________________ समाहिमरण 432 - अभिधानराजेन्द्रः - भाग 7 समिइ समाहिमरण न० (समाधिमरण) भक्तपरिज्ञेगि तमरणपादपो-- पगमनानामन्यतमस्मिन् मरणभेदे,आचा० 1 श्रु० 8 अ० 1 उ०। समाहिय त्रि० (समाधित) शोभने, बीभत्से, दुष्ट च। सूत्र० 1 श्रु० 3 अ० १उ०। समाहित त्रि० सम्यगाहिते व्यवस्थापिते च। सूत्र०१ श्रु०५ अ०१ उ०। समापिते, विशे० / शुभाध्यवसयासहिते, सूत्र० 1 श्रु०१ अ०४ उ० ! सम्यगाख्याते,सूत्र०१ श्रु०६ अ०। धर्मादिध्यान-युक्ते, सूत्र० 1 श्रु० 2 अ०२ उ० / उपयुक्ते, आचा०२ श्रु० 4 चूला समाधि प्राप्ते, सूत्र० 1203 अ०४ उ०। आचा० / व्य० / आ० म०। समाधियुवते, संघा० 1 अधि०१ प्रस्ता०। समाहृत त्रि० गृहीत, आचा० 1 श्रु० 8 अ०५ उ० , सम्यग्व्यव स्थापिते,आचा०१ श्रु०८ अ०६ अ० आ० म०। समाहियच त्रि० (समाहितार्च) सम्यगाहिता-व्यवस्थापिता अर्चा-शरीर येन स समाहितार्चः / नियमितकायव्यापारे, अर्चा-लेश्या सम्यगाहिता लेश्या येन स समाहितार्चः / अतिविशुद्धाध्य-वसाये, यदि वा-अर्चाक्रोधाध्यवसायात्मिका ज्वाला। समा-हिता-उपशमिता अर्चा येन स तथा। अक्रोधने, आचा०१ श्रु०८ अ०६ उ०। समाहियप्प त्रि० (समाहितात्मन्) सम्यक्चरणे, चारित्रे व्यवस्थितः समुद्युक्तः साधुर्मुनिश्च चतुर्ध्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो व्यवस्थापितआत्मा येन स समाहितात्मा / ध्यानापादकगुणेषु उपयुक्तात्मनि, दश० 10 अ०। समाहियमण त्रि० (समाहितमनस्) समतुल्यं रागद्वेषाकलितमाहितमुपनीतमात्मनि मनो येन स तथा। समाहितात्ममनस्के, प्रश्र०१ संव० उत्त० 24 अ०। समागमे, स०। पंच समिईओ पण्णत्ताओ, तंजहा-इरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई। (सू०५+) तथा समितयः-सङ्ग ताः प्रवृत्तयः, तत्रेर्यासमितिः-गमने सम्यक सत्त्वपरिहारतः प्रवृत्तिः, भाषासमितिः-निरवधवचनप्रवृत्तिः, एषणासमितिः--द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने-ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणे अवस्थापने समितिःसुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोच्चारस्यपुरीषस्य प्रश्रवणस्य-मूत्रस्य खेलस्य-निष्ठीवनस्य शिवाणस्य-नासिकाश्लेष्मणो जल्लस्य देहमलस्य परिष्ठाप-नाया-परित्यागे समितिः-स्थण्डिलादिदोषपरिहारतः प्रवृत्ति-रिति पञ्चमी। स०५ सम०। अट्ट समितितो पण्णत्ताओ, तं जहा-ईरियासमिति भाससमिती एसणासमिति आयाणमंडमत्तणिक्खेवणासमिती उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमिती मणसमिति वइसमिती कायसमिती। (सू०६०३) 'अट्ट समिई' त्यादि, सम्यगितिः-प्रवृत्तिःसमितिः, ईर्यायां-गमने समितिश्चक्षुापारपूर्वतयेतीर्यासमितिः,एवं भाषायां निरवद्यभा-षणतः, एषणायामुद्रमादिदोषवर्जनतः, आदाने-ग्रहण भाण्डमा-प्रायाःउपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्म-यादिपात्रस्य वा मात्रस्य च–साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलशिवाणजल्लानां पारिष्ठापनिकायां समितिः स्थण्डिलविशुद्धादिक्रमेण, खेलो, निष्ठीवनं शिवाणोनासिकाश्लेष्मेति, मनसः कुशलतायां समितिः, वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति / स्था०८ ठा०३ उ०। अट्ठसु वि समिईसु अ, दुबालसंगं अमोअरइ जम्हा। तम्हा पवयणमाया, अज्झयणं होइ नायव्वं // 456 / / 'अष्टास्वपि' अष्टसंख्यास्वपि समितिषु द्वादशाङ्ग प्रवचनं समवतरतिसंभवति यस्मात्, ताश्चेहाभिधीयन्त इति गम्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं भवति ज्ञातव्यमिति गाथार्थः / गतो नामनिष्पन्नो निक्षेपः / उत्त०। (यः समितः स गुप्तः इति 'अब्भुट्ठाण' शब्दे, प्रथमभागे 663 पृष्ठे उक्तम्।) एषणासमितिमाहगवेसणाए गहणे य, परिभोगेसणा यजा। आहारमुवहिसिज्जाए, एए तिण्णि विसोहिए।।११।। उग्गमुप्पायणं पढमे, बिइए सोहेज एसणं / परिभोगम्मि चउकं तु, विसोहेज्ज जयं जई // 12 // गवेषणायाम्- अन्वेषणायां गृहणे च-स्वीकारे, उभयत्र प्राकत त्वादेषणेति संबध्यते, ततो गवेषणायाम षणा गहणे समाहिरय त्रि० (समाधिरत) ऐकान्तिकात्यन्तिकसुखोत्पादके समाधी रते. सूत्र०१ श्रु०१० अ०। समाहिराय पुं० (समाधिराज) सर्वयोगाग्रेसरत्वात (बौद्धमतेन) नैरात्म्यदर्शने, द्वा०२४ द्वा०। समाहिवीरिय न० (समाधिवीर्य) मनआदीनां समाधाने, नि० चू० / 1 उ०। समि त्रि० (शमिन्) शमोऽस्यास्तीति शमी / जितमनोवेगे, आचा०१ श्रु०५ अ०३ उ०। समिइ स्त्री० (समिति) सम् पूर्वस्येण गतावित्यस्य क्तिन्प्रत्यया-न्तस्य समितिर्भवति। समेकीभावेनेति:--समितिः / शोभनेकाग्र-परिणामस्य चेष्टायाम्, आव० 4 अ०। उत्त०। सूत्र०। दशा०। सम्यक् प्रवृत्ती, प्रश्न 1 संव० द्वार। संथा०। समितिरिति पश्चाना चेष्टानां तान्त्रिकी संज्ञा / ध० २अधि०। नि० चू० / प्रव० दश० 1 चतुर्विशतिसङ्ख्याके उत्तराध्ययने, स०३६ सम० / उत्त०। सम्य-वर्जने, प्राणातिपातवर्जन, ओघ० / स०। आचा० / स्था० / आव० / ज्ञा० / सम्यगगमने,सम्यक प्रवर्तन,