________________ समोसरण 470 - अभिधानराजेन्द्रः - भाग 7 समोसरण चेइदुमपीढछन्दग, आसणछत्तं च चामराओ य। जं चऽपणं करणिज्ज, करेंति तं वाणमंतरिया / / 553 / / अभ्यन्तरप्राकारस्य रत्नमयस्य बहुमध्यदेशभागे अशोकवरपादपो भवति, स च भगवतः प्रमाणात द्वादशगुणस्तरयाधस्तात्सर्वरत्नमय पीट तस्टा पीटरयापरि चैत्यवृक्षस्थाधो देवच्छन्दक तस्य अभ्यन्तरे सिंहासन रापादपीट स्फटिकमयं तस्योपरि छत्रातिच्छत्रमा चशब्दः समुचये, चामरे च उपयोः पार्श्वयाः यक्षहस्तगते, चशब्दात्-धर्मचक्र पनप्रतिष्ठित यच्चान्यगालोदका-दि करणीय तव्यन्तरदेवाः कुर्वन्ति, एप सर्वतीर्थकृता सर्वर - मवसरणन्यायोऽरिस्तुभगवतः समवसरणे अशोकपादप छत्रातिच्छत्रमीशानो विकुर्वितवान, चामरे चामरधारौ बलियमराविति सम्प्रदायः. (5) आह यत् (त्र) यत् समवसरणं भवति तत्र सर्वत्रापि-- पूर्वोक्ल एव नियोग उत नेत्यत आहसाहारण ओसरणे,एवं जस्थिड्डिमं तु ओसरइ। एक्को चिय तं सव्वं, करेइ भयणा उ इयरेसिं // 554|| साधारण सामान्यं यत्र सर्वे देवेन्द्रा आगच्छन्ति तस्मिन् साधारणरामवरारणे एवम उक्तप्रकारेण नियोगः (नियमः) यत्र पुनः ऋद्धिमान इन्द्रसामानिकादिः समवतरति तत्र एक एव तत प्रा-कारादि सर्व करोति 'भयगाउ इयरेसिं' ति--यदि इन्द्रा इन्द्रसा-मानिका वा कचिन्महर्द्धिका नायान्ति ततो भवनवास्यादय इतरे समवसरणं कुर्वन्ति, वा नवेत्येव भजना इतरेषाम्। सूरुदयपच्छिमाए, ओगाहंतीऍ पुव्वओ एइ। दोहि पउमेहि पाया, मग्गेण य होन्ति सत्तन्ने / / 555 / / एव दवनिप्पादित समवसरणो सूर्योदये प्रथमायां पौरुष्याग अन्यदा पश्विमायाम 'ओगाहात' नि--अवगाहमानायामागच्छ-न्त्यामिति भावः, पूर्वल:--पूर्वद्वारण एति-आगच्छतिः प्रविशतीत्यर्थः कथमित्याह-द्वयोः पहायोः सहसपत्रयोदैवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेपः, 'मग्गेण य हान्ति सत्तन्ने' त्ति-मार्गतः पृष्ठतो भगवतः सप्तान्यानि पद्मानि मान्ति,तषां च यत् पश्चिम तत्पादन्यासंकुर्चतो भगवतः पुरतस्तिष्ठतीति। आयाहिणपुव्वमुहो,तिदिसिं पडिरूवगा उ देवकया। जेट्ठगणी अन्नो वा,दाहिणपुव्वे अदूरम्मि / / 556 / / स एवं भगवान पूर्वद्वारेण प्रविश्य 'आयाहिण' ति-चैत्यमप्रदक्षिणा कृत्या पूर्वाभिमुख उपविशति, शेषास्तु तिसृषु दिक्षु प्रतिरूपकाणि तीर्थकराकृतीनि सिहासनादियुक्तानि देवकृतानि भवन्ति / शेषदेवादीनामप्यस्माकं कथयतीति प्रतिपत्त्यर्थ भगवतश्च पादभूलमे के न भणधरणाविरहितमेव। स च ज्येष्ठोऽन्यो वा? प्रायो ज्येष्ठ इति भावः,स च ज्येष्ठगणी अन्यो वा दक्षिणपूर्वे दिग्भागे अदूरे प्रत्यासन्ने भगवतो भगवन्तं प्रणम्य निषीदति इति क्रियाध्याहारः,शेषा गणधरा अप्येवमेय भगवन्तअभिनन्य तीर्थकरस्य मार्गतः पार्श्वतश्च निषीदन्ति। / भुवनगुरुरूपस्य त्रैलोक्यगतरूपेभ्यः सुन्दरतरत्वाद त्रिदशकृतप्रतिरूपकाणां किं साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाहजे ते वेदेहि कया, तिदिसिं पडिरूवगा जिणवरस्स। तेसिंपि तप्पभावा, तयाणुरूवं हवइ रूवं / / 557 / / यानि तानि देवैः कृतानि जिनवरस्य तिसृषु दिक्षु प्रतिरूपकाणि तेषामपि तत्प्रभावात्तीर्थकरप्रभावात्तदनुरूपं तीर्थङ्कररूपानुरूपं भवति रूपमिति। तित्थातिसेससंजय-देवीवेमाणियाण समणीओ। भवणवइवाणमंतर-जोइसियाणं च देवीओ।।५५८|| तीर्थ गणधरः पूर्वद्वारेण प्रविश्य तीर्थकर त्रिकृत्वा वन्दित्या दक्षिणपूर्व दिग्भागे निषीदति,एवं शेषगणधरा अपि, नवरं ते तीर्थस्य मार्यतःपार्श्वेषु च निषीदन्ति। तदनन्तरं अतिशेषसंयता अति-शायिनःकेवल्यादयः संयता एव निषीदन्ति / किमुक्तं भवति- ये केवलिनस्ते पूर्वद्वारेण प्रविश्य भगवन्तं त्रिकृत्वः प्रदक्षिणीकृत्य नमस्तीर्थायेति भणित्वा तीर्थस्य प्रथमगणधरस्य शेषगणधराणां च पृष्ठतो निषीदन्ति, येप्यवशेषा अतिशायिनो मनःपर्यवज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्वधरारत्रयोदशपूर्वधरा यावद्दशपूर्वधराः नवपूर्वधराः खेलौषधय आमर्पोषधयां जल्लोषध्यादयश्च तेऽपि पूर्वद्वारेणा प्रविश्य भगवन्तं प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय प्रथमगणधररूपाय नमः के वलिभ्य इत्युक्त्वा केवलिनः पृष्ठतो यथाक्रम निषीदन्ति,येचाऽवशेषा अनतिशायिनः संयतास्तेऽपि पूर्वद्वारेणैव प्रवश्यि त्रिकृत्वो भगवन्तं प्रदक्षिणीकृत्य वन्द्रित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशायिभ्य इत्युक्त्वा अतिशायिना पृष्ठतो निषीदन्ति / वैमानिकानां देव्यः पूर्वद्धारेण प्रविश्य भगवन्तं त्रिकृत्वः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशायिभ्यो नमः साधुभ्य इति भणित्वा निरतिशायिना पृष्टतस्तिप्ठन्ति,न तु निपीदन्ति / श्रमण्यः पूर्वद्वारेण प्रविश्य तीर्थकरं त्रिकृत्यः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशायिभ्यो नमः शेषसाधुभ्य इति इत्युक्त्वा वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति न तु निषीदन्तिा भवनवासिन्यो व्यन्तर्यो ज्योतिष्क्यश्च दक्षिणद्वारेण प्रविश्य त्रिकृत्वः तीर्थकरं प्रदक्षिणीकृत्य वन्दित्वा दक्षिणपश्चिमायां दिशि नेक्रतकोणे इत्यर्थः, तिष्ठन्ति न तु निषीदन्ति, भवनवासिनीना पृष्ठतो ज्योतिष्कदेव्यस्तासां पृष्ठतो व्यन्तर्यः। एतदेव सविशेष प्रतिपिपादयिषुरिदमाहकेवलिणो तिउण जिणं,तित्थपणामं च मग्गओ तस्स। मणमाई विनमंता,वयंति सट्ठाणसट्ठाणं / / 556 / / केवलिनस्त्रिगुणं त्रिः प्रदक्षिणीकृत्य जिन-तीर्थकर तीर्थप्रणामं च कृत्वा तस्य गणधरस्य मार्गतः पृष्ठतो निषीदन्ति क्रियाध्याहारः, 'मणमाई वी' त्यादि,मन आदयोऽपि मनः-पर्यायज्ञान्यवधिज्ञानिचतुर्दशपर्वधरा यावत्रवपूर्वधराः खेलौषध्यादिनिरतिशयसं यतवैमानिक देवीश्रमण्यस्तथा ज्योतिष्कभवनपतिव्यन्तरदेव्यः पूर्वक्रमेण तीर्थकरादीन नमन्त्यो व्रजन्ति स्वस्थानस्य स्वं स्थानमित्यर्थः भावार्थ: प्रागेवोक्तः।