________________ समुहपाल 463 - अभिधानराजेन्द्रः - भाग 7 समुयाय काशते सूर्यवदन्तरिक्षे यथा नभसि सूर्योऽवभासते तथा असाव-- प्ययमेव विधिर्वक्तव्यो नवरं पूर्व प्रवेदिते योगं कुर्वित्युक्तमत्र तु स्थिर प्युत्पन्नकेवलज्ञान इति त्रयोदशसूत्रार्थः। परिचितं कुर्विति वदति योगोत्क्षेपकायोत्सर्गो नन्द्याकर्षण प्रदक्षिणासम्प्रत्यध्ययनार्थमुपसंहरस्तस्यैव फलमाह त्रयविधिश्च न क्रियते, शेषः सप्तवन्दनकादिको विधिस्तथैव / अनु०। दुविहं खदेऊण य पुन्नपावयं, दश०। (अधिक जोगविहि' शब्दे चतुर्थभागे 1645 पृष्ठेउक्तम्) भोजे, ग०। निरंजणे सव्वओ विप्पमुक्के / जत्थ समुदे (द्दे) सकाले, साहूणं मंडलीइ अजाओ। तरित्ता समुहं व महाभवोघं, गोअम ! ठवेंति पाए, इत्थीरजंन तं गच्छं // 66|| समुद्दपाले अपुणागमं गए // 24!| यत्र-गणे समुद्देशकाले-भोजनसमये साधूनां मण्डल्याम् आर्याःद्विविध-द्विभेदं घातिकर्मभवोपग्राहिभेदेन पुण्यपापं-शुभाशुभ संयत्यः पादौ स्थापयन्ति मण्डल्यां समागच्छन्तीत्यर्थः, हे इन्द्र-भूते! प्रकृतिरूप निरञ्जनः-कर्मसङ्गरहितः पठ्यते च-'निरंगणो' त्ति तत् स्त्रीराज्यं जानीहि, नतं गच्छम्। अत्र समुद्देशशब्देन भोजनमुच्यते, अगेर्गत्यर्थन्वान्निरङ्गनः-प्रस्तावात् संयम प्रति निश्चलः शैलेश्य यत उक्तमोघनियुक्तिवृत्तौ / तथाहिवस्थाप्राप्त इति यावत्, अत एव सर्वत इति बाह्यादान्तराच प्रक्र "जइ पूण विआलपत्ता,य एव पत्ता उवस्सया ण लभे। मादभिष्वगहेतोस्तीत्वा-उल्लङ्ध्य समुद्रमिव अतिदुस्तरतया महाश्चासौ सुन्नघरे देउले वा, उजाणे वा अपरिभोगे" / / 1 / / भवौघश्च देवादिभवसमूहस्तं शेष स्पष्टमिति सूत्रार्थः। यदि पुनर्विकाल एव प्राप्तास्ततश्च तेषां विकालवेलाया वसतौ प्रविशता अमुमेवार्थ स्पष्टयितुमाह नियुक्तिकृत् प्रमादकृतो दोषो न भवति, 'य एव पत्त' त्ति-ये चैवाप्र-त्यूषस्येव प्राप्ताः काऊण तवचरणं, बहूणि वासाणि सो धुयकिलेसो। किं तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु? शून्यगृहे देवकुले वा तं ठाणं संपत्तो, ज संपत्ता न सोयंति॥३५।। उद्याने वा अपरिभोगे लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति सुगममेव, 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्। उक्तोऽनुगमः, संप्रति "आवायचिलिमिलाए, रणे वा णिब्भए समुद्दिसणं। नयास्तेऽपि प्राग्वद् / उत्त०२१ अ०। सभए पच्छन्नाऽसइ, कमढगकुरुयाय संतरिया।।१।।" अथ शुन्यगृहादौ सागारिकाणामापातो भवति ततः आपाते सीत समुद्दरवभूय त्रि० (समुद्ररवभूत) जलधिशब्दप्राप्ते, विपा० 1 श्रु०३ चिलिमिली जवनी च दीयते, 'रणे व' त्ति-अथ शून्यगृहादि अ०भ० सागारिकाक्रान्तं ततोऽरण्ये निर्भये समुद्दिशनं क्रियते, सभये अरण्ये समुद्दलिक्खा स्त्री० (समुद्रलिक्षा) द्वीन्द्रियजीवभेदे, प्रज्ञा० 1 पद। प्रच्छन्नस्य वा असति-अभावे ततो वसतिसमीप एव कम-ठकेषु शुष्केन समुहवायग पुं० (समुद्रवाचक) वाचकवरे समुद्राख्ये आचार्य , आ० चू० लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुञ्जतोऽकुरुकुचा पादप्रक्षालनादि १अ०। क्रियते, सान्तराः-सावकाशा बृहदन्तराला उपविश्य इदानीं भुक्त्वा समुद्दवायस पुं० (समुद्रवायस) चर्मपक्षिभेदे, जी०१ प्रति०। बहिः पुनर्विकाले वसतिमन्विषन्ती-त्यादि गाथाच्छन्दः // 66 / / ग०२ समुद्दविजय पुं० (समुद्रविजय) सौर्यपुरे दशदशाराणा मध्ये ज्येष्ठ दशारे अधि०। नेमिनाथस्वामिनः पितरि, उत्त०२२ अ० आ० चू० / स०ा आव०। समुद्धिय त्रि० (समुद्धत) सम्-एकीभावेनाविप्रतिपत्त्या उद्भूता आ०म०। अन्त०। आ० कादश०। समुद्धृताः / षो०१६ विव० / उत्क्षिप्तेषु, प्रश्न० 4 आश्र० द्वार। अट्ठारसयसहस्सा, सीसाणं आसि रिट्टनेमिस्स। समुपविट्ठ त्रि० (समुपविष्ट) सम्यक् परस्परानाबाधया उपविष्टाः। कण्हेण पणमियम्मि य,सिवा समुद्देण तणयस्स / / 8 / / सम्यस्थितेषु, जी०३ प्रति० 4 अधि०। ति०। प्रव० / कल्प० / वासुदेवपितरि, आव०१ अ० / समुपेहिय अव्य० (समुपेक्ष्य) सम्यग दृष्ट्वेत्यर्थे, दश०७ अ०। समुद्दवीइ सी० (समुद्रवीचि) सागरतरङ्गे, तं०। समुप्पण्ण त्रि० (समुत्पन्न) जाते, सूत्र०१ श्रु०१ अ०३ उ० / नि०। समुद्दसूरि पुं० (समुद्रसूरि) स्वनामख्याते कस्यचित्प्रतिष्ठाकल्प सिद्धे,प्रव० 35 द्वार। प्राप्ते, कल्प०१ अधि०१क्षण। विशेषस्य कर्तरि आचार्य, जीवा० 1 अधि० 13 गाथा टी०। समुप्पत्तुकाम वि० (समुत्पत्तुकाम) उत्पत्तुमिच्छौ, स्था० 4 ठा०२ समुद्विस्स अव्य० (समुद्दिश्य) सम्यगुद्दिश्य प्रतिज्ञायेत्यर्थे, आचा०२ उ० / भवितुकामे, स्था०५ ठा०१ उ०। श्रु०१चू०२ अ०१ उ०।अधिकृत्येत्यर्थे (आचा०) आश्रित्येत्यर्थे, समुप्पाय पुं० (समुत्पाद) प्रादुर्भाव, सूत्र०१ श्रु०१अ०३ उ०। आचा०१ श्रु०८ अ०२ उ०। समुप्पक्खमाण त्रि० (समुत्प्रेक्षमाण) निरूपयति, ज्ञा० १श्रु०१ अ०। समुद्दिस्सित्तए अव्य० (समुद्देष्टुम्) योगसामाचार्यव स्थिरपरिचितं समुवगय त्रि० (समुपगत) समीपमुपगते, व्य० 4 उ०। कुर्विदमिति वक्तुमित्यर्थे, स्था० 2 ठा० 1 उ०। समुब्भव पुं०(समुद्भव) उत्पत्तौ, विशे० / दशा०। समुद्देस पुं० (समुद्देश) व्याख्यायाम,व्य० 1 उ० / आ० म० / जीत०। समुन्भूय त्रि० (समुद्भूत) अतिप्रबलतयोत्पन्ने, स्था० 4 ठा० 1 उ० / शिष्येण हीनादिलक्षणोपेते अधीते गुरो निवेदिते स्थिरपरिचितं समुयाण न० (समुदान) भैक्षणे, याञ्चायाम, स्था० 4 ठा०२ उ०। कुर्विदमिति गुरुवचनविशेष, अनु० / समुद्देशविधिः-अङ्गादिसमुद्देशेऽ- | समुयाय पुं० (समुदाय) वृन्दे, अनु०।