SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ समुद्दपाल 461 - अभिधानराजेन्द्रः - भाग 7 समुद्दपाल ण्डनक्रीडनाङ्का धात्र्यः उदधिनामा उदधिसमानार्थसमुद्रपदोप... लक्षिताभिधानः समुद्रपालनामेति यावत 'जोव्वणमप्फुपण' रािमकारोऽलाक्षणिकःजातः प्रियदर्शनोऽधिकमित्यतिशयेन सविशेषलावण्यहेतुत्वाद् यौवनस्य चतुषष्टिगुणा अश्वशिक्षादिकलाष्टकरहिताः कला एव विज्ञानापरनामिका उच्यन्ते, भवनपुण्डरीके- भवनप्रधाने पुण्डरीक शब्दस्येह प्रशंसावचनत्वात् वध्यं पश्यन्ती-ति शेषः / 'नीणिज्नत' ति-नीयमानं 'अणिज्जत' ति-अन्चीयमानम् अनुगम्यमानं जनशतरविवेकिमिरिति गम्यते, पठन्ति च- 'वज्झनीणिअंत,पेच्छति तो सो जणवाहिं' ति स्पष्टम् संज्ञी-सम्यग-दृष्टिः स चासौ ज्ञानी च संज्ञिज्ञानी भीतस्त्रस्तः सन् संसारिकेभ्यो दुःखेभ्य इति आर्षत्वाच्चसुव्यमत्ययः, किं भणति, इत्याह-नीचानां-निकृष्टानां, पापकर्मणां-- पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे यथा पापकं फलमिति गम्यते, 'इणमो' ति-इदं-प्रत्यक्षम, किमुक्तं भवति यथाऽस्य चोरस्यानिष्ट फलं पापकर्मणां तथाऽस्मादृशामपीति नियुक्तिगाथैकादशकार्थः / प्रव्रज्य च यदसौ कृतवाँस्तदाह सूत्रकृत् - जहाय सङ्गत्थमहाकिलेसं, ___ महंतमोहं कसिणं भयाणगं / परियायधम्मच मिरोयएज्जा, वयाइँ सीलाई परिस्सहे य॥११॥ अहिसं सचं च अतेणगंच, तत्तो अबंभं अपरिग्गहं च। परिवञ्जियापंच महव्ययाई, चरिज धम्म जिणदेसियं विऊ // 12 // सव्वेहि भूएहिं दयाणुकंपे, खंतिक्खमे संजय बंभचारी। सावजजोगं परिवजयंतो, चरिज भिक्खू सुसमाहि इंदिए।१३|| कालेण कालं विहरिज्ज रहे, बलाबलं जाणिय अप्पणो य। सीहो य सद्देण ण संतसेन्जा, वयजोग सोचाण असब्भमाहु॥१४॥ उवेहमाणो उपरिव्वएजा, पियमप्पियं सव्वं तितिक्खएजा। ण सव्व सव्वत्थ ऽभिरोयएज्जा, न यावि पूर्य गरिहं च संजए॥१५।। अणेगछंदा मिहमाणदेहि, जे भावओ से पकरेति भिक्खू / भय भेरवा तत्थ उविंति भीमा, दिव्या मणुस्सा अदुवा तिरिच्छा।।१६।। परिस्सहा दुव्विसहा अणेगे, सीयंति जत्था बहुकायरा नरा। से तत्थ पत्ते न वहिज्ज भिक्खू, संगामसीसे इव नागराया।।१७।। सीयोसिणादंसमसगाय फासा, आतंका विविहा फुसंति देहं। अकुकुओतत्थ हि आसएजा, रयाइ खेवेज्ज पुरा कडाइं|१८|| पहाय रागं च तहेव दोसं, __मोहं च भिक्खू सययं वियक्खणे / मेरु व्व वाएण अकंपमाणे, परीसहे आयगुत्ते सहेजा।।१६।। अणुन्नए नावणए महेसी, नेया वि पूर्य गरहं च संजए। से उज्जुभावं पडिवज संजए, णिव्याणमग्गं विरए उवेइ|२०|| अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं। परमट्ठपहे हि चिट्ठइ, छिण्णसोए अममे अकिंचणे // 21 / / विवित्तलयणाइँ भइज्जताई, निरोवलेवाइँ असंथडाइं। इसीहि चिण्णाइँ महाजसेहिं, काएण फासेज्ज परीसहाई॥२२॥ सण्णाणणाणोवगए महेसी, अणुत्तरं चरित्रं धम्मसंचयं / अणुत्तरे णाणधरे जसंसी, ओहावई सूरिए वंतलिक्खे // 23 // त्रयोदशसूत्राणि प्रायः सुगमान्येव, नवरं हित्वा-त्यक्त्व। संश्चासौ ग्रन्थश्च सद्ग्रन्थः प्राकृतत्वाद् बिन्दुलोपस्तं, पठन्ति च–'जहित्तु संग च' त्ति जहाय संग च' त्ति वा उभयत्र हित्वा सङ्ग स्वजनादिप्रतिबन्धं चः पूरणे निपातः, महान्क्ले शोयरमाद्यस्मिन् वा तं महाक्लेशम् 'महंतमोहंति-माहान्मोहःअभिष्वगो यरिमन् यतो वा तं तथाविध 'कसिणं' ति-कृत्स्नं कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वेन भयानकं महाक्लेशादिरूप-त्वादेव विवेकिना भयावहम् / 'परियाय' ति-प्रक्रमात्प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चशब्दः पादपूरणे, अभिरोयएज्ज' त्ति-आर्षत्वाद्ह्यस्तन्यर्थे सप्तमीततोऽभ्यरोचत-अभिरुचितवॉस्तदनुष्ठानविषयां प्रीतिं कृतवान् उपदेशरूपता चतन्त्र न्यायेन ख्यापयितुमित्थं प्रयोगः यद्वा-आत्मानमेवायमनुशास्ति यथा हे आत्मन् ! सङ्ग त्यक्त्वा प्रवाज्याधर्ममभिरोचयेद् भवानेवमुत्तरक्रियास्वपि यथासम्भव भावनीयम्। प्रव्रज्यापर्यायधर्ममेव विशेषत आह
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy