________________ समिया 434 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय साम्य न० सर्वत्र समरूपतायाम्, आचा० 1 श्रु० 8 अ०८ उ०। आ० म०। उत्कृष्टताविधाने, स्था०३ ठा०१ उ०। मनने, व्य०४ उ० / स(श)मि(ता)का स्त्री० उत्तमत्वेन स्थिरप्रकृत्या समवती स्वप्रभोर्वा स्था०। कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका। शमिता था। / समुक्त्तिण न० (समुत्कीर्तन) समुच्चारणे, अनु०। आ० चू० / संशब्दने, सर्वेषामिन्द्राणामभ्यन्तरपर्षदि, भ०३ श०१० उ०। विशे०। *समियाचार पुं० (सम्यगाचार) सम्यग-स्वशास्त्रविहितानुष्ठा- समुक्खित्त त्रि०(समुत्क्षिप्त) निसर्गार्थ समुत्क्षिप्ते, व्याप्ते, विपा०१ श्रु० नादविपरीत आचार:-अनुष्ठानं येषां ते सम्यगावाराः। सदाचारेपु साधुपु. 3 अ०॥ सूत्र०२ श्रु०५ अ०1 समुक्खिया स्त्री० (समुक्षिका) प्रातर्गृहाङ्गणे जलच्छटकदायिकायाम, समिताचार पुं० सम्यग् वा इतो व्यवस्थितः आचारो येषां ते समिताचाराः। / ज्ञा०१ श्रु० 8 अ०। सदाचारेषु भिक्षुषु, सूत्र०२ श्रु०५ अ०। समुग्ग पुं० (समुद्र) पात्रविशेषे, जी०३ प्रति०२ उ०। पक्षिविशेषे, जी० समियापरियाय पुं० (शमितापर्याय) शमिता शमोऽस्यास्तीति शमी, 3 प्रति०४ अ०। तद्भावः शमिता, पर्यायः-प्रव्रज्या शमितया पर्यायः प्रव्रज्याऽस्येति समुग्गनिमग्गगूढजाणु त्रि० (समुद्गनिमग्नगूढजानु) समुद्गस्येव समुद्रकबहुव्रीहिः। तथाविधे सुश्रमणे, आचा०१ श्रु०॥ पक्षिण इव निमने-अन्तःप्रविष्ट गूढे मांसलत्वादनुद्धते जानुनी अष्ठीवन्ता *सम्यकपर्याय पुं० सम्यक् पर्यायोऽस्येति सम्यकपर्यायः / साधु येषां ते तथा। समुद्कपक्षिण इव निगूढजानुनि पुरुषादौ, जी० 3 प्रति० 4 अधि। पर्यायवति साधौ, आचा० 1 श्रु०। समिला स्वी० (समिला) शकटोपकरणभेदे, आ० म०१ अ०। समुग्गपक्खि पुं० (समुद्गपक्षिण) समुद्गकवत्पक्षौ येषां ते समुसमिसंगलिया स्त्री० (शमीसङ्गलिका) शमी वृक्षविशेषस्तस्य द्रकपक्षिणः / समासान्त इन्प्रत्ययः। पक्षिभेदे, स्था० 4 ठा० 4 उ०। प्रज्ञा० / सूत्र० / जी01 “से किं तं समुग्णपक्खी? समुग्ग-पक्खी एगागारा सङ्गलिका–फलिका / शमीवृक्षफलिकायाम्, अणु०। पण्णत्ता, तेणं णऽस्थि इहं बाहिरएसु दीवसमुद्देसु भवति / सेत्तं समिहा स्त्री० (समिधा) काष्ठखण्डे, पिं०। काष्ठिकायाम्, भ०११ श०६ समुग्गपक्खी।" जी०टी०१ प्रति०। उ० / इन्धनभूते काष्ठे, अन्त०१ श्रु०१ वर्ग० 8 अ० / आचा० / नि०। समुग्गय न० (समुद्गक) अभिन्नावस्थे कापासीफले, ज्ञा०१ श्रु०१७ आ० म०। अ० / समुद्रक इव समुद्गकाः / सूतिकागृहे, जी० 3 प्रति० 4 अधि० / समी स्त्री० (शमी) वृक्षविशेषे, अणु०। जं० / रा० / तैलाद्याधारविशेष, उक्तं च जीवाभिगममूलटीकायाम्समीकत त्रि० (समीकृत) सम्यग् व्यवस्थापिते, सुदेयत्वेन व्यवस्थापिते, तैलसमुद्को सुगन्धितैलाधारौ / रा०। सूत्र०१ श्रु०३ अ०२ उ०। समुग्घाय पुं० (समुद्धात) वेदनादिभिः सह एकीभायने प्राबल्यतया समीकरण न० (समीकरण) समानतानयेन, विशे०। निर्जरणे, प्रज्ञा०॥ समीखल्लय न० (शमीखल्लक) शमीसम्बन्धिनि पत्रपुटे,बृ० 1 उ०३ विषयसूचनाप्रक०। (1) गतिपरिणामविशेषः संग्रहणिगाथया चिन्त्यते। समीर पु०(समीर) वायौ, को०। (2) संग्रहणिगाथोक्तमर्थं स्पष्टयन् प्रथमतः समुद्धातसंख्याविषय समीरण न० (समीरण) सम्यगीरणं समीरणम्। प्रेरणे, आचा०१ श्रु०८ | प्रश्नसूत्रम्। अ०८ उ०। (3) चतुर्विशतिदण्डकमधिकृत्य एकैकस्य जीवस्य कति वेदनादयः समीरिय त्रि० (समीरित) प्रेरिते, आचा०१ श्रु०८ अ०८ उ० / पापेन समुद्घाता अतीताः कति भाविन इति चिन्तनम्। कर्मणा चोदिते, सूत्र० 1 श्रु०५ अ०२ उ०। (4) नैरयिकादेः प्रत्येकसमुदायरूपेण समुद्धातचिन्तनम्। समीव पुं० (समीप) सन्निधाने, षो०१६ विव०। (5) चतुर्विशतिदण्डकसूत्रैः कषायसमुद्घातं चिन्तयति। समीहा स्त्री० (समीहा) सम्यगुद्यमे, सूत्र० 1 श्रु०८ अ०। (6) मारणान्तिकसमुद्घातचिन्तनम्। समीहिय त्रि० (समीहित) इष्टे, सूत्र०१ श्रु०१४ अ०। मीमांसिते, व्य० (7) नैरयिकाणा वेदनासमुद्घातचिन्तनम्। 3 उ०। (8) समुद्घातानां परस्परमल्पबहुत्वम्। समुइ पुं० (समुद्) स्वभावे, व्य०७ उ०। (6) कषायसमुद्घातगता विशेषवक्तव्यता। समुई (देशी) अभ्यासकरणे, बृ०१ उ० 2 प्रक०। (10) क्रोधादिसमुद्घातैः शेषसमुद्घातैश्च समवहतानामसमवहतानां च समुइय त्रि० (समुदित) समुदायाङ्गताप्राप्ते, विशे०। परस्परमल्पबहुत्वचिन्तनम्। समुइयसत्ति स्त्री० (समुदितशक्ति) अनन्तकारणमध्ये विद्य-मानायां / (11) यस्मिन् समुद्घाते वर्तमाना यावत् क्षेत्रं समुद्घातवशतो यैः द्वितीयायां सामान्यशक्ती, द्रव्या०१अध्या०।(समु-दितशक्तिः 'सत्ति' पुद्गलैव्याप्नोति तन्निरूपणम्। शब्देऽस्मिन्नेभागे गता।) (12) वैक्रियसमुद्घातविषयचिन्तनम्। विषय