________________ समुण्णइय 458 - अभिधानराजेन्द्रः - भाग 7 समुद्द समुण्णइय त्रि० (समुन्नयित) गर्विते, पिं०। समुत्तजालाकुलाभिराम पुं० (समुक्तजालाकुलाभिराम) मुक्ताफलयुक्तं यज्जालं गवाक्षस्तेन आकुलो व्याप्तोऽभिरामश्च / तस्मिन्, कल्प०१ अधि०३ क्षण। *समुत्थ त्रि० (समुत्थ) उद्भूते, आव०४ अ०। समुत्थिय त्रि० (समुत्थित) सम्यगुत्थितः समुत्थिः / चारित्रस्थे, पं० चू० १कल्प। समुदय पुं०(समुदय) उदयवर्तितत्वे, प्रश्र०३ आश्रद्वार। समुदाय पुं० परिवारोदितसमुदाये,औ०। पौरादिमीलने, ज्ञा० 1 श्रु०१ अ०। समूहे, स०५५ सम० / त्रिचतुरादिमलके, ज्यो०२ पाहु० / भ०। विशे०। समुदाण न० (समुदान) प्रयोगक्रियैकरूपतया गृहीतानां कर्म-वर्गणानां सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदान - स्वीकरण समुदानं निपातनात्साधुः। स्था० 3 ठा०३ उ० / स्पृष्टनिधत्तनिकाचितावस्थया स्वीकरणे, आचा० 1 श्रु०२ अ०१ उ०। आव०। भिक्षाटने, नि०१ श्रु० 3 वर्ग 4 अ०। उच्चा-वचकुलेषु भिक्षाचरणे, बृ० 1 उ०२ प्रक० / भिक्षासमूह, सूत्र०२ श्रु०१ अ० / बृ० / अणु० / आचा० / भिक्षायाम, सूत्र०२ श्रु०१ अ०। समुदाणकम्म न० (समुदानकर्मन्) स्पृष्टनिधत्तनिकाचितावस्थ-या स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, संपूर्वादाङ् पूर्वाच दाधातोल्युडन्तात्पृषोदरादिपाठेन आकारस्योकारादेशेन रूपम्। कर्मभेदे, आचा०१ श्रु०२ अ० 1 उ०। समुदाणकिरिया स्त्री० (समुदानक्रिया) कर्मोपादाने क्रियाभेदे, स्था० ('किरिया' शब्दे तृतीयभागे 533 पृष्ठे वक्तव्यता गता) समग्गमुपादान समुदाणं समुदाओ-अट्ठ कम्माणि तेसिं ज उपादाणं कज्जइ, सा समुदाणकिरिया, सा दुविहा-देसोवघाया समुदाणकिरिया, सव्वोवधाया समुदाणकिरिया। आव० 4 अ० / समुदानक्रिया तु यत्कर्मप्रयोगगृहीत समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावद्भवति। सूत्र०२ श्रु०२ अ०। समुदाणचरग पुं० (समुदानचरक) समुदानेन शिक्षया तथाविधाभिग्रह पहिले साधौ, सूत्र०२ श्रु०२ अ०। समुदाणिय पुं० (सामुदानिक) समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहण तत्र लब्धः सामुदानिकः / “अध्यात्मादिभ्य इकण ॥६:३७८॥(सू० सि०।) इति इकण् प्रत्ययः / बृ० 1 उ०२ प्रक०। आ० चू० / भैक्षणेयाञ्चायां भवः सामुदानिकः / स्था० 4 ठा०२ उ०1 इतस्ततो भिक्षाग्रहणे, भ०७ श०१ उ०। समुदाय पुं० (समुदाय) स्वामियोग्यादिसमस्तपरिवारे, रा० / समूहे, आ० चू०१ अ० / स्था०। इतस्ततो भिक्षायाम्, भ०७ श० 1 उ०। समुदायार पुं० (समुदाचार) यत्किञ्चनानुष्टाने, विपा० 1 श्रु०३ अ०। ज्ञा० / सूत्र०। औ०। समुदिण्ण न० (समुदीर्ण) सम्यगुदयं प्राप्ते, व्य०६ उ० / वि०। समुद्द पु० (समुद्र) सह मुद्रया मर्यादया वर्तते इति समुद्रः / अनु०॥ स०। "द्रेरो न वा" |चा।८०॥ अस्य पाक्षिकत्वादत्र रेफस्य लोपनिषेधो न / प्रा० / लवणादिके सागरे, को० / स० / प्रज्ञा० / जी०। सूत्र० / जलधौ, उत्त०७ अ०। जलराशौ / अनु० / समुद्रद्विस्थानकमाहअंतोमणुस्सखेत्तस्स दो समुद्दा पण्णत्ता, तं जहा-लवणे चेव कालोदे चेव / (सू० 111) / स्था०२ ठा० 4 उ०। त्रयः समुद्राःतओ समुद्दा पगईए उदगरसेणं पण्णत्ता, तं जहा-कालोदे पुक्खरोदे सयंभुरमणे / तओ समुद्दा बहुमच्छकच्छभाऽऽइन्ना पण्णत्ता, तं जहा-लवणे कालोदे सयंभुरमणे / (सू०१४६) प्रकृत्या स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीयतृतीयान्तिमाः प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः, अन्ये त्वल्पजलचरा इति / उक्तंच"लवणे उदगरसेसु थ, महोरया मच्छकच्छहा भणिया। अप्पा सेसेसु भवे, न य ते निम्मच्छया भणिया // 1 // " अन्यच्च"लवणे कालसमुद्दे, सयंभुरमणे य हुति मच्छाओ। अवसेससमुद्देसुं, न हुंति मच्छा य मयरा वा / / 1 / / नत्थि ति पउरभावं, पडुच न उ सव्वमच्छपडिसेहो। अप्पा सेसेसु भवे, न य ते निम्मच्छया भणिया।।२।।" इति / स्था० 3 ठा०१ उ०। चत्वारः समुद्रा:चत्तारि समुद्दा पत्तेयरसा पण्णत्ता, तं जहा-लवणोदए 1 वारुणोदे 2 खीरोदे 3 घओदे 4 / (सू०३८४) समुद्रसूत्र व्यक्त, नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येक-रसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवणः / पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदः, निपातनादिति प्रथमः। वारुणीसुरा तया समान वारुणं वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः, घृतोदः षष्ठः, कालोदपुष्करो दस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षु-रसा इति / उक्तञ्च-"वारुणिवरखीरवरो, घयवर लवणो य होति पत्तेया / कालो पुक्खरउदही, सयंभुरमणो य उदगरसा / / 1 // " इति। स्था० 4 ठा०४ उ०1 __ सप्त समुद्राःणंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पण्णत्ता,