________________ समोसरण 473 - अभिधानराजेन्द्रः - भाग 7 समोसरण भवन्तीति क्रियायोगस्तथा कर्मणः क्षये आत्यन्तिककर्मक्षय सति यिकज्ञानादिगुणसमुदयमविकल्पव्यावर्णनादिकल्पनातीत सर्वोत्तम- | माख्यातचन्तस्तीर्थकरगणधराः / (13) आह- असातवेदनीयाद्याः प्रकृतयो नाम्नो वाऽप्रशस्ताः कथ तस्यदुःखदान भवन्ति?, उच्यते अस्सायमाइयाओ,जा विय असुभा हवंति पयडीओ। निंबरसलवो व्व पए, न होंति ता असुहया तस्स / / 573 / / असात द्या वा अपि च प्रकृतयोऽशुभा भवन्ति, अपि निम्बरसलव इव लवो बिन्दुः पयसि क्षीरे न भवन्ति ता असुखदास्तस्य भगवतस्तीर्थकृतः / उक्तमानुषङ्गि कम्। प्रकृतं द्वारमधिकृत्य प्रांच्यते / तत्र कश्चिदाह उत्कृष्टरूपतथा भगवतः किं प्रयोजनमत आहधम्मोदएण रूवं, करेंति रूवस्सिणो वि जइ धम्म / गिज्झवतो य सुरूवो, पसंसिमो तेण रूवं तु / / 574|| धर्मस्यादयो धर्मोदयस्तेन रूपं भवतीति श्रोतारोऽपि धर्म प्रवर्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि-रूपवन्तो यदि धर्म ततः स शेषःसुतरा कर्तव्य इति श्रोतृबुद्धिः प्रवर्त्तते / तथा ग्राह्यवाक्यश्च सुरूषा भवति, वशब्दात् श्रोतृणा रूपाधभिमानापहारी अत एतः कारणर्भगवतो ni प्रशसामः। अथवा-पृच्छति भगवान् देवनरतिरश्वां प्रभूतसंशयिना कथं व्याकरण कुर्वन् संशयव्यवच्छित्तिं करोती त्युच्यते-युगपत्। किमित्याहकालेण असंखेण वि,संखाईयाण संसईणं तु / मा संसयवोच्छित्ती, न होज्ज कमवागरणदोसा / / 575|| यदि एकेकस्य परिपाट्या एकेक संशय छिन्यात ततः संख्यातीताना देवानां संशयिना संख्येयेनापि कालेन संशयव्यवच्छित्तिर्न स्यात, कुत इत्याह क्रमेण व्याकरणं क्रमव्याकरण स एव दोषः क्रमव्याकरणदोषस्तस्मात्तता युगपद व्याकरोति। (14) युगपद्व्याकरणे गुणमुपदर्शयति-- सव्वत्थ अविसमत्तं, रिद्धिविसेसो अकालहरणं च। सवण्णुपचओ वि य, अचिंतगुणभूइओ जुवगं // 576|| सर्वत्र-सर्वसत्त्वेषु समत्वम्-अविषमत्वं युगपत्कथनन भगवतो रागद्वेष हितस्य प्रथितं भवति, अन्यथा तुल्यकालसंशयिना युगपजिज्ञासुतयोपस्थितानां कालभेदकयने रागेतरगोचरचित्तवृत्तिप्रसङ्गः, सामान्यकेवलिना तत्प्रसङ्ग इति चेन्न तेषामित्थं देश-नाकरणायोगात। तथा अतिविशेष एव तावत् प्रथितो भवति यत् युगपत्सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्ति करोति / तथा अकालहरणं भवति भगवत युगपत् संशयोपनोदात् / क्रमेण कथनं तु कस्यचित संशयिनोऽनिवृत्तराशयस्यैव मरण स्यात, नच भगवन्तमप्यवाप्य संशयनिवृत्यादिफलहिताः प्राणिनो भवन्तीति युक्तम्। सर्वज्ञप्रत्ययोऽपि तेषामेवम्पजायते, यथा सर्वज्ञोऽयं हृद्ताऽशेषसंशयापनोदात् / न खल्वसर्वज्ञ एकका लमशेषसंशयापनोदायालमिति / क्रमव्याकरणे तु करयचिदनप्रमतर शयस्य सर्वज्ञप्रतीत्यभावः स्यात् / तथा अचिन्त्यगुणभूतिर- चिन्त्या गुणसम्पद्भगवतः स्वभाविकी, ततो यस्मादेते गुणा अतो युगपत्कथयति, गतं पृच्छा द्वारम्। (15) अधुना श्रोतृपरिणामः पर्यालोच्यते, तत्र यथा सर्वसंशयिना सापारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयतिवासोदयस्सव जहा,वन्नाई होंति भायणविसेसा। सव्वेसिं वि सभासा, जिणभासापरिणमे एवं // 577 / / वर्षोंदकस्य-वृष्टयुदकस्य वाशब्दादन्यस्य वा यथैकरूपस्य सतो भाजनविशेषातवर्णादयो भवन्ति, कृष्णसुरभिमृत्तिकाया स्वच्छ सुगन्धि रसवच भवति ऊपरे तु विपरीतम / एवं सर्वेषामपि श्रोतृणां स्वभाषया जिनभाषापरिणभते! तीर्थकरवाचः सौभाग्यगुणप्रतिपादनार्थमाह-- साहारणासवत्ते, तदुवओगे उगाहगगिराए। नय निव्विज्जइ सोया, किढिवाणियदासिओहरणा।।५७८|| साधारणा भगवतो वाणी अनेकप्राणिषु स्वभाषात्वेन परिणमनात, नरकादिभयरक्षणपरत्वात् असपत्ना-असदृशी-अद्वितीया, साधारणा चासौ असपत्ना साधारणाऽसपत्ना तरयामुपयोगस्तदुपयोग एव भवति श्रोतुःतुशब्दस्यावधारणार्थत्वात् कस्याम्?, ग्राहयतीति ग्राहका सा चासो गीश्न गाहकगीस्तरयां ग्राहकगिरि, उपयोगे सत्यपि अन्यत्र निर्वेदो दृश्यते. तत आह-न च निर्विद्यते श्रोता, कथ मयमर्थः खल्ववगन्तव्य इत्याहकिदिवाणिग्दास्यु (को) दाहरणात, तचेदम्-'एगरस वाणियरस एगा किढी दासी, किढ़ी नामथेरी, सा गोसे कहाणं गया, तण्हाछुहाकिलता मज्झरहे आगया / अतिथोवाणि कट्ठाणि आणियाणि त्ति पिट्टिता, भुक्खि-यतिसिया पुणो पट्टविया। सा य वर्ल्ड कट्ठभारं गहाय ओगाहतीए पोरिसीए आगच्छति, कालोय जेट्टमासो, अह ताए थेरीए कटु-भाराओ एग कट पडियं, ताहे ताए ओणमित्ता तं गहिय / तं समयं च जोयणमीहारिणा सरण भयवं तित्थयरो धम्म कहेइ। सा थेरी तं सह सुणेती तहव ओणतासोउमादत्ता, उण्हं खुहं पिवासं परिस्समं च न विंदइ / सरत्यमणो तित्थयरोधम्म कहेउमट्टितो, थेरी गया। एवसव्वाउयं पि सोया, खिवेज्ज जइ हु सययं जिणो कहए। सीउण्हखुप्पिवासा, परिस्समभएवि अविगणंतो।।५७६।। भगवति कथयति भगवत्समीपवर्त्यव सन सर्वायुष्कमपि श्रोता क्षपयेत, यदि हुसततमनारत जिनः कथयेत्, किं विशिष्टः सन् इत्याहशीलाषणक्षुत्पिपासापरिश्रमभयान्यविगणयन् गत श्रोतृपरिणामद्वारम् / (16) सम्प्रति दानद्वारं भाव्यते, तत्र भगवान् येषु ग्रामनगरा दिषु विहरति तेभ्यो वार्ता ये खल्वानयन्ति तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं चक्रवादयस्तदुपदर्शयन्नाह-- वित्ती उसुधण्णस्स, वारसअद्धं च सयसहस्साई। तावइयं चिय कोडी, पीईदाणं तु चक्कीणं / / 580 / / वृतिस्तु वृत्तिरेव नियुक्तपुरुषेभ्यः सुवर्णस्य द्वादशशतसहसाणि अई च अत्रयोदशसुवर्ण लक्षा इत्यर्थ:, चक्र वर्तिना दीयते तथा एतावत्य एव कोटयः प्रीतिदानं चक्र वर्तिनः /