SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ समोयार 466 - अभिधानराजेन्द्रः - भाग 7 समोसरण न्नयसमवतार उक्तः, तथाऽपि साम्प्रत तथाविधनयविचाराभा- भवान्तरे उपपन्नाः समोपपन्नकाः / (भ० ) विषमकालायुष्कोदयसमवाद्वस्तुवृत्त्याऽनवतार एव, यत इदमप्युक्तम् - 'मूढनइयं सुय कालिय तु कालभवान्तरोत्पत्तिमत्सु, भ० 26 श० 1 उ०। न नया समोयरंति' इहमित्यादि महामतिनाऽप्युक्तम-'मूढनय तु न समोसढ त्रि० (समवसृत) स्थिते, धर्मदेशनार्थ प्रवृत्ते, दश०५ अ० संपइ नयप्पमाणावआरो से' त्ति-गुणप्रमाणमपि जीवाजीवगुणभेदतो 2 उ० / सू० प्र० / आ० म०।। द्विधा प्रोक्तं, तत्रास्य जीवोपयोगरूपत्वाजीवगुणप्रमाणे समवतारस्त- समोसरण न० (समवसरण) सृ-गतौसम्यगेकत्र गमनं समवसरणम्। स्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञान- निचये, सञ्चये,ओघ० / समवसरन्त्यवतरन्त्येष्विति समवसरणानि / प्रमाणेऽवतारस्तत्रापि प्रत्यक्षानुमानोपमानागमभेदाचतुर्विधे प्रकृताध्य- विविधमतमीलकेषु, स्था० 4 टा० 4 उ०। सूत्र०। समवसरन्ति नाना यनस्याप्तोपदेशरूपतया आगमेऽन्तर्भावस्तस्मिन्नपि लोकिकलोकोत्तर- परिणामा जीवाः कथञ्चित्तुच्छतया येषु तानि समवसरणानि। समवसृतयो भेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके तत्रापि आत्मागमानन्तराग- वाऽन्योऽन्यभिन्नेषु क्रियावादादिमतेषु कथंचित्तुल्यत्वेन क्वचित्केषांमपरम्परागमभेदतस्विविधेऽप्यस्य समवतारः, संख्याप्रमाणेऽपि नामा- | चिद्वादिनामवताराः समवसरणानि / भ० 30 श० 1 उ० (चत्वारि दिभेदभिन्ने प्रागुक्ते परिमाणसंख्यायामस्यावतारः, वक्तव्यतायामपि वादिसमवसरणानि 'वाइसमवसरण' शब्दे षष्ठभागे गतानि।) स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णन क्रियते विषयसूचनातत्रापि निश्चयतः स्वसमयवक्तव्यतैव परोभयरामययोरपि सम्यगदृष्टि- (1) नामनिष्पन्ने तु निक्षेधे समवसरणमित्येतनाम तन्निक्षेपार्थ नियुक्तिः। परिगृहीतत्वेन स्वसमयत्वात,सम्यगदृष्टिहि परसमयमपि विषयविभागेन (2) समवसरणविषये सूत्रानुगमेऽस्खलितादिगुणोपेत सूत्रम्। योजयति न त्वेकान्तपक्षनिक्षेपेणेत्यतः सर्वोऽपि तत्परिगृहीतः रवरामय (3) समवसरणवक्तव्यताद्वारगाथा। एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्वसमयवक्तव्यतायाम- (4) यत्र भगवान् धर्ममाचष्टे तत्र समवसरण नियमतो भवति उत वावतारः, तदुक्तम्-"परसमओ उभयं वा, सम्मविहिस्स ससमओ जेण। नेत्याशङ्कापनोदमुखेन प्रथमदारव्याख्यानम्। तो सव्वज्झयणाई, ससमयवत्तव्यनिययाई" / / 1 / / एवं चतुर्विशतिस्तवा- | (5) यत्र समवसरणं भवति तत्र सर्वत्रापि पूर्वोक्त एव नियोग उत न? दिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः / अनु०। इत्यतच्छङ्कासमाधानम्। उस्सण्णं सव्वसुयं, ससमयवत्तव्वयं समोयरइ। (6) समवसरणे भुवनगुरुरूपस्य त्रैलोक्यगतरूपेभ्यः सुन्दरतरत्वात् अहिगारो कप्पणाए, समोयॉरो जो जहिं एस / / 271 / / त्रिदशकृतप्रतिरूपकाणां किं सामान्यासामान्य (न्यत्वं वेन्त्या) उत्सन्न--सर्वकालं सर्वश्रुते स्वसमयवक्तव्यताया समवतरति, अथाधि- | चैत्याशङ्कानिरासः। कारो मूलगुणेषूत्तरगुणेषु वा अपराधमापन्नानां प्रायश्चित्तकल्पनायाम्। (7) समवसरणे स्थितानां देवनराणां मर्यादाप्रतिपादनम्। सम्प्रति यदुक्तं स्वसमयवक्तव्यतायां समवतरतितदिदानी सिंहाव- (8) समवसरणविषये द्वितीयद्वारप्रतिपादनम्। लोकितेनापवदति (E) समवसरणे कियन्ति सामायिकानि मनुष्यादयः प्रति पद्यन्ते। परपक्खं दूसित्ता, जम्हा उसपक्खसाहणं कुणइ। (10) कृतकृत्यो भगवान् समवसरणे तीर्थप्रणामं करोतीति किमिति णो खलु अदूसियम्मि, परे सपक्खंजसा सिद्धी।२७२।।। शानिरासः। परसमयवक्तव्यतायाभप्यवतरति, यस्मात् परपक्षं दूषयित्वा रवपक्ष- (11) व केन साधुना कियतो वा भूभागात्समवसरणे आगन्तव्यम्? साधन करोति, न खल्वदूषिते परपक्षे स्वपक्षस्याञ्जसा व्यक्ता प्रधाना अनागच्छतो वा किं प्रायश्चित्तम्? वासिद्धिर्भवति। ततः परसमयवक्तव्यतायामवतारः, तदेवमिदं कल्पा- (12) समवसरणे रूपपृच्छाद्वारप्रकटनम्। ध्ययनमुपक्रमे आनुपूर्यादौ यत्र यत्र समवतरति तत्र तत्र समवतारितम्। (13) असातावेदनीयाद्याः प्रकृतयो नाम्नो वाऽप्रशस्ताः कथं भगवतः वृ०१ उ०१प्रक०। दुःखदा न भवन्ति? इति शङ्कोच्छेदः / संप्रति निक्षेपमाह (14) समवसरणे युगपत्सवंशङ्कोच्छेदे गुणनिदर्शनम्। इक्किक तं चउहा, णामाऽऽईयं विभासितुं ओहे। (15) समवसरणे सर्वसंशयिना पारमेश्वरीवागशेषसंशयोन्मूलनेन भावे तत्थ उ चउसु वि, कप्पज्झयणं समोयरइ / / 274 / / स्वभाषया परिणमते। एकैकमध्ययनादिकं यथाऽनुयोगद्वारं नामादीनां भेदतश्चतुर्दा विभाष्य (16) भगवान येषु ग्रामनगरादिषु विहरति तेभ्यो वार्ता ये आनयन्ति तेभ्यो चतुष्यपि तत्र तेष्वध्ययनादिषु भावे भावविषये तु कल्पाध्ययनमिदं यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवादयस्तदुपदर्शनम्। समवतरति / बृ०१ उ०१ प्रक० / (17) समवसरणे भगवान् प्रथमां संपूर्णपौरुषी धर्ममाचष्टे, अत्रान्तरे बलिः समोववण्णग पुं० (समोपपन्नक) विवक्षितायुष्वक्षय, समकमेव प्रविशति, कस्तं करोति? इति निदर्शनम् /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy