SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ समुग्घाय 450 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय केवइया लोभसमुग्घाया अतीता? गोयमा ! अणता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्सस्थि जहण्णेण एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेजा वा अणता वा। एगमेगस्स ण भते ! असुरकुमारस्स असुरकुमारते केवइया लोभसमुग्धाया अलीता ? गोयमा ! अणंता, केवइया पुरेक्खड़ा ? गोयमा! करसइ अस्थि कस्सइ नत्थि, जस्सस्थि जहण्णेणं एक्को वा दो वा तिणि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा / एगमेगस्स णं भंते ! असुरकुमारस्स नागकुमारत्ते पुच्छा ? गोयमा ! अणता, केवइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि सिय संखेजा सिय असंखेज्जा सिय अर्णता, एवं 0 जाव थणियकुमारत्ते / पुढविकाइयत्ते जाव वेमाणियत्ते जहा नेरयस्स भणित तहेव भाणियव्वं, एवं जाव थणियकुमारस्स वेमाणियते / एगमेगस्स भंते! पुढविकाइयरस नेरइयत्ते केवइया लोभसमुग्घाया अतीता? गोयमा! अणंता, केवइया पुरेक्खड़ा ? गोयमा ! कस्सइ अस्थि कस्सइनस्थि जस्सत्थि जहण्णेण एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेजा वा अणंता वा। पुढविकाइयस्स असुरकुमारत्ते अतीता अणता, केवइया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि सिय संखेज्जा वा सिय असंखेजा वा सिय अणंता, एवं० जाव थणियकुमारत्ते पुढविकाइयत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि जहण्णेणं एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेज्जा वा अणता वा, एवं० जाव मणूसत्ते / वाणमंतरत्ते जहा असुरकुमारते, जोइसियत्ते माणियत्ते अतीता अणंता पुरेक्खडा, कस्सइ अस्थिकस्सइ नत्थि जस्सत्थि सिय संखेज्जा सिय असं-खेज्जा सिय अणता। एवं० जाव मणूसस्स वेमाणियत्ते / काणमंतरस्स जहा असुरकुमारस्स एवं जोइसियवेमाणियाणं पि अस्या यमर्थः-नैरयिकस्य नैरयिकत्वे अतीता लोभसमुद्धाता अनन्ताः अनन्तशो नैरयिकत्वस्य प्राप्तत्वात्, पुरस्कृतचिन्तायां कस्यचित्सन्ति कस्यचिन्न सन्ति, तत्र यः प्रश्नसमयादूर्ध्व लोभसमुद्-घातमप्राप्त एव नरकभवादुवृत्त्यानन्तरं पारम्पर्येण वा सेत्स्यतिनंच भूयो नरकमागामी नचागतोऽपिलोभसमुद्घातं गन्ता तस्य नैकोऽपि पुरस्कृतो लोभसमुद्धातः, शेषस्य तु भावी तस्यापि कस्यचिदेकः कस्यचिद्वौ, कस्यचित् त्रयः। एतच प्रश्नसमयादूर्ध्वमपि तद्भवभाजा सकृन्नरकभवगामिनां वा वेदतव्यम्, उत्कर्षतः संख्येया वा असंख्येया वा अनन्ता वा / तत्र संख्येयान् वारान् नरकभवमागामिनः संख्येयाः, असंख्येयान् वारान् असंख्येयाः, अनन्तान वारान् अनन्ताः / तथा नै रयिकत्वस्यासुरकु मारत्वविषयेऽतीतसूत्रं तथैव भावनीयम्, पुरस्कृतसूत्रे- 'कस्सइ अस्थि कस्सइ नत्थि'त्ति-यो नरकभवादुवृत्तो नासुरकुमारत्वं प्राप्स्यति तस्य न सन्त्यसुरकुमारत्वविषयाः पुरस्कृता लोभस-मुद्धाताः,यस्तु प्राप्स्यति तस्य सन्ति। तेच जघन्यपदेसंख्येयाः, जघन्यस्थितावप्यसुरकुमाराणां संख्येयाना लोभसमुद्धाताना भावात् लोभबहुलत्वात्तेषाम्, उत्कृष्टपदेऽसंख्येया अनन्ता वा तत्र सकृद्दीर्घस्थि तावसकृज्जधन्यस्थितिषु दीर्घस्थितिषु वा उत्पत्स्यमानानामवसेयम. अनन्तश उत्पत्स्यमानानामनन्ताः,एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तर तावद्वक्तव्यं यावत्स्तनितकुमारत्वे, त्था चाह-एवं जाव थणियकुमारते' पृथिवीकायिकत्वेऽतीतसूत्रं तथैव / पुरस्कृतचिन्तायां तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र नरक दुवृत्तो योन पृथिवीकायिकत्वं प्राप्स्यति तस्य न सन्ति, योऽपि गन्तात्स्य जघन्यपद एको द्वौ वा त्रयो वा उत्कर्षतःसंख्येया असंख्येया अनन्ता वा। ते चैवम्तिर्यपञ्चेन्द्रियभवात् मनुष्यभवाद्वा लोभसमुद्धातेन समुद्धतः सन् य एक वारं पृथिवीं गन्तातस्य एकः द्वौ वारौगन्तु, त्रीन् वारान्गन्तुस्त्रयः, संख्येयान् वारान् संख्येयाः, असंख्ये-यान वारान् असंख्येयाः, अनन्तान वारान् अनन्ताः, एवं 0 जावमणूसत्ते' इति, एवं-पृथिवीकायिकगतेनाभिलापप्रकारेण तावद्वक्तव्यम्, यावन्मनुष्यत्वे / तचेवम्'एगमेगरसण भंते ! नेरइयस्स आउकाइयत्ते' इत्यादि, यावन्मनुष्यसूत्रं, तत्राप्कायिका-दिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा त्रयो वेति, एतत् सकृत् वीन्द्रियभवं प्राप्तुकामस्य वेदितव्यम्, उत्कर्षण संख्या असंख्येया अनन्तावा, तत्र संख्येयान्वारान् द्वीन्द्रियभवं प्राप्नु-कामस्य संख्येयाः, असंख्येयान् वारान् असंख्येयाः, अनन्तान् वारान् अनन्ताः / एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तिर्यपश्चेन्द्रियसूत्रविषया स्वेवं भावना-सकृत्पश्चेन्द्रियभवं गन्तुकामस्य स्वभावत एवाल्पलोभस्य जघन्यतः एको द्वौ त्रयो वा, शेषस्य तूत्कर्षतः संख्येयान् वारान् तिर्यक्रपञ्चेन्द्रियभवं गन्तुः संख्येयाः, असंख्येयान्वारान असंख्येयाः, अनन्तान्वारान् अनन्ताः / मनुष्यसूत्रेतु पुरस्कृतविषया भावना मूलत एवम्-यो नरकभवादुवृत्तोऽल्पलोभकषायः सन् मनुष्यभवं प्राप्य लोभसमुद्घातमगत्वा सिद्धिपुरं यास्यति तस्य न सन्ति पुरस्कृता लोभसमुद्धाता, शेषस्य तु सन्ति। यस्य सन्ति तस्यापि जघन्यतएको द्वौ वा त्रयो वा, ते च एकं द्वौ त्रीन् वा लोभसमुद्वातान् प्राप्य सेत्स्यतो वेदितव्याः / संख्येयादयः प्राग्वद् भावनीयाः / 'वाण-मंतरत्ते जहा असुरकुमारा' इति यथा नैरयिकस्यासुरकुमारत्वे पुरस्कृतविषये सूत्रमुक्तं तथा व्यन्तरेष्वपि वक्तव्यम् / किमुक्तं भवति-पुरस्कृतचिन्ता यामेव वक्तव्यम् 'कस्सइ अस्थि कस्सइ नत्थि,जस्स अस्थि सिय संखेज्जा सिय असंखेजा सिय अणंता' इति,नत्वेकोतरिका वक्तव्या, व्यन्तराणामप्यसुरकुमाराणामिव जघन्यस्थितावपि संख्येयानां लोभसमुद्घातानां भावात्। 'जोइसियत्ते' इत्यादि ज्योतिष्कत्ये अतीता अनन्ताः, अनन्त-शो ज्योतिष्कत्वस्य प्राप्तत्वात्, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, एतद् प्राग्वद् भावनीयम् / यस्यापि सन्ति तस्यापि कस्यचिदसंख्येयाः, कस्यचिदनन्ताः, न तु जातुचित् संख्येयाः, ज्योतिष्काणां जघन्यपदेऽप्यसंख्येयवर्षायुष्कतया जघन्यतोऽप्यसंख्येयानां लोभसमुद्घाताना भावात् लोभबहुलत्वात्तज्जातेः / एवं वैमानिकत्वेऽपि पुरस्कृतचिन्तायां वक्तव्यम्, तदेवं स्वस्थाने परस्थाने चलोभसमुद्धातचिन्तितः। सम्प्रत्यसुरकुमारस्यतं चिचिन्तयिषुरिदमाह- 'एगमेग
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy