________________ समुग्धाय 457 - अभिधानराजेन्द्रः - भाग 7 समुट्ठिय हर्ते यावदवतिष्ठते, तस्मिश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मयुद्- | प्रकर्षण छेदो-विनाशः समुच्छेदः / सर्वथा विनाशे, आ० म०१ अ०। लपरिशातं करोति, कषायसमुद्धातसमुंद्धतः कषायाख्यचारित्र- | समुच्छेयवाइ पुं०(समुच्छेदवादिन्) समुच्छेदं प्रतिक्षणं निरन्त-यनाश मोहनीयकर्मपुगलपरिशातं करोति। तथाहि कषायोदयसमाकुलो जीवः वदति यः स समुच्छेदवादी। अक्रियावादिभेदे, स्था०। तथाहि-वस्तुनः स्वप्रदेशान बहेविक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णरन्धाद्यन्तरालानि सत्त्वं कार्यकारित्वकार्याकारिणोऽपि वस्तुत्वेखरविषाणस्यापि सत्त्वप्रसचापूर्यायामविण्तराभ्या देहमात्र क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूत- डात, कार्य च नित्यं वस्तु क्रमेण न करोति नित्यस्येकस्वभावतया रुपायकर्मपुद्गलपरिशातं करोति, एवं मरणसमुद्घातगत आयुःकर्मपु- कालान्तरभाविसकलकार्यभावप्रसङ्गात, न वेदेवं प्रतिक्षणं स्वभावान्तदलपरिशातं करोति / वैक्रियसमु-यातगतः पुनर्जीव स्वप्रदेशान रोत्पत्त्या नित्यत्वहानिरिति। यौगपद्येनापि न करोति अध्यक्षसिद्धत्वाशरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः संख्येययोज- द्योगपद्याकरणस्य। तस्मात् क्षणिकमेव वस्तु कार्य करोतीति। एवं चनप्रमाणं दण्ड निसृजति. निसृज्य च यथास्थूलान् वैक्रियशरीर- अर्थक्रियाकारित्वात्क्षणिकं वस्त्विति। अक्रियावादी चायमित्थमवसेयः, नामकर्मपुत्लान् प्राग्वद्धान् शातयति / तथा चोक्तम्- "वेउविय- निरन्वयनाशाभ्युपगमे हि परलोकाभावः प्रसजति, फलार्थिनां च समुग्धारण समोहणइ समोहणित्ता संखिज्जाई जोयणाइ दंड निसिरइ, क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्तकस्यासंख्येयसमयनिसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति, तैजसाहारकसमुद्धाती संभव्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिवेक्रियसमुद्घा तवदवसातव्यौ, केवल तेजससमुद्घातगतस्तैजसश- प्रत्ययाभावात् सकलव्यवहारोच्छेदः स्यात्, अत एवैकान्तक्षणिकारीरना-मकर्मपुद्गलपरिशातं करोति, आहारकसमुद्घातगत आहारक- त्कुलालादेः सकाशादर्थक्रिया न घटत इति / तस्मात्पर्यायतो शरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली वस्तुसमुच्छेदवत द्रव्यतस्तु न तथेति। स्था० 8 ठा०३ उ०1 स०। सदसवेंदनीयशुभाशुभनामोचनीचेर्गोत्रकर्मपुद्गलपरिशातं (करोति), समुजलण न० (समुज्वलन) कोपानिप्रकटने, आ० म०१ अ०। कवलिसमुदधातवर्जाः शेषाः षड़पि समुद्घाताः प्रत्येकमान्तर्भाहूर्तिकाः, समुज्जाय त्रि० (समुद्यात) निर्गते, विशे०। सम्यक् च पुनरावृत्त्या कवलिसमधातः। पुनरष्टसामयिकः उक्तं च प्रज्ञापनायाम-“वयणास- ऊर्ध्वं याते, कल्प०१ अधि०६ क्षण / जं०। सुग्घाएणं कइसमइए पण्णत्ते ? गोयमा ! असंखेज्जसमइए अंतमुहत्ते, एवं समुट्ठाइ (न्) पुं० (समुत्थायिन्) सम्यगुत्थातुमभ्युद्यन्तु, शीलमस्येति जाव आहारगसमुग्घाए। केवलिसमुग्घाए ण भंते! कइसमइए पण्णत्ते ? समुत्थायी। सम्यगुद्यते, आचा०१ श्रु०२ अ०१ उ०। गोयमा !अट्टसम-इए पण्णत्ते / " इति, तदेवमनेकसमुद्घातसम्भवे समुट्ठाण न० (समुत्थान) सम्यकसंगतं चोत्तिष्ठतेऽस्मादिति समुत्थानम्। सूक्ष्मपृथिवी--कायिकानां तान् पृच्छति-'तेसिणं भंते! इत्यादि सुगम, निमित्ते, विशे० / समुट्ठाणं नाम-समं उहाणं सम-माचार्यादीनामुपनवर बक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्धभावात्। स्थापनम। आ० चू० 1 अ०। समुपस्थापने भूयस्तत्रैवाऽऽवासने,नं० / जी०१ प्रति० / विशे० / भ०।। समुट्ठाणसुय न० (समुत्थानश्रुत) सम्यगुत्थानं समुत्थानसमुपस्थापन समुग्घायकम्म न० (समुद्धातकर्मन) समुद्घात एव कर्मा समुद्-- भूयस्तत्रैवाऽऽवासनं तद्धेतुः श्रुतमुपस्थापनश्रुतम् / समुत्थानहेतौ बातकर्म / समुद्घातरूपक्रियायाम्, विशे०। श्रुतभेदे, पा०। नं०।ततः कार्ये निष्पन्ने समुत्थान-श्रुते परावर्त्यमानते समुच्चय पु० (समुच्चय द्वयाः कोट्योरेकत्रान्वये,"अयं न संशयः कोटे- कुलग्रामदेशादयः स्वस्थीभूय पुनर्निविशन्ते। व्य०१० उ०। रेक्यान्न च समुच्चयः।” नयो०। समुट्ठाय अव्य० (समुत्थाय) सम्यक् संयमानुष्ठानेनोत्थायेत्यर्थे आचा० समुच्चयबंध पुं० (सगुच्चयबन्ध) संगत उच्चयापेक्षया विशिष्टतर उचयः 1 श्रु०६ अ०४ उ०। अभ्युपगम्येत्यर्थे आचा०१ श्रु०१ अ० 430 / समुच्चयः स एव बन्धः समुच्चयबन्धः। अल्लिकापनबन्ध-भेदे, भ०८ श० | समुट्ठिय त्रि० (समुत्थित) आश्रिते, जं० 4 वक्ष०। रा०। उत्पन्ने, स्था० 6 उ. 3 ठा० 3 उ०। सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः / समुच्छलिय त्रि० (समुच्छलित) ऊर्ध्वमुत्थिते, आ० म०१ अ०। रा०। सत्साधुषु उद्युक्तविहारिषु, सूत्र०१२०१४ अ०। सम्यगारम्भपरिसमुच्छिन्न त्रि० (समुच्छिन्न) क्षीणे, स्था० 4 ठा० 1 उ०। त्यागेनोत्थिते, सूत्र० 1 श्रु०२ अ०२ उ०। अनुष्ठिते,सूत्र०१ श्रु०२ अ० समुच्छिन्नकि रिय त्रि० (समुच्छिन्नक्रिय) समुच्छिन्नाक्षीणा क्रिया 2 उ० / प्रज्ञा० / प्राप्ते, सूत्र०१ श्रु०३ अ०२ उ० / संयमक्रियानुष्ठान कायिवयादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मॅिस्तत्तथा। तथाविधे प्रत्युद्यते,उत्त०१६ अ०। आचा०। सम्यक्-सततं संगतं वा संयमानुशैलेशीकरणे स्था० 4 ठा० 1 उ० / ग०। भ०। प्टानेनोस्थितः। नानाविधशास्त्रकर्मसमारम्भोपरते, आचा०१ श्रु०२ समुच्छेय पु० (समुच्छद) उत्पत्त्यनन्तरं सं-सामस्त्येन उत्-प्राबल्यन | अ०५ उ०। सम्यग्यो-गत्रिकेणात्थिते, आचा० 1 श्रु०३ अ०२ उ०।