________________ समोयार 465 - अभिधानराजेन्द्रः - भाग 7 समोयार सदुभयसमोतारेणं ओसप्पिणीउस्सप्पिणीसु समोतरइ आय-- भावे अ, ओसप्पिणीउस्सप्पिणीओ आयसमोयारेणं आयभावे समोयारेणं तदुभयसमोतारेणं पोग्गलपरिअट्टे समोअरइ आयभावे अ, पोग्गलपरिअट्टे आयसमोयारेणं आयभावे समोतरइ तदुभयसमोतारेणं तीतद्धाअणागतद्धासु समोअरइ आयभावेणं / तीतद्धा अणागतद्धाओ आयसमोआरेणं आयभावे समोआरेणं तदुभयसमोतारेणं सव्वद्धार समोतरइ आयभावे / से तं कालसमोयारे / से किं तं भावसमोयारे?, भावसमोयारे दुविहे पण्णत्ते, तं जहा--आयसमोयारेणं तदुभयसमोतारेणं कोहे आयसमोतारेणं आयभावे समोयारेणं तदुभयसमोतारेणं माणे समोतारेणं आयभावे अ, एवं माणे, माया, लोभे, रागे, मोहणिज्जे, अट्ठ कम्मपयडीओ आयसमोयारेणं आयभावे / समोअरइ, तदु-भयसमोयारेणं छविहे भावे, समोतरइ आयभावे / एवं छविहे भावे, जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोअरइ तदुभयसमोयारेणं सव्वदव्येसु समोअरइ आयभावे या एत्थ संगहणीगाहा-"कोहे माणे माया, लोभे रागे य मोहणिजे अश्पगडीभावे जीवे,जीवत्थिकायदव्वा य" ||1|| से तं भावसमो--यारे। से तं समोतारे। (सू०१५३४) 'से कि त सभा घार' सादि, समवतरणं वस्तूनां स्वपराभयेष्वन्तभाविचिन्तन समवतारः, स च नामादिभेदात्षोढा, तत्र नामस्थापने सुचर्चित, एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्यः, याधज्ज्ञशरीरभदाशरीरव्यतिरिक्तो द्रव्यसमवतार--स्विविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्र-व्याण्यप्यात्मसमवतारेण चिन्न्यमानान्यानभाव स्वकीयस्वरूपे समवतरन्तिवर्तन्त, तदध्यशिरिक्तवान व्याहारतरतुपर-समवतारेण परभाव रामवतरन्ति यथा कुण्ड वदराणि, निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या स्वात्मन्येव वतन्ते, व्यवहारतस्तुस्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भावः, तदुनयसमवतारेग तदुभयं वस्तूनि वर्तन्ते, यथा कटकुड्यदेहलीपट्टा-- दिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे चतथैव दर्शनादिति। एवं बुध्नोदरकपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति, आह-यद्येवमशुद्ध सदा पररामवतारा नारन्येव,कुड्यादी वृत्ता-नामपि बदरादीनां स्वात्मनि वृत्तेविद्यमानत्वत्सत्यं, किं तु तत्र स्वात्मनि वृत्तिविवक्षामवृत्वेि व तथापन्यासः कृतो. वस्तुवृत्त्या तु द्विविध एव समवतारः, अत एवाह / अशया-ज्ञशरीर सव्यशरीर-व्यतिरिक्तो द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतारस्तदुभयसमवतारच, अशुद्धस्य परसमवतारस्य कृप्यसाभवात, न हि स्वात्मन्यवर्तमानस्य वान्ध्येस्यैव परस्मिन् समधारो राज्यत इति भावः पूर्व चात्मवृत्तिविवक्षामात्रर्णव त्रविश्यमुक्तमि यभिहितम् 'चउराडिया आयसमोयारेण' मित्यादि सुवोधमा नवर चतुः-पष्टिका चतुष्पलमाना पूर्व निर्णीता ततश्चषा लघुप्रमाणत्वादरः पलमानत्यन बृहत्प्रमाणायां द्वात्रिंशतिकायां रामवतरतीति प्रतीतमेव, एवं वात्रिंशतिकाऽपि पोडशपलमानायां षोडिशिकायां षोडशिकाऽपि प्रात्रिशल्पलमानायामष्टभागिकायामष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकाया चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम, एषाऽपि षट पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव। समाप्तो द्रव्यसमवतारः / / अथ क्षेत्रसमवतारं विमणिषुराह-‘से कि त खत्तसमायारे' इत्यादि, इह भरतादीना लोकपर्यन्तानां क्षेत्रविभागानां यथा पूर्व लघुप्रमाणरय यथोत्तरं बृहत्क्षेत्रे समवतारो भावनीयः / एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कायविभागे समवतारः सुबोध एव / आत्मसमवतारस्तु सर्वत्र स्पष्ट एव / / अथ भावसमवतारं विवक्षुराह-से किं तं भावसमोयारे' इत्यादि, इहौदयिकभावरूपत्वात्क्रोधादयो भावसमवतारेऽधिकृतास्तत्राहकारमन्तरेण कोपासा भवा-मानवानेव किल कुप्यतीति कापस्य माने समवतार उक्तः, क्षेपणकाले च मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतारः, मायादलि कमपि क्षपणकाले लाभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतारः,एवमन्यदपि कारणं परस्परान्तर्भावsभ्यहा सुधिया वाच्यं लोभात्मकत्वा रागस्य लोभो रागे समवतरति, रागाऽपि मोहमंदत्वान्गाहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृति, वर्भप्रकृतयोऽस्यौद्धयिकापशगिकादिभाववृत्तित्वाषट् भावेषु, भावा अपि जीवाश्रितत्वाजीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदाबात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः / अत्र च प्रस्तुते आवश्यक विचार्यभाणे सामायिकाद्यध्ययनमपि क्षायोपशमिकभावरूपत्वात्पूर्योक्लेष्वानुपातिभदषु त समक्तरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्,तच सुखावसेयत्वादिकारणात्सूत्रेण निरूपित सोपयोगल्लार थानाशून्यत्वार्थ किचिद्वाय निरुपयामः। तत्र सामायिक चतुर्विशतिस्तव इत्याधुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपूा रामवतरति, तथा गणानानुपूया च / तथा हि-पूानुपूर्त्या गण्यमानमिदं प्रथमम,पश्चानुपूा तु षष्ठम, अनानुपूर्त्या तु व्यादिरथानवृत्तित्वादनियतमिति मागेवोक्तम, नाम्नि च औदयिकादिमानभेदात्यायामपि प्रागुक्तम् / तत्र साभायिकाऽध्ययनं श्रुतज्ञानरूपान क्षायापशनिक भापतित्वात् क्षायोपशमिकभाव-नाम्नि समक्तरति आह च भाषाकार-"छब्विह नामे भावे, खओवसमिए सुयं समोयरइ। सुयनाणावरणक्खआवसमरा तयं सव्वं / / 1 // " प्रमाणे च द्रव्यादिभते प्राइनिणीत जीवभावरूपत्वाद् भावप्रमाणे इद समवतरतीति / सपन व... "दव्याइच-उन्मयं, पभीयए जेणतं पमाणं ति। इणमज्झयण भातात्ति मा. माण समोपरइ।।१।।" भावप्रमाण च गुणनयसंख्याभेदरास्त्रिधा प्रोक्तम, त्रिय गुणसंख्याप्रमाणयोरेवावतारो नयप्रमाणे तु यद्यपि - 'आस: 5 सोसार नए नयविसारओ बूया' इत्यादि वचनात् कचि