________________ समाहि 426 - अभिधानराजेन्द्रः - भाग 7 समाहि कुन कुर्यादिति / / 3 / / (गाथापूर्वार्द्धव्याख्या 'इत्थी' शब्दे द्वितीय-भागे 6.14 पृष्टे गता।) सएवम्भूतः सर्वबन्धनविप्रमुक्तः सन् पश्य-अवलोकय पृथक् पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्या–प्तकापर्याप्तकभेदभिन्नान सत्त्वान्--प्राणिनः अपिशब्दावनस्पति-काये साधारणशरीरिणोऽनन्तानध्येकत्वमागतान् पश्य, किं भूतान् ? दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम् अष्टप्रकार कर्म तेनान्-िपीडितान् परिसमतात्संसार--कटाहोदरे स्वकृतेनेन्धनेन परिपच्यमानान-कथ्यमानान्, यदिवा-दुष्प्रणिहितेन्द्रियानाध्यानोपगतान्मनोवाकायैः परितन्यमानान् पश्यति सम्बन्धो लगनीय इति। अपि चएतेसु बाले य पकुव्वमाणे, आवट्टती कम्मसु पावएसु। अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं / / 5 / / आदीणवित्तीव करेति पावं, मंताउ एगंतसमाहिमाहु। बुद्धे समाही य रते विवेगे, पाणातिवाता विरते ठियऽप्पा / / 6 / / सव्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेजा। उट्ठाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी / / 7 / / आहाकडं चेव निकाममीणे, नियामचारी य विसण्णमेसी। एतेषु प्राग निर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् बालः अज्ञश्वशब्दादितरोऽपि संघट्टनपरितापनापद्रावणादिके-नानुष्ठानेन पापानि कर्माणि प्रकर्षण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्ते नैव संघट्टनादिना प्रकारेणानन्तशः आवर्त्यते-पीड्यते दुःखभाग्भवतीति / पाठा-न्तरं वा-एवं तु वालेएवमित्युपदर्शन यथा चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान बन्धबधादीश्चेहावाप्नोत्येवं सामान्यदृष्टनानुमानेनान्योऽपि पापकर्मकारी इहामुत्र च दुःख--भाग्भवति, 'आउट्टति' त्ति क्वचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्यः 'आउट्टति' ति-नि--वर्त्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्त्तते निवर्त्तते वा इत्याशङ्कय तानि दर्शयति-अतिपाततः-प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तचाशुभम्-ज्ञानावरणादिकं कर्म क्रियतेसमा-दीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ नियोजयन्-व्या-पारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन कार-यंश्च पापक कर्म समुचिनोतीति / / 5 / / किं चान्यत्-आ-समन्ता–द्दीना-करुणास्पदा वृत्तिःअनुष्ठानं यस्य कृपणवनीपकादेःस भवत्यादीनवृत्तिः, एवम्भूतोऽपि पाप कर्म करोति, पाठान्तरं वा (आदीनभोज्यपि पापं करोतीति 'आईणभोइ' शब्द द्वितीयभागे 7 पृष्ठे गतम् / ) द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादका अनेका-न्तिका अनात्यन्तिकाश्च भवन्ति, अन्ते चावश्यमसमाधिमुल्पा-दयन्ति, तथा चोक्तम्- “यद्यपि निषेव्यमाणा, मनराः परितुष्टि-कारका विषयाः / किम्पाकफलादनव-द्भवन्ति पश्चादतिदु-रन्ताः।।१।।" इत्यादि, तदेवं बुद्धः-अवगततत्त्वः स चतुर्विधऽपि ज्ञानादिके रतोव्यवस्थितो विवेके वा आहारोपकरण - कषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवभूतश्च स्यादित्याहप्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद् विरतः स्थितः सम्यगणार्गेषु आत्मा यस्य सः, पाठान्तरं वा-ठियचि ति-स्थिता शुद्धस्तभावात्मना अर्चिः-लेश्या यस्य स भवति स्थितार्चिः, सुविशुद्धस्थिरलेश्य इत्यर्थः / / 6 / / किंच-सर्व-चराचरं जगत्-प्राणिसमूह समतया प्रेक्षितु शीलमस्य स समतानुप्रेक्षी समताप-श्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः तथा चोक्तम्- "नत्थि य सि कोइ वि (दि) स्सो, पिओ व सब्वेसु चेव जीवेसु।" तथा "जह मम ण पियं दुःख" मित्यादि-समतोपेतश्च न कस्यचित्प्रि-यमप्रियं वा कुर्यान्निःसङ्ग तया विहरेद, एवं हि सम्पूर्णभावस--माधियुक्तो भवति। कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति, वि--षयार्थी वा कश्चिद्गार्हस्थ्यमप्यवलम्बते, रससातागौरवगृद्धो वा पूजा सत्काराभिलाषी स्यात्, तदभावे दीनः सन् पार्श्वस्थादि-भावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजन वस्त्रपात्रादिना प्रार्थयेत्. श्लोककामी च-श्लाघाभिलाषी च व्याकरणगणित-ज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति // 7 // किंचान्यत्-साधूनाधाय उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थः तदेवम्भू-तमाहारोपकरणादिक निकामम्अत्यर्थ यः प्रार्थयते स 'निका-ममीणे' इत्युच्यते / तथा निकामम्अत्यर्थम् आधाकर्मादीनि तन्निमित्त निमन्त्रणादीनि वा सरति-चरति तच्छीलश्च स तथा, एवम्भूतः पार्श्वस्थावसन्नकुशीलाना संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठानविषण्णतया संसारपावसन्नो भव-तीति यावत्, ('इत्थीसु' इत्यारभ्य परिगह' शब्दे पञ्चमभागे 556 पृष्टे गतम्।) तथा 'वेराणुविद्धे' इत्यादि 'धम्म' शब्दे 4 भागे 2676 पृष्ठे गतम्।) किंचान्यत्आयं ण कुज्जा इह जीवियट्ठी, असज्जमाणो य परिव्वएज्जा। णिसम्भभासीय विणीय गिद्धि, हिंसन्नियं वा ण कह करेजा // 10 // आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो // 11 // आगच्छतीत्यायो-द्रव्यादेलाभस्तन्निमित्तपादितोष्ट प्रकार--