________________ संकम 23 - अभिधानराजेन्द्रः - भाग 7 संकम आवलिकामात्रा स्थितिरवतिष्ठते / ततोऽन्योऽनुभागसंक्रम आयुषः सर्वोऽप्यनुत्कष्टः / स च साऽऽदिः / तत्स्थानमप्राप्तस्य पुनरनादिः। युगाधुवावभव्यभव्यापक्षया / शेषाणां नामगोत्रवेदनीयानामनुत्कृष्टोऽनुभागसंक्रमरित्रविधस्त्रिप्रकारः। तद्यथा-अनादिरध्रुवो ध्रुवश्च / तथाहिसूक्ष्मसम्परायेण क्षपकेण स्वगुणस्थानकस्य चरमसमये तेषां नामगोत्रवेदनीयानां सर्वोत्कृष्तो ऽनुभागो बध्यते / बन्धावलिकायामतीतायां यावासयोगिचरमसमयस्तावत्संक्रामति। स च सादिरधुवश्च। ततोऽन्यः सोऽप्यनुत्कृष्टः / स चानादिः, आदेरभावात् / ध्रुवाऽधुवी पूर्ववत / उक्तशेषेषु विकल्पेषु द्विधा प्ररूपणा कर्तव्या। तद्यथा-सादिरध्रुवश्च / तत्र च तुर्णा घातिकर्मणाम् उत्कृष्टानुत्कृष्टजघन्येषु जघन्यःसादिरध्रुवश्च भावित एव / उत्कृष्टःकदाचिन्मिथ्यादृष्टिर्भवति, अन्यदा तु तस्याप्यनुत्कृष्टः, अत एती साद्यधुवाँ। शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टषु मध्ये उत्कृष्टो भावित एव / जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्द्रियस्य ह प्रभूतानुभागसत्कर्मणो लभ्यते, नान्यस्य / प्रभूतानुभागसत्कर्मपाताभावे तु तस्याप्य जधन्यः / तत एवावपि साद्यधुवौ। कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा | सम्प्रत्युत्तरप्रकृतीनां साद्यनादि-प्ररूपणार्थमाह- 'अहेल्यादि' उत्तारासूत्तरप्रकतिषु मध्ये सप्तदशानां कर्मणामनन्तानुबन्धिचतुष्टयसंज्वलनचतुष्टयनवनोकषायलक्षणानामजघन्योऽनुभागसंक्रमचतुर्धा / त प्रथा-सादिरनादिधुंवोऽधुवश्च। तथाहि-एतेषामनन्तानुगनिधवजीनां बयोदशकर्मणां स्वस्वक्षयपर्यवसानावसरे जघन्य - स्थितिसंक्रमकाले जघन्योऽनुभाग-संक्रमः प्राप्यते। अनन्तानुबन्धिनां पुनद्वलनासंक्रमणोद्वल्य भूयोऽपि मिथ्यात्वप्रत्ययतो बद्धानां बन्धावलिकायामतीतायां द्वितीया-बलिकायाः प्रथमसमये जघन्योऽनुभागसंक्रमः, एतदन्यः पुनः सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः / स सोपशम श्रेण्यामुपशान्तानामेतासां न भवति ततः प्रतिपाते च भवति, ततोऽसा सादिः / त स्थानमप्राप्तस्य पुनरनादिः / अध्रुवध्रुवी भव्याभव्यापेक्षया / तथा पशविधज्ञानावरणस्त्यानद्धित्रिकवर्ज षड्दर्शनाहरणपशविघ्नान्तरायलक्षणानां षोडशकर्मणामजघन्योऽनुभागसंक्रमरित्रविकल्परित्रप्रकारस्तद्यथा-अनादिरधुवो धुवश्च / तथाहि-एतेषां पोडशकर्मणां जघन्यानुभागसंक्रमःक्षीणकषायस्य स्वगुणगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य प्राप्यते / ततोऽन्यः सर्वोऽप्यजघन्यः तर य चादिन विद्यते इत्यनादिः। अधुवधुवो भव्याऽभव्यापक्षया / / 5 / / तिविहो छत्तीसाए, ऽणुक्कोसोऽह नवगस्स य चउद्धा। एयासिं सेसाऽसे-सगाण सव्वे यदुविगप्पा / / 51 / / 'तिविहो त्ति सातवेदनीयपक्षेन्द्रियजातिर्तजससप्तकसमचतुरखसंस्थानशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघूष्णशीत (श्रिग्धोष्ण) लक्षणशुभवर्णाधेकादशकागुरुलघूच्छासपराघातप्रशस्तविहायोगतित्रसादिदशकनिर्माणलक्षणानां षट्त्रिंशत्प्रकतीनामुत्कष्टोऽनुभागसंक्रमस्त्रिविधस्त्रिप्रकारः / तद्यथा-अनादिधुवोऽध्रुवश्च / तथाहि-आसां षट्त्रिंशत्प्रकृतीनां क्षपक आत्मीयॉत्मीयब न्धव्यवच्छेदकाले उत्कृष्टमनुभाग बध्नाति, बवा च बन्धावलिकायामतीतायां संक्रमयितुमारभते। तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः। ततः क्षपकस-योगिकेवलिवर्जस्य शेषरयानुकृष्ट एवानुभाग एतासां संक्रामति / तस्य चादिर्न विद्यत इत्यनादिः, धुवाध्रुवा अभव्यभव्यापेक्षया। अहेत्यादि' अथ शब्दस्तथाविधार्थे / नवकरय-उद्योतवजर्षभनाराधसंहननादारिकसप्तकलक्षणस्यानुत्कृष्टोऽनुभागसंक्रमश्चतुर्विधः। तद्यथा-सादिरनादिधुंवोऽध्रुवश्च। तथाहि-एतेषामुद्द्योतवर्जानामष्टानां कर्मणाम् सम्यग्दृष्टिदेवोऽत्यन्तविशुद्धपरिणाम उत्कृष्टममुभागं बद्धा बन्धावलिकायामतीतायां संक्रामति / उद्योतनाम्नः पुनः सप्तमनरकपृथिव्या वर्तमानो नैरयिको मिथ्यादृष्टिः सम्यक्त्वं प्रतिपत्तुकाम उत्कृष्टमनुभागबन्धं करोति / ततो बन्धावलिकायामतीतायां संक्रमयति / तं च जघन्येनान्तर्मुहूर्तमुत्कर्षतो द्वे षट्षष्टी सागरोपमाणां यावत् / इह यद्यपि सप्तमनरकपृथिव्या चरमेऽन्तर्मुहूर्तेऽवश्यं मिथ्यात्वं गच्छति यथाऽप्यग्रेतने भवेऽन्तर्मुहूर्तानन्तरं यः सम्यक्त्वं प्रतिपद्यते स इह गृह्यते / ततोऽपान्तराले स्तोको मिथ्यात्वकालो भवन्नपि चिरन्तरगन्थेषु न विवक्षित इत्यस्माभिरपि द्वे षट्षष्टी सागरोपमाणां यावदित्युकामा तत उत्कृष्टात्प्रतिपतितस्यानुत्कृष्टः। स च साऽऽदिः। तत्स्थानमप्राप्तस्य पुनरनादिः / ध्रुवाध्रुवी भव्याभव्यापक्षया / 'एयासि' मित्यादि एतासां सप्तदशषोडशषत्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषा विकल्पा उक्तसप्तदशादिव्यतिरिक्तानां च शेषप्रकृतीनामशीतिसंख्यानां सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्या द्विविकल्पा द्विप्रकारा ज्ञातव्याः। ताथा-सादयोऽध्रुवाच। तथाहि-ससदशानां षोडशानां चोत्कृष्टोऽनुभागसंक्रमो मिथ्यादृष्टरूत्कृष्टे संक्लेशे वर्तमानस्य प्राप्यते। शेषकाल तु तस्याप्यनुत्कृष्ट एव / अत एव ता द्वावपि साद्यधुवौ जघन्यो भावित एव / तथा षटत्रिंशत्प्रकृतीनां नवकस्य च जघन्योऽनुभागसंक्रमः सूक्ष्मैकेन्द्रिये हतप्रभूतानुभागसत्कर्मणि प्राप्यते / प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यस्तत एतौ साद्यध्रुवौ / उत्कृष्टो भावित एव / शेषाणां प्रकृतीना संज्ञिनि पञ्चेन्द्रिये पर्याप्त शुभानां वैक्रियसप्तकदेवद्विकोचेगोत्रातपतीर्थकराहारकसप्तकमनुजद्विकनरकायुर्वर्जशेषायुस्त्रयरूपाणां चतुर्विशतिसंख्यानां विशुद्धावशुभानां च स्त्यानद्धित्रिकासातवदीनयदर्शनमोहनीयत्रितयाप्रत्याख्यानप्रत्याख्यानावरणकषायनरकायुर्नरकतिकतिर्यग्द्विकपञ्चेन्द्रिजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहननाऽशुभवर्णादिनवकाप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोत्ररूपाणां षट्पञ्चाशत्संख्यानां संक्लेशे उत्कृष्टोऽनुभागबन्धो लभ्यते / शेषकालं त्वनुत्कृष्टः एवं संक्रमोऽपि / तत एतौ साद्यध्रुवौ। जघन्योऽनुभागसंक्रमः पुनः सूक्ष्मैकेन्द्रिये हतप्रभूतानुभागसत्कर्मणि प्राप्यते / प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यः। तत एतावपि साद्यधुवौ। कृता साद्यनादिप्ररूपणा / सम्प्रति स्वामित्वं वक्तव्यम् / तच द्विधा उत्कृष्टानु भाग संक्र म स्वामित्व, जघन्यानुभागसंक्रमस्वामित्व च / तत्रोत्कृष्टानुभागसंक्रमस्वामित्वमभिधि