________________ समोसरण 472 - अभिधानराजेन्द्रः - भाग 7 समोसरण (E) अथ कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते?, इत्येतदाह--- मणुए चउमन्नयर,तिरिए तिन्नि व दुवे व पडिवजे। जइ नत्थि नियमसो च्चिय, सुरेसु सम्मत्तपडिवत्ती / / 565|| मनुष्ये प्रतिपतरि चतुर्णा सामायिकानामन्यतरत अन्यतरसा-- मायिकप्रतिपत्तिर्भवति, पाठान्तरं-'माणुओ चउमन्त्रयरं' तत्र मनुष्यश्चतुमिन्यतरत् प्रतिपद्यते इति व्याख्येयम्, तिर्य ड् त्रीणि वा सर्वविरतिवानिट्ने वा सम्यक्त्वश्रुतसामायिके प्रतिपद्यते इति / यदि नास्ति मनुष्यतिरवां कश्चित्प्रतिपत्ता ततो नियगत एव सरपसम्यवत्वप्रतिपत्तिर्भवति। सच भगवानित्थं धर्ममाचष्टे-- तित्थपणामं काउं, कहेइ साहारणेण सद्देणं / सव्वेसिं सन्नीणं, जोयणणीहारिणा भयवं // 566 // नभस्तीर्थाय प्रवचनरूपायेत्यभिधाय प्रणाम च कृत्वा कथयति प्रतिपत्तिमङ्गीकृत्य साधारणेन शब्देन अर्द्धमागधभाषात्मकेन / कषा साधारणेनेत्याह- सर्वेषाममरनरतिरक्षा संज्ञिनाम् / किं विशिष्ट न योजननिर्झरिणा-योजनव्यापिना भगवान्, किमुक्तं भवति- भगवती ध्वनिरशेषसमवसरणस्थसंज्ञि जिज्ञासितार्थ-प्रतिपत्तिनिबन्धन भवति भगवतः सातिशयत्वादिति। (10) ननु कृतकृत्यो भगवान् ततः किमिति तीर्थप्रणाम करोति?, उच्यतेतप्पुब्विया अरहया, पूइयपूया य विणयकम्मं च / कयकिच्चो विजह कहं, कहए नमए तहा तित्थं // 567|| तत्पूर्विका-प्रवचनरूपतीर्थपूर्विका अर्हता-तीर्थकरता प्रवचनविषयाभ्यासवशतस्तीर्थकरत्वप्ताप्नेः / यश्च यत उपजायते स तं प्रणमतीति भगवान् तीर्थ प्रणमति / तथा पूजितेन पूजा पूजितपूजा, सा चास्य कृता भवति। पूजितपूजको हि लोकः भगवॉश्च भुवनत्र-येऽपि पूज्यस्ततो यदि भगववता पूजितं भवति ततः सकलेऽपि जगति तत्पूजितं भवतीति प्रणमति, तथा विनयकर्म च वक्ष्यमा-णवेनयिकधर्मभूल कृतं भवति किमुक्तं भवति?-विनयभूलो धर्मो भगवता प्रज्ञापनीयस्तद्यदि प्रथम स्वयमेव भगवान् विनयं प्रयुड़े तो लोकः सम्यग विनयं प्रज्ञाप्यमानं प्रदले करोति / अथवा-यथा कृतकृत्योऽपि भगवान् कथां कथयति था तीर्थमपि नमति। आह-नन्विदमपि धर्मकथन भगवतः कृतकृत्यस्यायुक्तमेव, न, तस्य तीर्थकरनागकर्मविपाकप्रभावत्वात्। उक्तं च प्राक-तंच कहं वेइज्जई' इत्यादि। (11) क्व केन साधुना कियतो वा भूभागात्समवरारणे खल्वागन्तव्यम् ? अनागच्छतोवा किं प्रायश्चित्तमित्यत आहजत्थ अपुल्योसरणं, न दिट्ठपुव्वं व जेण समणेणं। वारसहिं जोयणेहिं, सो एइ अणागए लहुगा / / 568|| यत्र तत्तीर्थकरापेक्षया अपूर्वम्-अभूतपूर्व समवसरण न दृष्टपूर्व वा येन आगाणेन स द्वादशभ्यो योजनेभ्यः आगच्छति / अथ नागच्छति अवज्ञया ततोऽनागते सति 'लहुय' त्ति-चतुर्लघवःप्रायश्चित्तम्। गतं 'केवइय' तिद्वारम्। (12) अधुना रूपपृच्छाद्वारप्रकटनार्थमाहसव्वसुरा जइ रूवं अंगुट्ठपमाणयं विउव्वेज्जा। जिणपादंगुटुं पइ, न सोहए तं जहिंगालो // 566 / / अथ कीदृग् भगवतो रूपम्?, उच्यते-सर्वेसुरा अशेषसुन्दररूपनिर्मापणशक्त्या यदि अङ्गुष्ठप्रमाणकं रूपं विकुर्वीरन् तथापि जञ्जिनपादाङ्गुष्ट प्रति न शोभते यथा अङ्गारः। साम्प्रतं प्रसङ्ग तो गणधरादीनां रूपसंपदमभिधित्सुराह-- गणहर आहार अणु-त्तरा य जाव वणचक्किवासुबला। मंडलिया जा हीणा, छट्ठाणगया भवे सेसा / / 570 / / तीर्थकररूपाद्गणधराणा रूपगनन्तगुणहीन भवति, तीर्थकरेभ्यो गणधरा रूपेणान्तगुणहीना भवन्तीति भावः / गणधरेभ्यो रूपेण खल्याहारकदेहा अनन्तगुणहीना आहारकदेहेभ्यो रूपेणानन्तगुणहीनाः-'अणुत्तरा' अनुत्तरवैमानिकाः, एवं ग्रेवेयकाऽच्युतारणप्राणतानतराहसारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिष्कट्यन्तरचक्र वर्तिवासुदेवबल देवमहामण्डलिकानामनन्तरानन्तरापेक्षया रूपेणानन्तगुणहीना अवगन्तव्याः। तथा चाह-- 'जाव वणचकिवासुबला। मंडलिया जाहीण' ति-याय व्यन्तरचक्रवर्तिवासुदेवबलदेवमाण्डलिकाः तावदनन्तगुणा हीनाः, 'छट्ठाणगया भवे सेस' ति-शेषा राजानो जनपदलोकाश्च षट्रस्थानगता भवन्ति / अनन्तभागहीना वा असंख्येयभागहीना वा संख्ये यभागहीना वा संख्ययगुणहीना वा असंख्येयगुणाहीना वा अनन्तगुणहीना वा इति। उत्कृष्टरूपताया भगवतः प्रतिपादयितुं प्रक्रान्तायामिदे प्रासङ्गिक रूपसौन्दर्यनिबन्धनं संहननादिप्रतिपादयन्नाहसंघयणरूपसंठा-णवण्णगइ सत्तसारऊसासा। एमाइऽणुत्तराई,भवंति नामोदया तस्स।।५७१।। संहननं-वजर्षभनाराचं रूपमुक्तलक्षणं संस्थान-समचतुरस्र वर्णो -- देहच्छाया गतिर्गमनं सत्ववीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधाबाहाः,आन्तरश्च / बाह्यो गुरुत्वम्,आन्तरो ज्ञानादि, उच्छासः प्रतीतः, तत एतेषां पदानां द्वन्द्वमेवमादीनि वस्तूनि आदिशब्दाद्रुधिरं गोक्षीराभमित्यादिपरिग्रहः, अनुत्तराणि तस्य भगवतो नामोदयान्नामकर्मोदयाद भवन्ति। आह-अन्यासा प्रकृतीना वेदना गोत्रादयो नाम्नो वाय इन्द्रिया-दयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा भवन्ति कि वा नेति?. उच्यतेपयडीणं अन्नासु वि, पसत्थउदया अणुत्तरा होति। खयउवसमे विय तहा, खयम्मि अविकप्पमाहंसु // 572 / / 'अासु वि' ति-षष्ठ्यर्थे सप्तमी,अन्यासामपि प्रकृतीनाम् अपिशब्दानामोऽपि प्रशस्ता उदयावा उर्गोत्रादयो भवन्ति, किम् इतरजनस्येव? नेत्याह अनुत्तरा-अनन्यसदृशा इत्यर्थः। 'खओवसमे विय'ति-क्षयोपशमे सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽपि अनुत्तरा