि। संबगो चिअ 1 उवसम 2, निव्वेओ 3 तह य होइ अणुकंपा 4 / अस्थिक्क चिग एए, सम्मत्ते लक्खाणा पंच / / 11 / / 'छविहजयण' त्तिनो अन्नतिस्थिए अ-नतिथिदेवे 2 य तह सदेवाई। गहिए कुतित्थिएहि, वंदामि 1 न वा नमसामि 2 // 12 / नेव अणालतो आ-लवेमि 3 नो सलवेमि 4 तह तेसिं। देमि न असणाईअं५, पेसमि न गंधपुप्फाई 6 / / 13 / / 'छ आगार' तिरायाभिओ य गणाभिओगो, बलाभिओगो असुराभिओगो। कतारवित्तो गुरुनिगहो अ, छ छिडिआऊ जिणसासणम्मि। 'छब्भावणभाविअंतिमूलं 1 दार 2 पइट्टाणं 3, आहारो 4 भायणं 5 निहीं 6 / दुकसविधम्मरस, सम्मत्त परिकित्तिअं / / 15 / / 'छट्ठाणं' ति.. अस्थि अ१ णिच्चो 2 कुणई 3, कयंच वेएइ४ अस्थि णिव्वाणं 5 / अस्थिअ अ मुक्खो वाओ 3, छरसम्मत्तस्स ठाणई।।१६।। अर्थतासां विषमपदार्थो यथापरमार्था जीवादयस्तेषां संस्तवःपरिचयः?. सुमुनितपरमार्था यतिजना आचार्यादयः तेषा सेवनं 2, व्यापन्नदर्शना--निहवा-दयः६ कुदर्शना:शावयादयः 4 तेषा वर्जन-त्यागः सम्मत्त-सहहणा' इति सम्यकत्वं श्रद्रो