________________ समुल्लाव 464 - अभिधानराजेन्द्रः - भाग 7 समोयार समुल्लाव पु० (समुल्लाप) जल्पे, ज्ञा०१ श्रु०३ अ०। प्रमाणित, विपा० १श्रु०७०।आ०म०1 समुवट्ठिय त्रि० (समुपस्थित) सम्यगुपस्थिते, उत्त०२४ अ०। समुवसंपण्ण त्रि० (समुपसंपन्न) समिति-सम्यगृहवृत्या सर्वथा समर्पणरूपया उपपन्नः / सम्यक् सामीप्यमागते, ध०३ अधिक। समुवागय त्रि० (समुपागत) समायात, भ०११ श०१२ 30 / समुवेहमाण त्रि० (समुपेक्षमाण) पश्यति, आचा०१ श्रु०५ अ०। समुसरण न० (समवसरण) तीर्थकृता सदेवमनुजासुरायां पषदि, पिं० / (अत्रत्या वक्तव्यता 'पिड' शब्दे पञ्चमभागे गता।) समुस्सय पु० (समुच्छ्य) काये, आव० 5 अ० / सूत्र० / कर्मोप-चये, आचा० 1 श्रु० 4 अ०४ उ०। समुस्सिय त्रि० (समुत्सृत) सम्यगूर्वीकृत , रा०। समुह न० (सन्मुख) “मांसादेर्वा" ||1 / 26 / / इत्यनुस्वारस्य पाक्षिको लोपः / समुह / समुह / प्रा० / अभिमुखे, रा०। समुहा स्त्री० (श्वमुखिका)शुनो मुखं श्वमुखं, तस्येवाचरणं श्वमुखिका। कॉलेयकस्येव भषणे, 'समुहिं तुरिय चवलं धमतं ति' शुनो मुखं श्वमुखं तस्यैवाचरणं श्वमुखिका-कौलेयकस्येव भषण त्वरितचपलम्-अतिचटुलतया धमन् शब्द कुर्वन्नित्यर्थः / ज्ञा० 1 श्रु०७ अ०। समुहागय त्रि० (समुखागत) उद्भटवेषवति, “समुहागय ओसरिअं” पाइ० ना० 185 गाथा। समूसिय त्रि०(समुच्छ्रित) सम्यगज़ श्रितः समुच्छ्रितः। ऊर्ध्व व्यवस्थिते, सूत्र०२ श्रु०३ अ०। समूसियरोमकूव त्रि० (समुच्छूितरोमकूप) समुच्छ्रितानि रोमाणि कूपेषु यस्येति समुच्छ्रितरोमकूपः। रोमाञ्चिते, ज्ञा० १श्रु०१ अ०। कल्प०। समूह पुं० (समूह) द्विवादिपरमाणूना संयोगे, आ० म० १अ०। समुदाये, विशे० / स्कन्धे, अनु०। सड़े, स्था० 3 ठा० 4 उ०। समूहीभूतानि बहूनीत्यर्थः / कल्प०१ अधि०३ क्षण। समेच्च अव्य० (समेत्य) ज्ञात्वेत्यर्थे , आचा०१ श्रु०६ अ०१ उ०। समेमाण त्रि० (समयत्) समागच्छति, आचा०१ 208 अ०। समेय त्रि० (समेत) मिलिते, विशे०। समोडहमाण त्रि० (समुपदहत्) भस्मसात्कुर्वति, भ०८ श० / समोणय त्रि० (समवनत) ईषदवनते, आ० म०१ अ०। रा०। समोयरंत त्रि० (समवतरत्) सर्वतो विस्तरति, तं०। समोयार पुं० (समवतार) सम्यग् अविरोधेन वर्त्तनं समवतारः। अविरोधवृत्तितायाम्, अनु० / ('आणुपुव्वी' शब्दे द्वितीयभागे 134 पृष्ठे गता वक्तव्यता।) समवतारं निरूपयितुकाम आहसे किं तं समोयारे?, समोयारे छव्विहे पण्णत्ते, तं जहा णामस--मोयारे ठवणासमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे / नामठवणाओ पुव्वं वण्णिआओ० जाव से तं भवियसरीरदव्वसमोयारे / से किं तं जाणगसरीरभविअसरीर-वइरित्ते दव्वसमोयारे?, दव्वस० तिविहे पण्णत्ते, तं जहा-आयसमोयारे परसमोयारे तदुभयसमोयारे। सव्वदव्वा विणं आयसमोआरेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे वदराणि, तदुभय समोयारेणं जहा धरे खंभो आयभावे अ, जहा घड़े गीवा आयभावे अ। अहवा जाणगसरीरभविअसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते,तं जहा-आयसमोयारे अ, तदुभ-यसमोयारे / चउसट्ठिआ आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोतारेणं वत्तीसिआए समोअरइ, आयभावे अवत्ती-सिआ आयसमोतारेणं आयभावे समोतरइ, तदुभयसमोतारेणं सोलसिआए समोअरइ आयभावे अ, सोलसिआ आयसमोआ-रेणं आयभावे समोअरइ, तदुभयसमोतारेणं अट्ठभाइआए समो-अरइ आयभावे अ,अट्ठभाइया आयसमोआरेणं आयभावे समो-अरइ तदुभयसमोआरेणं चउभाइआए समोअरइ आयभावे अ, चउभाइया आयसमोआरेणं आयभावे समोअरइ, तदुभयसमो-आरेणं अद्धमाणीए समोअरइ आयभावे अ, अद्धमाणी आयस-मोआरेणं आयभावे समोअरइ, तदुभयसमायारेणं माणीए समो-अरइ आयमावे असे तं जाणगसरीरभविअसरीरवइरित्ते दव्वसमोआरे / से तं णो आगमओ दव्वसमोयारे / से तं दव्वसमोयारे। से किं तं खेत्तसमोयारे?, खेत्तसमोयारे दुविहे पण्णत्ते,तं जहा-आयसमोयारे अ,तदुभयसमोयारे य / भरहे वासे आयसमोयारे य आयभावे समोयारे अ, तदुभयसमोयारेणं जंबुद्दीवे समोयारेणं आयभावे य, जंबुद्दीवे आयसमोयारेणं आयभावे समोतरइ, तदुभयसमोतारेणं तिरियलोए समोतरइ आयभावे अ, तिरियलोए आयसमोतारेणं आयभावे समोअरइ तदुभयसमोतारेणं लोए समोतरइ आयभावे अ / से तं खेत्तसमोया (आ) रे / से किं तं कालसमोयारे? कालस० दुविहे पन्नते, तं जहा-आयसमोयारे अ, तदुभयसमोयारे य / समए आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं आवलियाए समोयरइ आयभावे अ, एवमाणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे ऊऊ अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से वा पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववे हूहूअंगे हूहूए उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णलिगे अत्थनिउरंगे अत्थनिउरे अउअंगे अउए नउअंगे नउए पउअंगे पउए चूलि-अंगे चूलिया सीसपहेलिअंगे सीसपहेलिया पलिओवमे सागरो--वमे आयसमोयारेणं आयभावे समोवारइ