________________ समुग्घाय 445 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय त्यादि, नवरं वनस्पतिकायिकानां मनुष्यत्वावस्थाचिन्तायामतीताः प्रतिषेव्याः, कृतकेवलिसमुद्धाताना संसाराभावात्, पुरस्कृतास्त्वनन्ता वाव्याः,प्रश्नसमयभाविनां वनस्पतिकायिकानां मध्ये बहूनामनन्ताना वनस्पतिकायिकानां वनस्पतिकायादुवृत्यानन्तर्यण | पारम्पर्येण वा कृतकेवलिसमुद्धाताना सेत्स्यमानत्वात्, मनुष्याणां मनुष्यत्वावस्थाचिन्तायामतीताः कदाचित्सन्ति कदाचिन्न सन्ति, कृतकेवलिसमुद्घाताना सिद्धत्वभावादन्येषां चाद्यापि केवलिसमुद्धाताप्रतिपत्तः, यदाऽपि सन्ति तदाऽपि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः शतपृथक्त्वं, पुरस्कृताः स्यात्संख्येयाः स्यादसंख्येयाः, प्रश्नसमयभाविनां मनुष्याणां मध्ये कदाचित्संख्येयानां कदाचिदसंख्येनां यथायोगभानन्तर्येण पारम्पर्येण कृतकेवलिसमुद्धाताना सेत्स्यमानत्यात् / स्त्रसर्वसंख्यामाह-एवमुक्तेन प्रकारेण एते केवलिसमुद्भातविषयाश्चतुर्विशतिश्चतुर्विशतिदण्डकाः, तेच सर्वेऽपि पृच्छायां पृच्छापुरस्सरं भणितव्याः, कियडूरं यावदित्याह-वैमानिकानां वैमानिकत्वविषयं सूत्रम् / तच्चेदम् - 'वेमाणियाणं भंते ! वेमाणियत्ते केवइया केवलिसनुग्धाया अतीता ? गोयमा ! नत्थि, केवइया पुरेक्खडा ? गायमा ! नत्थि' इति / तदेवमुक्ता नैरयिकादिषु वैमानिकपर्यवसानेष्येकत्वविशिष्टेषु बहुत्वविशिष्टषु च भूतभाविवेदनादिसमुद्धातसम्भवाऽसम्भवपुररसरं संख्याप्रमाणप्ररूपणा। (8) सम्प्रति तेन तेन समुद्घातेन यावत् केवलिसमुद्घातेन समुद्घातानामसमुद्घातानां च परस्परमल्पबहुत्वमभिधित्सुराहएतेसि णं भंते ! जीवाणं वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणं तियसमुग्घाएणं वेउव्वियसमुग्धाएणं तेयगसमुग्धारणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा आहारगसमुग्धाएणं समोहया के वलिसमुग्घाएणं समोहया संखेज्जगुणा तेयगसमुग्घाएणं समोहया असंखेज्जगुणा वेउव्वियसमुग्घाएणं समोहया असंखेहुगुणा मारणंतियसमुग्धाएणं समोहया अणंतगुणा कसायसमुग्घाएणं समोहया असंखिजगुणा वेदणासमुग्घाएणं विसेसाहिया असमोहया असंखिजगुणा। (सू०३३७) एतेसि णं भंते ! नेर--- इयाणं वेदणासमुग्धाएणं कसायसमुग्घाएणं मारणंतियसमु० वेउव्वियस० समोहयाणं असभोहयाण य कयरे कयरेहिंतो अप्पा वा० 4 ? गोयमा ! सव्वत्थोवा नेरइया मारणंतियसमुग्गाएणं समोहया वेउव्वियसमुग्घाएणं समोहया असंखिजगुणा, कसायसमुग्घाएणं समोहया संखिज्जगुणा,वेदणासमुग्धाएणं समोहया | संखिज्जगुणा असमोहया संखेजगुणा / एतेसि णं भंते! असुरकुमाराणं वेदणासमुग्घाएणं कसायसमुग्धाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्धाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा असुरकुमारा तेयगसमुग्धाएणं समोहया मारणंति-- यसमुग्घाएणं समोहया असंखेज्जगुणा वेदणासमुग्घाएणं समोहया असंखिजगुणा कसायसमुग्घाएणं समोहया संखिजगुणा वेउ-- व्वियसमुग्घाएणं समोहया संखेजगुणा असमोहया असंखिज्ज-- गुणा एवं० जाव थणियकुमारा / एएसि णं भंते ! पुढविकाइयाणं वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंति यसमुग्धाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवा पुढविकाइया मारणंतियसमुग्घाएणं समोहया संखिजगुणा वेदणासमुग्घाएणं समोहया विसे साहिया असमोहया असंखिज्जगुणा, एवं० जाव वणस्सइकाइया, णवरं सव्वत्थोवा वाउकाइया वेउव्वियसमुग्धाएणं समोहया मारणंतियसमुग्घाएणं समोहया असंखेजगुणा कसायसमुग्घारणं समोहया संखिजगुणा वेदणासमुग्धाएणं समोहया विसेसाहिया असमोहया असंखेज्जगुणा / वेइंदिया णं भंते ! वेदणासमुग्धारणं कसायसमुग्घाएणं मारणंतियसमुग्धारणं समोहयाणं असमोह-- याण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वथोवा बेइंदिया मारणंतियसमुग्वाएणं समोहया वेदणासमुग्धाएणं समोहया असंखेजगुणा कसायसमुग्घायएणं समोहया असंखेजगुणा असमोहया संखेनगुणा, एवं० जाव चउरिंदिया। पंचिंदियतिरिक्खजोणियाणं भंते ! वेदणासमुग्घाएणं समोहया कसायसमुग्घाएणं मारणंतियसमुग्धाएणं वेउव्वियसमुग्धाएणं तेयासमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा पंचिन्दियतिरिक्खजोणिया तेयासमुग्घाएणं समोहया वेउव्वियसमुग्घाएणं समोहया असंखिज्जगुणा मारणंतियसमुग्घाएणं समोहया असंखिज्जगुणा वेदणासमुग्धाएणं समोहया असंखिज्जगुणा कसायसमुग्घाएणं समोहया संखेज्जगुणा असमवहता संखेजगुणा। मणुस्साणं मंते! वेदणासमुग्धाएणं समोहयाणं कसायसमुग्धाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्धाएणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा मणुस्सा आहारगसमुग्धाएणं समोहया केवलिसमुग्घाएणं समोहया संखिज्जगुणा तेयगसमुग्घाएणं समोहया संखेजगुणा वेउब्वियसमुग्घाएणं समोहया