________________ समिइ 433 - अभिधानराजेन्द्रः - भाग 7 समिया चैषणा परिभोग-आसेवनं तद्विषयैषणा परिभोगैषणा च या, 'आहारी- समिक्ख अव्य० (समीक्ष्य) पर्यालोच्येत्यर्थे, आव० 4 अ०। सूत्र० / वहिसिज्जए'त्ति-वचनव्यत्ययात् आहारोपधिशय्यासुप्रतीतारचैता- केवलज्ञानेनार्थान् परिज्ञायेत्यर्थे, सूत्र०१ श्रु०६ अ०। उवतरूपा एषणाः सूत्रत्याल्लिङ्गव्यत्ययात्तिस्रो वि-शोधयेत-निर्दोषा- | समिच अव्य० (समेत्य) ज्ञात्वेत्यर्थे, सूत्र०१श्रु०१२ अ०। मिलित्वेत्यर्थे, विदध्यात, पठ्यतं च-"गवेसणाए गहणेणं, परिभोगेसणाणि य / आ०म०१ अ०। आचा०। आहारमुवहिं सेज़, एए तिण्णि विसोहिय" ||११त्ति / इति अस्य च / समि (द्ध)ड त्रि० (समृद्ध) धनधान्यादिविभूतियुक्ते, चं० प्र० 1 पाहु० / गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति संक्षेपार्थः, कथं विशो- ज्ञा० / नि० / वृद्धिमुपगते, प्रज्ञा० 1 पद। उत्त० / पा० / व्य० / रा०। धयेत् ? इत्याह-उद्गभश्चोत्पादना च उद्गमोत्पादनमिति, समाहारस्त- प्रश्न० / आ० म० / चन्द्रगुप्तसमये पाटलिपुत्रे नगरे स्थिताना त्किमित्याह-विशोधयेदित्युत्तरेण सम्बन्धः / किमुक्त भवति- सुस्थिताभिधसूरीणां शिष्ये, पिं०('चुण्ण' शब्दे तृतीयभागे 1166 पृष्ठे आधाकर्मादिदोषपरिहारत उद्गमं धात्र्यादिदोषपरित्यागतश्वोत्पादना कथा।) शुद्धामादधीत 'पढमे' त्ति प्रथमायां गवेषणायां 'बीए' त्ति-द्वितीयायां समिड्ढय पुं० (समृद्धक) पक्षस्य षष्ठे दिवसे, ज्यो०४ पाहु०। ग्रहणैषणाय शोध-येत् शङ्कितादिदोषत्यागत एषणां-ग्रहणकालभा- | समिड्डयर पुं० (समृद्धतर) विशिष्टतरसंपदि, स्था० 4 टा०१ उ०। विग्राहा गतदोषान्वेषणात्मिका, परिभोगैषणायां चतुष्कं पिण्डशय्या- समि(ड्डि)द्धि स्त्री० (समृद्धि)"अतःसमृद्ध्यादौ वा" ||8/1 / 44|| वस्त्रपात्रात्मकम्, उक्तं हि- "पिंड सेज्ज च वत्थ च, चउत्थं पायमेव य' / अनेनादेरतः पाक्षिको दीर्घादेशः / तदभावे-समि-दी। प्रा० / ति-विशोधयेदिह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं “इत्कृपादौ" ||1|128|| अनेन ऋत इत्त्वम्। प्रा० अहिंसायाम, विशोधयेदिति / कोऽर्थः ? उद्गमादि दोषत्यागतः शुद्धमेव चतुष्कं समृद्धिहेतुत्वेन समृद्धिरेवोच्यते / प्रश्न०१ संव० द्वार। सम्यक् प्रकारेण परिभुजीन, यदि बोगमादीना दोषोपलक्षणत्वात्, 'उग्गम' शि- ऋद्धी, संपदि, विभूतौ च / आव० 4 अ० / स्था०। उदगमदोषान् 'उप्पायणं' ति-उत्पादनादोषान् ‘एसण' त्ति-एषणादोषान् / समिय पुं० (शमिक) शम एव शमिकः / शमभावे, प्रश्न० 5 संव० द्वार। विशोधयेत्, चतुष्कं च संयोजनाप्रमाणाङ्गारधूमकारणात्मकम्, समिय त्रि०(समित) सम्यगितः--प्राप्तो ज्ञानदिक मोक्षमार्गमसौ समितः / अद्वारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वाद् विशोधयेदुभयत्र प्राप्तज्ञानादिक, सूत्रं० 1 श्रु०१६ अ०। समितिभिः सहिते, सदायले, शोधनमपनयनं 'जय' ति-यतमानो यतिस्तपस्वी। व्याख्यायेऽपि च आचा०१ श्रु०६ अ०४ उ०। ज्ञा०। संयते, आचा०२ श्रु०१ चू०१ अ० पुनस्तस्या एव क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः / 1 उ०। शुभेतरेषु रागद्वेषरहिते, आव०१ अ०। सम्यक् प्राप्ते, आव०४ इदानीमादाननिक्षेपणसमितिमाह अ०। युक्ते, आचा०१ श्रु०५ अ०४ उ० / सदाचारानुष्ठायिनि, सूत्र०१ ओहोवहुवग्गहियं, भंडगं दुविहं मुणी। श्रु०१४ अ०। समायुक्ते. बृ०६ उ०। उत्त० / प्रमाणोपेता , पिं०। गिण्हतो विक्खिवंतो य,पउंजेज इमं विहिं / / 13 / / ज्ञा०। दशा०। भ० / 'समिया ण' ति-सम्यगिति प्रशंसाओं निपातस्तेन चक्खुसा पडिलेहित्ता, पमजिज्जा जयं जई। सम्यक्त्वे व्याकर्तुं वर्तन्ते, अविपर्यासास्त इत्यर्थः, सम्यञ्चः, आईए निक्खिविजावा,दुहओ व समिए सया।।१४|| समञ्चन्तीति वा समिता वा सम्यक् प्रवृत्तयः। भ० 2 श०५ उ०। समिती आहोवहुवग्गहियं ति-उपधिशब्दो मध्यनिर्दिष्टत्वात् डमरुकगु- णाम पंचहिं समितीहि समिता। नि० चू०२ उ०। उपयुक्ते, जं०२ पाग्रन्थिवद्भयत्र संबध्यते, तत ओघोपधिमौपग्रहिकोपधिं च भाण्डक- वक्ष० / प्रश्न० / सम्यग्वा मोक्षमार्ग गते, आचा०१ श्रु०३ अ०२ उ०। मुपकरण रजोहरणदण्डकादि द्विविधम्-उक्तभेदतो द्विभेदं मुनिः आव० / अट्टके, ध०३ अधि०। 60 / सप्रमाणे, भ०३ श०८ उ० / गृह्णन्नाददानो निक्षिपंश्च क्वचित् स्थापयन् प्रयुञ्जीत व्यापारयेदिम-.. निरन्तरे, स्था० 10 ठा०३ उ० पुं०1 गवेषणाया-मुदाहृते उपशमं नीते वक्ष्यमाणं विधिन्यायम् / तमेवाह-चक्षुषा-दृष्ट्या 'पडिलेहित्त' त्ति- (आचा०१ श्रु०६ अ० 5 उ०1) स्वनाम-ख्याते आचार्य, पिं०। प्रत्युपेक्ष्यावलोक्य प्रमार्जयेत्- रजोहरणादिना विशोधयेत् यतमानो वज्रस्वामिना मातुलके, आ० म० अ०। यतिस्ततः 'आईए' त्ति-आददीत-गृह्णीयात् निक्षिपेद् वा स्थापयेत् | *श्रमित त्रि० अभ्यासवत्सु, भ०२ श०५ उ०। 'दुहओव' त्ति-द्वावपि प्रक्रमादौधिकोप-ग्राहिकोपधी, यदिवा-द्विधाऽपि | समियदंसण पुं० (समितदर्शन) सम्यग इतं-गतं दर्शनं यस्य स द्रव्यतो भावतश्व समितः प्रक्रमा-दादाननिक्षेपणासमितिमान् सन् सदा- | समितदर्शनः / सम्यगदृष्टी, आचा०१ श्रु०६ अ०२ उ० सर्वकालमिति सूत्रद्वयार्थः / उत्त० 24 अ० / नैरन्तर्येण मीलनायाम्, समिया स्त्री० (शमिता) उपशमनतायाम्, आचा०१ श्रु०५ अ०५ उ०। अनु०। समुदये, स्था० 3 ठा०१ उ०। सम्यक समजसे, आचा०१ श्रु०६ अ०२ उ०। समिइजोग पुं० (समितियोग) सत्प्रवृत्तिसम्बन्धे, प्रश्न० 4 संवा द्वार। | (अत्रत्या वक्तव्यता 'असमिय' शब्द प्रथमभागे 844 पृष्ठे। तथा 'लोगसार' समिइमा स्त्री० (समितिमा) समिता कणिका तथा निष्पन्ना समितिमा। शब्दे षष्ठे भागे गता।) मण्डके, पूपलिकायां च / बृ०१ उ०२ प्रक० / शमिता स्त्री० शमिनो भावः शमिता। शमे, आचा०१ 08 अ०८ उ०।