SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ समाहि 431 - अभिधानराजेन्द्रः - भाग 7 समाहिबहुल सीहं जहा खुडुमिगा चरंता, यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानिदूरे चरंती परिसंकमाणा। दुःखो-त्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च वैरानुएवं तु मेहावि समिक्ख धम्म, बन्धीनि-जन्मशतसहसदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि दूरेण पावं परिवज्जएज्जा / / 20 / / गहाभयानीति, एवं च मत्वा मतिमानात्मानं पापा-निवर्तयेदिति / वित्त-द्रव्यजातं तथा पशवो-गोमहिष्यादयस्तान् सर्वान् जहाहि- पाठान्तरं वा 'निव्वाणभूएव परिव्वएज्जा' अस्या-यमर्थः-यथाहि निर्वृतो परित्यज तेषु ममत्वमा वृथाः, ये बान्धवा-मातापित्रादयः श्व-शुरादयश्व निव्यापारत्वात्कस्यचिदुपधातेन वर्ततेएवं साधुरपि सावधानुष्ठानरहितः पूर्धापरसंस्तुता ये च प्रिया मित्राणि सह पांसुक्रीडिता-दयस्ते एते परि-समन्ताद वजेदिति // 21 // तथा आप्तो-मोक्षमार्गस्तगामीगातापित्रादयः न कि चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च तद्गमनशील आत्महित-गामी वा, आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तवित्तपशुबान्धवमित्रार्थी अत्यर्थपुनः पुनर्वा लपति लालप्यते तद्यथा-हे दुपदिष्टमार्गगामी मुनिः-साधुः मृषावादम्--अनृतमयथार्थ न ब्रूयात् मातः? हे पितरित्येवं तदर्थ शोकाकुलः प्रलपति, तदर्जनपरश्व सत्यमपि प्राण्युपधा-तकमिति, 'एतदेव मृषावादवर्जनम्' कृत्स्नं संपूर्ण मोहमुपैति / रूपवानपि कण्डरीकवत्, धनवानपि मम्मणवणिग्वत् भावसमाधि निर्वाण चाहुः, सांसारिका हि समाधयः-स्नानधन्यवानपि तिलकष्ठिवद्, इत्ये-वमसावप्यसमाधिभान मुह्यते (ति) भोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिका नात्यन्तियच्च तेन महता क्लेशोनाप-प्राण्युपमर्दैनोपार्जितं वित्तं तदन्ये जनाः कत्वेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते, तदेवं मृषावादमन्येषा 'से' तस्यापहरन्ति जीवत एव मृतस्य वा, तस्य च क्लेश एव केवलं वा व्रतानामतिचारं स्वयमात्मना न कुर्यान्त्राप्यपरेण कारयेत्तथा पापबन्धश्चेत्येव मत्वा पापानि कर्माणि परित्यजेत्तपश्चरेदिति // 16 // कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येन इति।।२२।। सूत्र०१ श्रु० 10 अ० आ० चू०। सामर्थ्य , आव० 6 अ०। शीले, स्था० 4 ठा०१ तपश्चरणोपा-यमधिकृत्याह-यथा क्षुद्रमृगा:-क्षुद्राटव्यपशवो उ०। (आहारविषयकसमाधिवक्तव्यता 'आहार' शब्दे द्वितीयभागे 522 हरिणजात्याद्याः चरन्तः-अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः पृष्ठे गता।) (समाधिद्वारं 'समाहाण' शब्दे-ऽस्मिन्भागे गतम्।) सिंहं व्याघ्रं वा आत्मोपद्रवकारिणं दूरेण परिहत्य चरन्ति-विहरन्ति, एवं समाहिइंदिय पुं० (समाहितेन्द्रिय) संयतेन्द्रिये, सूत्र०१ श्रु० 2 अ०२ उ०। मेधावी--मर्यादावान, तुर्विशेषणे सुतरां धर्म समीक्ष्यपर्यालोच्य पापं समाहिकाम त्रि० (समाधिकाम) समाधिमभिलषति, व्य०१ उ०। कर्म-असदनुष्ठानं दूरेण मनोवाकायकर्मभिः परिहृत्य परिसमन्ताद्व्रजेत् समाहिजोय पुं० (समाधियोग) समाधिः-धर्मध्यानं तदर्थ तत्प्रधानो संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापंपापहेतुत्वा योगः-मनोवाक्कायव्यापारः / मनोवाक्कायव्यापारेण धर्मध्याने, सूत्र०१ त्सावद्यानुष्ठान सिंहमिव भृगः स्वहितमिच्छन् परिवर्जयेत्-परित्यजे - श्रु० 4 अ०१ उ०। दिति // 20 // समाहिट्ठाण न० (समाधिस्थान) समाधे-रागादिरहितचित्तस्य अपि च स्थानानि-आश्रयाः समाधिस्थानानि / पा०। प्रशान्ताश्रयेषु, स०१० संबुज्झमाणे उ णरे मतीमं, सम० / दशा० / चित्तसमाधिस्थानानि 'चित्तसमाहिट्ठाण' शब्दे पावाउ अप्पाण निवट्टएजा। तृतीयभागे 1183 पृष्ठे गतानि।) | हिंसप्पसूयाइँ दुहाई मत्ता, (ब्रह्मचर्यसमाधिस्थानान्यपि स्वस्वस्थाने।) वेराणुबंधीणि महब्भयाणि // 21 // समाहिट्ठाय त्रि० (समाधिष्ठातृ) प्रभौ, आचा०। गृहपतौ,आचा०२ श्रु० मुसं न बूया मुणि अत्तगामी, १चू०७अ०१०। णिव्वाणमेयं कसिणं समाहिं। समाहिपडिमा सी० (समाधिप्रतिमा) समाधिः श्रुतचारित्रं च तद्विषया सयं न कुज्जा न य कारवेज्जा, प्रतिमा-प्रतिज्ञाभिग्रहः समाधिप्रतिमा / प्रतिमाभेदे, स्था० 3 ठा०१ करंतमन्नं पि य णाणुजाणे // 22 // उ० / समाधिप्रतिमा दशाश्रुतस्कन्धोवता द्विभेदाश्रुतसमाधिमननं मतिः सा शोभना यस्यास्त्यसौ मतिमान्, प्रशं सायां मतुप, प्रतिमा,सामायिकादिचारित्रसमाधिप्रतिमा च। स्था० 2 ठा०३ उ० / तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक् श्रुतचारित्राख्यं धर्म भावसमाधि चत्तारि पडिमाओ पण्णत्ताओ,तं जहा-समाहिपडिमा, उवहाया बुध्यमानस्तु-विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्व तावन्निषिद्धा- णपडिमा, विवेगपडिमा, विउसग्गपडिमा। (सू० 2514) चरणात् निवर्तेत, अतस्तदर्शयति-पापात्-हिंसानृतादिरूपात्कर्मण (व्याख्या 'पडिमा' शब्दे पञ्चमभागे 332 पृष्ठे गता।) आत्मानं निवर्तयेत्. निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽ- | समाहिबहुल त्रि० (समाधिबहुल) चित्तस्वास्थ्यप्रचुरे,प्रश्न०३ सवं० शेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निसन्ध्यादित्यभिप्रायः / कि द्वार। समाधिस्तु प्रशमवाहिता ज्ञानादि वा। तत्प्रचुरे, स्था० 3 ठा० चान्यत्-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि-जातानि 4 उ०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy