________________ समयपाहुड 422 - अभिधानराजेन्द्रः - भाग 7 समवाइकारण समयपाहुड न० (समयप्राभृत) स्वनामख्याते ग्रन्थविशेषे, अट० 13 *समर पु० जनमरकयुक्ते, प्रश्न०३ आश्र० द्वार / संग्रामे ज्ञा०१ श्रु०१ अष्ट। अ०। उत्त०। समयभणिय न० (समयभणित) सिद्धान्तप्रतिपादिते, दर्श० 1 तत्त्व। | सम त्रि० समत्वेन युक्ते, रकारः प्राकृतत्वात् / उत्त०२ अ० / शत्रुजयसमयय न० (समयज) अन्वर्थरहिते समय एव प्रसिद्ध नामनि, पिं०। पर्वतस्य मूलनायकोद्धारकर्तरि स्वनामख्याते साधौ, ती०१ कल्प। समयलुक्खया स्त्री० (समयरूक्षता) कालरूक्षतायाम, भ०७ श०६ उ०। | समरवहिय त्रि० (समरव्यथित) संग्रामे हते, भ०७ श०६ उ०। समयविउ त्रि० (समयविद्) आगभवेदिनि, षो० 12 विव० / भद्रबाहु- समरभड पुं० (समरभट) संग्रामभेदे, प्रश्न०३ आश्र० द्वार। प्रभृतिषु सिद्धान्तवेदिषु, पञ्चा० 4 विव०। समरसावत्ति स्वी० (समरसापत्ति) समे भावे रसोऽभिलाषो यस्यां सा समयविरुद्ध त्रि० (समयविरुद्ध) स्वसिद्धान्तविरुद्धे,विशे० / यथा समरसा सा चासावापत्तिश्च प्राप्तिरधिगतिरधिगम इत्यनर्थान्तरम् / षो० सांख्यस्यासत्कारणम्, कार्य सवैशोषिकस्येत्यादि। आ० म०१ अ०। 6 विव० / समतापत्ती, आगमाहितसर्वज्ञरूपोपयोगोपयुक्तस्य अनु० / यथा वैशेषिको व्रते प्रधानं कारणं जैनो वदति नास्ति जीव तपोयोगानन्यवृत्तैः परमार्थतः सर्वज्ञरूपत्वाबाह्यालम्बनाकारोपयुक्तइत्यादि। बृ०१ उ०१ प्रक०। त्वेन मनसोध्यानविशेषरूपाया तत्फलभूतायां वा समाप्तौ, षो० 2 विव०। समयविहाण न० (समयविधान) सिद्धान्तनीतौ, पं०व०४ द्वार। समरसीह पुं० (रामरसिंह) स्वनामख्याते भेदपाट (मेवाड) देशाधिपतौ, समयसण्णा स्त्री० (समयसंज्ञा) आगमपरिभाषायाम, 101 303 प्रक०। / ती०१६ कल्प। समयसब्भाव पुं० (समयसद्भाव) सिद्धान्तार्थे, आव० 4 अ०। समराइच पुं० (रागरादित्य) स्वनामख्याते राजनि, तचरित्रं श्रीसमयसागर पुं० (समयसागर) समयः-आगमस्तस्य सागर इव | __हरिभद्रसूरिकृतं समरादित्यचरित्रादवसेयम्। ध०२ अधि०। रत्नाकरः / स्वनामख्याते ग्रन्थभेदे, स्था० 2 ठा०३ उ०। समरीइय त्रि० (समरीचिक) बहिर्विनिर्गतकिरणजालसहिते, जी० 3 समयसिद्ध त्रि० (समयसिद्ध) आगमोक्ते.पञ्चा० 16 विव०। प्रति०। स०। रा०। औ०। समयसुन्दर पुं० (समयसुन्दर) सकलचन्द्रगणिशिष्ये, येन 1686 / समल्लीण त्रि० (समालीन) आसन्ने, ज्ञा० 1 श्रु० 1 अ०। आ० म०। संवत्सरे गाथासाहस्री विवादशतक दशवकालिकटीका चेति ग्रन्था समलेस्स त्रि० (समलेश्य) लेश्यया तुल्ये, भ०१ श० 2 उ०। (अत्र रचिताः / जै० इ०। दण्डकः 'सम' शब्देऽरिमन्नेव भागे गतः।) समयसो अव्य० (समयशस्) समयेनेत्यर्थे, क० प्र०१ प्रक०। समवण्ण त्रि०(समवर्ण) वर्णतस्तुल्ये, भ०१श०२ उ०। समया स्वी० (समता) समो रागद्वेषमध्यस्थस्तद्भावस्तत्ता। आ०म० (अत्र दण्डकः 'सम' शब्देऽस्मिन्नेव भागे गतः1) 1 अ०। समभावे, आचा०१ श्रु०३ अ०१ उ० / सूत्र०ा आ० चू०।। समवतार पुं० (समवतार) सम्यगवतारणे, नि० चू०१उ०। आत्मपरतुल्यतायाम, सूत्र० 1 श्रु०२ अ०३ उ०। अरक्ताद्विष्टतायाम्, समवया त्रि० (समवयस्) सवयस्ये, सूत्र० १श्रु० 14 अ०। अष्ट० 14 अट० / सामायिके, रागद्वेषविरहे, रात्र०१ श्रु० 14 अ०। / समवसरण न० (समवसरण) अवसरणकरणे, ही०२ प्रका०। आ० चू०। आचा०माध्यस्थे, आचा०१ श्रु०८ अ०२३०। यो० वि०। औपपातिकदेवतानिमित्ते जिनधर्मदेशने, पञ्चा०२ विव०। समयाजोगि पु० (समतायोगिन) ध्यानबलेन भस्मीभूतमोह-कर्मातप्त- ('समोसरण' शब्देऽस्मिन्नेव भागे व्याख्या वक्ष्यामि।) त्यादिपरिणतिरहिते योगिनि, अष्ट०६ अष्ट। समवसरणबिंबरूव न० (समवसरणबिम्बरूप) समवसरणे जिनधर्मसमताणुपेहि(ण) त्रि० (समतानुप्रेक्षिन) समतया प्रेक्षितुं शीलमस्येति / देशनार्थमोपपातिकदेवतानिर्मितानि तस्यैव बिम्बानिप्रतिकृतयसमतानुप्रेक्षी। प्रियद्वेष्यरहिते, सूत्र०१ श्रु०१० अ०। स्तेषामिव रूपं स्वभावो यस्य स समवसरणविम्वरूपः। विशिष्टरूपे समयातीय त्रि० (समयातीत) आगमादतिक्रान्ते, सूत्र०१ श्रु०६ अ०। चतुर्मुख, पञ्चा०२ विव०। समयाणुभाव पुं० (समतानुभाव) कालविशेषसामर्थ्य भ०७श०६ अ०। समवाइकारण न०(समवायिकारण) सम्-एकीभावे अवशब्दः अपृथक्त्वे, समर त्रि० (शबर) “शबरे बो मः" ||8 / 1 / 258|| इत्यनेनात्र अव गतौ इण गतौ वा। ततश्चैकीभावेन अपृथग्गमन समवायः-संश्लेषः स बकारस्य मकारः / समरो। प्रा०। वन्यमनुष्यजातिभेदे, को० / अष्ट। विद्यतेयेषांतेसमवाधिनस्तन्तवः, यस्मात्तेषुपटः समवैति इति। समवायिनश्ते