SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ समवाइकारण 423 - अभिधानराजेन्द्रः - भाग 7 समाण कारणं च समवायिकारणम्, तन्तुसंयोगास्तु कारणरूपद्रव्यान्त- समसहाव पुं० (समस्वभाव) समः-तुल्यःस्वभावःस्वरूप यस्य तत्तथा। रधर्मत्वेन पटाख्यकार्यद्रव्यान्तरवर्त्तित्वात्समवायिनस्त एव कारणम्। तुल्यरूपे, स०२३ सम० कारणभदे, विशे०। आ० चू०। ('कारण' शब्दे तृतीय-भागे 465 पृष्ठे | समसार त्रि० (शमसार) समप्रधाने, द्वा०२३ द्वा० / इदमुवतम् / / समसील त्रि० (शमशील) समस्वभावे, अष्ट० ३अष्टा समवाय पुं० समवाय) समवयनं समवायः। वणिजादीनां संघाते, पिं०। समसुहदुक्ख त्रि० (समसुखदुःख) विगतरागे, पं० चू० 3 कल्प। ओघ० / गोष्ठीना मलापके, आ० म०१ अ०। आचा० / समिति समसुहाकिरा स्त्री० (शमसुधाकिरा) क्रोधादिपरित्यागः समस्तदेव सम्यगवैत्याधिक्येन अयनमयः परिच्छे दो जीवाजीवादिविविध- सुधा-अमृतं तस्याः किरणं किरा-सेवनं यस्याः सा तथा / पदार्थसार्थस्य यस्मिन्नसौ सभवायः। समवयन्ति समवतरन्ति समिलन्ति शमतामृतमय्या दृष्टौ अष्ट०२ अष्ट०। नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवायः समसेढि स्त्री० (समश्रेणि) अविषमश्रेणौ, नं०। चतुर्थेऽहे . स०१ सम० / पा०। अनु० / नं० / स० / समस्सा स्त्री० (समस्या) समस्यते-संश्रिप्यतेऽनया। सम्-अस्-क्यः / से किं तं समवाए ? समवाएणं ससमया सूइजंति परसमया संक्षेपेण उक्तस्य श्लोकपदादेः परकृतेन स्वकृतेन वा अवशेषेण सूइजति ससमयपरसमया सूइज्जति 0 जाव लोगालोगा सूइ भागान्तरेण संघटनार्थ कृते प्रश्ने, वाच०। आ० म०१ अ०। जंति / समवाएणं एकाइयाणं एगट्ठाणं एगुत्तरियं परिवुड्डीए दुवा समा स्त्री० (समा) आत्मपरतुल्यतायाम्, दर्श०१तत्त्व। संवत्सरात्मके लसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ,ठाणगसय कालविशेषे, व्य०३ उ०। स्था०। दो समाओ पन्नत्ताओ, तं जहा-उस्सप्पिणी समा चेव, ओसस्स य बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स प्पिणी समा चेव। स्था० 2 ठा० 1 उ०। भगवओ समासेणं समायारे आहिज्जति, तत्थ य णाणाविहप्प ('लोक' शब्दे षष्ठ भागे विस्तरो गतः।) गारा जीवाजीवा य वणिया वित्थरेण, अवरे वि अबहुविहा विसेसा समाइण्ण त्रि० (समाचीर्ण) भाद्रपदशुद्धचतुर्थीपर्युषणापर्वदाच-रिते, नरगतिरियमणुअसुरगणाणं आहारुस्सालेसा आवा-ससंख जी०१ प्रति०। आयप्पमाणउववायचवणउग्गहणोवहिवेयणाविहाण-उवओग समाउ त्रि० (समायुष) उदयापेक्षया समकालायुष उदये, भ० 26 जोगा इंदियक साया विविहा य जीवजोणी विक्खं भु श०१उ०। स्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणं कुल समाउत्त त्रि० (समायुक्त) युक्ते, सूत्र०१ श्रु०१अ०३ उ०। औ०। गरतित्थगरगणहराणं सम्मत्तभरहाहिवाणं चक्कीणं चेव चक्कहर समाउय न० (समायुष्क) आयुषा तुल्ये, भ०६ श०१3०। हलहराण य वासाण य निगमा य समाए एए अण्णे य एवमाइ (अत्र दण्डकः 'सम' शब्देऽस्मिन्नेय भागे उक्तः।) एत्थ वित्थरेणं अत्था समाहिजंति / समवायस्स णं परित्ता समाउल त्रि० (समाकुल) सम्मिश्रे, जी०३ प्रति० 4 अधि० / ज०। वायणा० जाव से णं अङ्गयाए चउत्थे अंगे एगे अज्झयणे एगे रा०। उत०। सुयक्खंधे एगे उद्देसणकाले एगे समुद्देसनकाले एगे चउयाले समाओग पुं० (समायोग) सम्यग् आयोगः समायोगः / आव०१ अ०। पदसहस्से पदग्गेणं पण्णत्ता, संखेज्जाणि अक्खराणिक जाव तं० / स्थिरीभावे,स्था० 4 ठा० 4 उ०। चरणकरणपरूवणया आपविजंति / सेत्तं समवाए / (सू० समागम पुं० (समागम) परस्पर संबद्धतया विशिष्टकपरिणाम-समुदाये, 136) स०। अनु० / संयोगे, एकीभवने, समुदये, अनु०॥ संपर्क, व्य०६ उ०। प्राप्तौ, “समवाययवच्छेदो, तस्स हि होहिंति वासाणं। माढरगो-तस्स सूत्र०१ श्रु०७ अ०। इह, संभूतजतिस्स मरणम्मि” ति० / संबन्धविशेषे, आ० म०१ अ० / समागय त्रि० (समागत) एकीभूते, पं०व०३ द्वार। स्था०॥ अयुतसिद्धानामकार्याधारभूतानाम् इहेति प्रत्ययहेती सम्बन्धे, सम्म० समाण धा० (भुज) जेमने, “भुजो भुज-जिम-जेम-कम्माण्ह३ काण्ड / सूत्र० / स्या०। (अत्रत्या व्याख्या 'धम्म' शब्दे चतुर्थभागे समाण-चमढ-चड्डाः" ||8|4|110 / / इति भुजे: समाणादेशः / 2664 पृष्ठतो द्रष्टव्या। समाणइ। भुङ्क्ते / प्रा० 4 पाद। समविसम त्रि० (समविषम) अनुकूलप्रतिकूले शय्यासनादी, सूत्र०१ | *समाप धा० समाप्ती, "समापेः समाणः" |4|142 // इत्यनेनात्र ध्रु०२ अ० 2 उ०। समाप्नोतेर्वकल्पिकः समान आदेशः। समाणइ। समावेइ। प्रा० 4 पाद। समवेयण त्रि० (समवेदन) वेदनया तुल्ये, भ० 120 2 उ०। *समान त्रि० समे, नि० चू० 4 उ० / उत्त० / रा० / सदृशे, उत्त० 32 समसण्ण त्रि० (समसंज्ञ) तुल्यबद्धौ, आव०५ अ०। अ०। ज्ञा०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy