________________ समाण 424 - अभिधानराजेन्द्रः - भाग 7 समावत्ति *सत् त्रि० विद्यमाने, स्था०३ ठा०१ 30 / ज्ञा० / आचा०। प्रथा जी० / उत्त०। हा०। ('सामायारी' शब्दे अस्मिन्नेव भागे दशधा औत्तराहे आज्ञप्तिकेन्द्र, स्था०२ठा०३ उ०। सामाचारी वक्ष्यते।) समाणइत्ता अव्य० (समाप्य) समाप्ति नीत्येत्यर्थे, आव०५ अ०। समार-धा०(सम् आ रच्) निमणि, “समारचेरुवहत्थ-सारवसमाणकप्प पुं० (समाणकल्प) तुल्याध्यवसाये, कल्प०१ अधि०६ समार-केलायाः" |||4||| अनेन समारचे:समारादेशः समारइ। क्षण। समारचयति। प्रा०४ पाद। समाणी स्त्री० (सती) विद्यमानायाम्, प्रज्ञा०१५ पद / ज०। समारंभ पुं० (समारम्भ) उपादानहेतौ, आचा० 1 श्रु०१अ०१ उ० / समाणु अव्य० (समम्) “एवं-परं-सम-ध्रुवं-मा-मना क्-एम्ब- परितापकरे व्यापारे, व्य०१ उ०। व्यापादने, सूत्र०१ श्रु०१ अ०२ पर-समाणु-ध्रुवु-म-मणाउं" ||4|418 / / अनेन अप-भंशेऽर्थे उ० / परपीडाकरोच्चाटनादिनिबन्धनध्याने, दशा० / त्रिविधः समासममः समाणु इत्यादेशः / सहाथै, समाणु / समम्। प्रा० 4 पाद। रम्भः मानसिकवाचिककायिकभेदात्, तत्र मानसिकः मन्त्रादिध्यासमादहमाण त्रि० (समादहत) शीतस्पर्श सहमाने, आचा० 1 श्रु०६ नम्,परमारणहेतोः प्रथमः समारम्भः परपीडाकरोच्चाटनादिनिबअ०२उ०। न्धनध्यानम् / वाचिको यथा आरम्भः परव्यापदनसमक्षुद्रविद्यादिसमादाण न० (समादान) ग्रहणे, सूत्र०२ श्रु०२ अ०। परावर्तनासंकल्पसूचको ध्वनिरेव समारम्भः। परपरितापकरमन्त्रादिसमादाय अव्य० (समादाय) गृहीत्वेत्यर्थे, आचा० 1 श्रु० 3 अ० 1 परावर्त्तनम् / कायिको यथा आरम्भोऽभिघाताय यष्टिमुष्ट्यादिकरणं, उ०। सूत्र०॥ समारम्भः परितापकरो मुष्ट्याद्यभिघातः।दशा०६ अ० / अङ्गारकर्मणि, समादेज त्रि० (समादेय) ग्राह्ये, विशे०। पं० सू०१ सूत्र / "संकप्पो संरंभो, परितापको भवे समारंभो।" भ०३ समादेस पुं० (समादेश) निर्ग्रन्थानां साधूनां कृते औदृशिकभेदे, ध०३ श०३ 30 / स्था०नि० चू०। आचा०। उत्त०। सूत्र०। जीवोपमर्द,सूत्र० अधि०। 1 श्रु० 11 अ० / प्रस्थापने, विशे० / सेवने, सूत्र० 1 श्रु० 8 अ०। समाय पुं०(सयवाय) समवायनं समवायः, प्राकृतत्वेन वकार-लोपः। आचा० / ताड़ने, सूत्र० 1 श्रु०५ अ०२ उ०। आचा०। स्था०। सम्यकपरिच्छेदे सद्धेतौ, ग्रन्थे च / समो रागद्वेषरहित्वा-दयो-गमन | समारंभमाण त्रि० (समारम्भमाण) समारम्भं कुर्वति, स्था० 10 ठा०३ समायः। आ०म०१ अ०। समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्म- उ० / जीवानां विनाशके, औ० / व्यापादयति, स्था० 6 ठा०३ उ०। वत्पश्यति, अयो-लाभ:-प्राप्तिरितिपर्यायाः। समस्यायः समायः। समो | संघट्टादीनां विषयीकुर्वति, स्था०५ ठा०२ उ०। हि प्रतिक्षणमपूर्वज्ञानदर्शनचरणपर्या-यैर्निरुपमसुखहे तुभिः समारंभावण न० (समारम्भण) समनुज्ञाने, आचा० 1 श्रु०१ अ०२ उ०/ अधःकृतचिन्तामणिकल्पदुमैयुज्यते स एव समायः, आव०६ / समारंभि (न) त्रि० (समारम्भिन्) कृतसमारम्भे, कर्तरि, आचा०१ अ० / अनु० / सामायिके, आव० 6 अ० सूत्रका स्था० / चतुर्थेऽड़े , | श्रु०१ अ०५ उ०। स०१३६ सूत्र। समारंमित्ता अव्य० (समारभ्य) प्रज्ज्वाल्येत्यर्थे सूत्रः १श्रु०५ *समा(म)क न० युगपदित्यर्थे, भ०२६ श० 130 / मृषावादे, सूत्र० | अ० 1 उ०। १श्रु०८ अ०॥ समारोव पुं० (समारोप) अतस्मिन् तदध्यवसाये, अतत्प्रकारे पदार्थ समायकरण न० (समायकरण) समतासमागमपरिज्ञाननिमि- तत्प्रकारतानिर्णये, (रत्ना०१परि०।) यथा क्षणिके, अक्षणिकज्ञानम् / त्तरेखाकरणे, ज्यो०२ पाहु०॥ सम्म०१ काण्ड। समायरंत त्रि० (समाचरत) सेवमाने, प०व०१द्वार। कुर्वति, स्था०६ / समारोह पुं० (समारोह) सम्यक् क्लेशेनोर्ध्वगमने, आव० 4 अ०। ठा०३ उ०। समालवण न० (समालपन) अतिविषमत्वादल्पाक्षरैरसम्यग–वबोधे, समायरण न० (समाचरण) करणे, सूत्र० 1 श्रु० 3 अ० 3 उ०। सूत्र०१ श्रु०१४ अ०। समायरित्ता अव्य० (समाचर्य) कृत्वेत्यर्थे ,विपा० 1 श्रु० 1 अ०। समाव धा० (समाप) समाप्तिनयने, “समापेः समाणः" ||8|| समायरियव्व त्रि० (समाचरितव्य) सेव्ये, आव०६ अ०। १४२।अनेन पाक्षिकः समाणादेशः। तत्पक्षे–समावेइ / समापयति / समायाण न० (समादान) ग्रहणे, आचा०१ श्रु०५ अ०३ उ०। प्रा०४ पाद। समायार पुं० (समाचार) समाचरणं समाचारः। अनुष्टाने, आचा०१ श्रु० | समावडिय त्रि० (समापतित) समापन्ने, औ०। प्रश्न०। 1 अ०५ उ०। सूत्र० / स्था०। शिष्टाजनाचरिते क्रियाक-लापे, समावण्ण त्रि० (समापन्न) निष्ठानयने,आव०३ अ०। भा आचा० / अनु० / स्थान समागते, सूत्र०१ श्रु०३अ०३ उ०। सम्यगापन्ने, प्राप्ते, आचा० १श्रु० समायारग त्रि० (समाचारक) समाचरतीति समाचारकः / कर्त्तरि, / 5 अ०५ उ०। नं०1 आ० म०। समावत्ति स्त्री० (समापत्ति) अवधानेन मनस्तादात्म्यापादने, द्वा०२२ समायारी स्त्री० (समाचारी) समाचरणे, पं० व० 5 द्वार / व्य०। ती०। | द्वा० / प्रति० / पो०।