________________ समुग्धाय 446 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय रकुमारत्वमागामी तस्य जघन्यपदे एको वा द्वौ वा त्रयो वा उत्क-र्षतः संख्येया असंख्येया अनन्ता वा, संख्येयान् वारान् आगा-मिनः संख्येयाः, असंख्येयान्वारान असंख्येयाः, अनन्तान् वारान् अनन्ताः / एवं चतुर्विशतिदण्डकक्रमण नागकुमारत्वादिषु स्थानेषु असुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह- ‘एवं नागकुमारत्ते वी' त्यादि, तदवमसुरकु मारेषु क्रोधसमुद्धातश्चिन्तितः / / सम्प्रति नागकुमारादिष्वतिदेशमाह--'एव' मित्यादि, एवमुक्तेनाभिलापगतेन प्रकारेण यथा चतुर्विंशतिदण्डकक्रमेण असुरकुमारो नैरयिकादिषु वैमानिकपर्यवसानेषु भणितः तथा नागकुमारादयः समस्तेषु स्वस्थानपरस्थानेषु भणितव्याः यावद्वैमानिकस्य वैमानिकत्वे आलापकः, एटमेतानि नैरपिकचतुर्विशतिदण्डकादिसूत्राणि वैमानिकचतुर्विशतिदाङपर्यवसानानि चतुर्विंशतिः सूत्राणि वेदितव्यानि / तदेवं चतुविशतिदण्डकसूत्रैः क्रोधसमुद्घातश्चिन्तितः / / सम्प्रति चतुर्विशत्यैव चतुर्विशतिदण्डकसूत्रेनिसमुद्धातं मायासमुद्धात चाभिधित्सुरतिदेशमाह- 'माणसमुग्घाए मायासमुग्घाए निरवसेसं जहा मारणंतियसमुग्घाए' इति -यथा-प्राक् मारणान्तिकसमुद्भातेऽभिहितं सूत्रं तथा मानसमुद्धाते मायासमुद्धाते च निरवशेषमभिधातव्यम् / तचैवम्'एगमेगस्सण भते! नेरझ्यस्स नेरइयत्ते केवइया माणसमुग्घाया अईया ? गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहण्णेण एको वा दो वा तिण्णि वा उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा, एवमसुरकुमारते०जावा वेमाणियत्ते, एगमेगस्सणं भते! असुरकुमारस्स नेरइयत्ते केवइया माणसमुग्घाया अतीता? गोयमा ? अणता,केवइया पुरेक्खड़ा ? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जरसत्थिजहण्णेण एक्को वा दो वा तिणि वा उक्कोसेण संखेज्जा वा असंखेजा वा अणता वा,एवं नागकुमारत्ते०जाव वेमाणियत्ते, एवं जहा असुरकुमारे नेरइया वेमाणियपज्जवसाणेसु भणिया तहा नागकुमाराइया राहाणपरहाणेसु भाणियव्वा जावेमाणियस्स वेभाणियत्ते अस्यायमर्थः-अतीतेषु सूत्रेषु सर्वत्राप्यनन्तत्वं सुप्रतीतं, नैरयिकत्वादिस्थानानि प्रत्येकमनन्तशः प्राप्तत्वात्, पुरस्कृतचिन्तायां त्वेव नैरयिकस्य नरयिकत्वे भावना-यो नैरयिकः प्रश्नकालादूर्ध्व मानसमुद्धातमन्तरेण कालं कृत्वा नरकादुवृत्तोऽनन्तरं पारम्पर्येण वा मनुष्यभवमवाप्य सत्स्यतिन भूयो नरकमागन्ता तस्य न सन्ति पुरस्कृता मानसमुद्धाताः, यः पुनस्तद्भवे वर्त्तमानो भूयो वा नरकमागत्यैकं वारं मानसमुद्धातं गत्वा कालकरणेन नरकादुद्वृत्तः सेत्स्यति तस्यैकः पुरस्कृतो मानसमुद्धातः / एवमेव कस्यापि द्वौ कस्यापि त्रयः संख्येयान् वारान् नरकमागन्तुः संख्येयाः, असंख्येयान्वारान् असंख्येयाः, अनन्तान् वारान् अनन्ताः। नरयिकस्यैवासुरकुमारत्वे पुरस्कृतचिन्तायामियं भावना-यो नरकादुवृत्तो असुरकुमारत्वं न यास्यति तस्य न सन्ति पुरस्कृता मानसमुझाताः, यस्त्वेकं वारं गन्ता तस्य एको द्वौत्र्यादयो वा संख्येयान् वारान् / गन्तुः संख्येयाः,असंख्येयान् वारान् असंख्येयाः, अनन्तान् वारान अनन्ताः। एव तावद भणनीय यावत तिर्यक्पञ्चेन्द्रियत्वे पुरस्कृतचिन्ता, मनुष्यचिन्तायां चैवं भावना-यो नरकादुदृत्तो मनुष्यभवं प्राप्य मानसमुद्धातमगत्वा सत्रयति तस्य नास्त्येकोऽपि पुरस्कृतो मानसमुद्धातः, यस्तु मनुष्यत्वं गतः सन्नेकं वारं मानसमुद्धातं गन्ता तस्यैकोऽपरस्य द्वावन्यस्य त्र्यादयः संख्येयान्वारान् गन्तुः संख्येयाः,असंख्येयान्वारान् असंख्येयाः, अनन्तान् वारान् अनन्ताः।व्यन्तरज्योतिष्कवैमानिकत्वेषु भावना यथा असुरकुमारत्वे यथा च नैरयिकस्य नैरयिकत्वादिषु चतुर्विशतिस्थानेषु भावना कृता तथा असुरकुमारादीनामपि वैमानिकपर्यवसानानां चतुर्विशतिदण्डकक्रमेण कर्त्तव्या, यथा च मानसमुद्धातस्य चतुर्विशतिः सूत्राणि चतुर्विशतिदण्डक्क्रमणोक्तानि तथा मायासमुद्धातस्यापि चतुर्विशतिसूत्राणि चतुर्विशतिदण्डकक्रमेण वक्तव्यानि, तुल्यगमकत्वात् / / अधुना लोभसमुद्धातमतिदेशत आह- 'लोभसमुग्धाओ जहा कसायसमुग्घाओ, नवरं सव्वजीवा असुराई नेरइएसु लोभकसाएणं एगुत्तरियाए नेतव्वा' इति / यथा प्राक् कषायसमुद्धात उक्तस्तथा लोभकषायोऽपि वक्तव्यः, नवरं तत्रासुरकुमारादीनां नैरयिकत्वे पुरस्कृतचिन्तायां स्यात् संख्येयाः, स्यादसंख्येयाः, स्यादनन्ता इत्युक्तम्, अत्र तु सर्वे जीवा असुरकुमारादयो नैरयिकेषु पुरस्कृतचिन्तायां चिन्त्यमाना एकोतरिकया ज्ञातव्याः, एकोत्तरस्य भाव एकोतरिका 'द्वन्द्वचुरादिभ्यो वुझि' ति चौरादेराकृतिगणतया बुजिति,एको द्वौ त्रय इत्यादिरूपा तथा, एकोत्तरतया इत्यर्थः / नैरयिकाणां निरतिशयदुःखवेदनाभिभूततया नित्यमुद्विग्नानां प्रायो लोभसमुद्धातासम्भवात्, सूत्रालापकश्चैवम्- 'एगभेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया लोभसमुग्घाया अतीता ? गोयमा! अणंता, केवइया पुरेक्खडा ? गोयमा ! करसइ अस्थि कस्सइनस्थि, जस्स अस्थि (जहणेणं) एको वा दो वा तिणि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा। एगमेगरस णं भंते / नेरइयस्स असुरकुमारत्ते केवइया लोभसमुग्धाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि सिय संखेज्जा सिय असंखेज्जा सिय अणंता, एवं० जाव नेरइयस्सथणियकुमारत्ते। एगमेगस्सणं भत्ते ! नेरइ-- यस्स पुढविकाइयत्ते केवइया लोभसमुग्घाया अतीता ? गोयमा! अणंता, केवइया पुरेक्खडा? गोयमा! कस्सइ अत्थिकस्सइ नत्थि जस्स अत्थि जहण्णण एको वा दो वा तिणि वा उक्कोसेण संखेज्जा वा असंखेज्जा वा अणता वा, एवं० जाव मणूसत्ते वाण-मंतरत्ते जहा असुरकुमारत्ते। एणमेगस्स णं भंते ! नेरइयस्स जोइ-सियत्ते केवइया लोभसमुग्घाया अतीता ? गोयमा! अणता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहाणेणं एको वा दो वा तिण्णि वा उकोसेण सिय संखेज्जा सिय असंखेज्जा सिय अणंता, एवं० जाव वेमाणियत्ते-ऽवि भाणियव्व। एगमेगस्सणं भंते ! असुरकुमारस्सनेरइयत्ते