________________ समाहि 430 - अभिधानराजेन्द्रः - भाग 7 समाहि कर्म लाभो वा तम, इह-अस्मिन् संसारे असयमजीवितार्थी भोगप्रधानजीविता त्यर्थः / यदिवा-आजीविकाभयात द्रव्यसञ्चयं न कुर्यात / पाठान्तरं वा-- 'छन्दणं कुज्जा' इत्यादि, छन्दः प्रार्थ-नाभिलाष इन्द्रियाणां स्वविषयाभिलाषो वा तत् न कुर्यात्, तथा असजमानः सङ्ग मकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत्-उधुक्त-विहारी भवेत, तथा गृद्धिं- गाय विषयेषु शब्दादिषु विनीयअ-पनीय-निशम्य--अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत्, तदेव दर्शयति-हिंसयाप्राण्युपमर्दरूपया अन्वितायुक्तां कथां न कुर्यात्-न तत् बूथात् यत्परात्मनोरुभयोर्वा बाधकं वच इति भावः / तद्यथा- अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादानभूता न कुर्यादिति ।।१०|अपि च-साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवंभूत-माहारजातं निश्चयेनैव न कामयेत्-नाभिलषे तथाविधाहारादिकं च निकामयतः- निश्चयेनाभिलषतः पार्श्वस्थादीस्तत्सम्पर्कदानप्रतिग्रहसंवाससंभाषणादिभिः न संस्थापयेत्नोपबृहयेत्, तैर्वा सार्ध संस्तवं न कुर्यादिति / किञ्च- 'उरालं' तिऔदारिकं शरीरं-विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो धुनीयात्-कृशं कुर्यात् / यदि वा- 'उरालं' ति बहुजन्मान्तरसश्चितं कर्म तदुदार मोक्षमनुप्रेक्षमाणो धुनीयाद-अपनयेत्, तस्मिँश्च तपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात, तं त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणःशरीरकं धुनीयादिति सम्बन्धः / सूत्र०१ श्रु० १०अ०। किञ्चाऽन्यत्इत्थीसु या आऽरय मेहुणाउ, परिग्गहं चेव अकुव्वमाणे। उच्चावएसुं विसएसुताई, निस्संसयं भिक्खु समाहिपत्ते / / 13 / / दिव्यमानुषतिर्यगपासु त्रिविधास्वपि स्त्रीषु विषयभूतासु यत् मैथुनम्अब्रह्म तस्माद् आ-समन्तान्न रतः-अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च तथा परिसमन्ताद् गृह्यते इति परिग्रहो धन्धान्यद्विपदचतुष्पदादिसंग्रहः तथा-ऽऽत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाण: सन्नुचावचेषु-नानारूपेषु यदिवोच्चा-उत्कृष्टा अवचा जघन्यास्तेष्वरक्तद्विष्टः त्रायी-अ--परेषां च त्राणभूतो विशिष्टोपदेशदानतो निःसंशयनिश्चयेन परमार्थतो भिक्षुः-साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कश्चिदिति / उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संशयं याति नानारूपान विषयान न संश्रयतीत्यर्थः / / 13 / / (14 गाथा 'परिसह' शब्दे पञ्चमभागे 647 पृष्ठ उक्ता / ) किश्चान्यत्गुत्तो वईए य समाहिपत्तो, लेसं समाहटु परिव्वएजा। गिहं न छाए ण वि छायएजा, संमिस्सभावं पयहे पयासु // 15|| याचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां लेश्या तेजस्यादिका समाहृत्य-उपादाय अशुद्धा च कृष्णादि कामपहृत्य परिसमन्तासंयमानुष्ठाने व्रजेत् गच्छेदिति। किंचान्यत्-गृहम्-आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थत्वादस्यापरमपि गृहादेरुरगवत्परकृतबिलनिवासित्वात्सस्कार न कुर्यात् / अन्यदपि गृहस्थकर्त्तव्यं परिजिहीर्षुराह-प्रजायन्त इति प्रजास्तासु-तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् / एतदुक्तं भवति-प्रव्रजितोऽपि सन् पचनपाचनादिकां क्रिया कुर्वन कारयश्च गृहस्थैः सम्मिश्रभाव भजते। यदि वाप्रजाःस्त्रिय-स्तासु ताभिर्वा यः सम्मिश्रीभावस्तम-विकलसंयमार्थी प्रजह्यात-परित्यजेदिति // 15 // ('जे केइ' 0 इत्यादि 16 गाथा 'अकिरि-याआय' शब्दे प्रथमभागे 126 पृष्ठे गता।) किंचान्यत्पुढो य छंदा इह माणवा उ, किरियाकिरियं च पुढो य वायं जायस्स बालस्स पकुव्व देहं, पवड्डी वेरमसंजतस्स / / 17 / / पृथक्-नाना छन्दः- अभिप्रायो येषां ते पृथक्छन्दा इह अस्मिन्मनुष्यलोके मानवा-मनुष्याः,तुरवधारणे,तमेव नानाभिप्राय-माहक्रियाऽक्रिययोः पृथक्त्वेन क्रियावादमक्रियावादं च समाश्रिताः तद्यथा- "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सु खितो भवेत् // 1 // " इत्येवं क्रियैव फलदायित्वनाभ्युपगताः क्रियावादमाश्रिताः, एवमेतद्वि-पर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तत्र स्वरूपं न्यक्षेण वक्ष्यते ते च नानाभिप्राया मानवाः क्रियाऽक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति,तद्यथा- 'जातस्य-उत्पन्नस्य बालस्य अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो देहम्-शरीरं 'पकुव्व' त्ति-खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयन्ति,तदेवं परोपघातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तर-शतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षण वर्धत। पाठान्तरं वा-'जायाएँ बालस्स पगब्भणाए' बालस्य-अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता प्रगल्भताधार्यतया वैरमेव प्रवर्धत इति सम्बन्धः / / 17 / (18 गाथा 'आउक्खय' शब्दे द्वितीयभागे 27 पृष्ठे गता।) किंचान्यत्जहाहि वित्तं पसवो य सव्वं, जे बंधवा जे य पिया य मित्ता। लालप्पवी सेऽवि य एइ मोहं, अन्ने जणा तंसि हरंति वित्तं / / 16 / /