SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ समय 421 - अभिधानराजेन्द्रः - भाग 7 समयपरिसुद्ध स्वभावः, यथा 'एगेण वि से पुण्णे, दोहि वि पुण्णे सयं पि माएजा। वा पभासिंति वा पभा–सिस्संति वा, कति सूरिया तविंसु वा० 3 कई लक्खसऍण दिपुण्णे, कोडिसहस्सं पि माएज्जा' / / 1 / / यदिवा-- णक्खत्ता जोयं जोइंसुवा' इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा तथा-'से केण?ण भंते ! एवं वुचइ जंबुद्दीवे दीवे गोयमा ! जंबूदीवेणं दीवे नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसय मंदरस्स पव्वयस्स उत्तरेणं लवणस्स दाहिणेण० जाव तत्थ 2 बहवे इति, कालसमयस्तु सुषमादेरनुभावविशेषः उत्पलपत्रशतभेदाभि- जंबुरुक्खा जंबुवणा० जाव उवसोभेमाणा चिट्ठति से तेण-द्वेणं गोयमा ! व्यडयो वा कालविशेषः कालसमय इति, अत्र द्रव्यक्षेत्रकाल- एवं वुच्चइ जंबुद्दीवे दीवे' इत्यादीनि प्रत्येकमर्थसूत्रा-णि च सन्ति, प्राधान्य विवक्ष या द्रव्यक्षेत्रकालसमयता द्रष्टव्येति कुतीर्थसमयः ततश्चैतद्विहीनं यथा भवत्येवं नीवाभिगमवक्तव्य-तया नेयमस्योद्देश पाखण्डिकानामात्मीय आगमविशेषः / तदुक्तं वाऽनुष्ठानमिति, संगार:-- कस्य सूत्रम्- 'जाव इमा गाह' त्ति-संग्रहगाथा। सा च–'अरहतसमयसंकेतस्तदुपः समयः संगारसमयः यथा सिद्धार्थसाराथिदेवेन वायर-विज्जूथणिया वलाहगा अगणी। आगरनिहिनइउवरागनिग्गमे पूर्वकृतसंगारानुसारेण गृहीतहरिशवो-बलदेवः प्रतिबोधित इति, बुढिवयणं च' / / 1 / / अस्याश्चार्थ-स्तत्राने न सम्बन्धेनायातो कुलसमय:-कुलाचारो यथा शकानां पितृशुद्धिः, आभीरकाणां जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णकस्यान्ते इदमुक्तम्- 'जावं मन्थनिकाशुद्धिः, गणसमयो यथा मल्लानामयमाचारो-यथा यो ह्यनाथो च णं माणुसुत्तरे पव्वए तावं च णं अरिंस लोएत्ति पवुचई'। मनुष्यलोक मला मियते सतः संस्क्रि-यते, पतितश्चोध्रियत इति संकरसमयस्तु उच्यत इत्यर्थः। तथा 'अरहते' ति जावं च णं अरहंता चक्कवट्टी० जाव सकरो-भिन्नजाती-यानां मीलकरतत्र च समयः-एकवाक्यता, यथा सावियाओ मणुया पागइभद्दया विणीया तावं चणं अस्सिलाए ति पवुचइ, समय ति, जावं च णं समयाइ वा आवलियाइ वा० जाव लोएत्ति पवुचइ, वाममार्गादाव-नाचारप्रवृत्ताव पि गुप्तिकरणमिति, गण्डीसमयो यथा शाक्याना भोजनावसरे गण्डीताडनमिति,भावसमयस्तु नोआगमत एवं जावं च णं बायरे विज्जुयारे बायरे थणियसद्दे जावं च णं बहवे उराला बलाहया संसेय त्ति, अगणि त्ति, जावं च णं बायरे तेउयाए जावं च णं इदमेवा-ध्ययनम्, अनेनैवात्राधिकारः शेषाणां तु शिष्यमतिवि आगराइ वा निहीइ वा नईइ वा उवराग त्ति, चंदोवरागाइ वा सूरोवरागाइ काशार्धमु-पन्यास इति / सूत्र०१ श्रु०२ अ०। वा,तावं च णं अस्सि लोए त्ति पवु-चइ / उपरागो ग्रहणम् / 'निग्गमे समयंतर न० (समयान्तर) परसमये, पं०व०५ द्वार। युड्डिवयणं / ' त्ति-यावन्निर्गमादीनां वचनं प्रज्ञापनं तावन् मनुष्यलोक समयकप्प पुं० समयकल्प) सिद्धान्तविचारणायाम्, संथा०। इति प्रकृतम्, तत्र- 'जावं च णं चंदिमसूरियाणं 0 जाव तारारूवाणं समयकयपिंडणाम न० (समयकृतपिण्डनामन्) समयकृतपि अइगमण निग्गमण वुद्धि-निवुड्डी आघविजइ, तावं च ण अस्सि लोए त्ति ण्डनाम्नि, पिं० (व्याख्या 'पिंड' शब्दे पञ्चमभागे 617 पृष्ठे।) पवुच्चइ अतिगम-नमिहोत्तरायण, निर्गमनं दक्षिणायनं वृद्धिर्दिनस्य समयखेत्त न० समयक्षेत्र) समयः कालस्तद्विशिष्ट क्षेत्रं समय-क्षेत्रम्। | वर्द्धन, निवृद्धि स्तस्यैव हानिः / भ०२ श०६ उ०। मनुष्यक्षेत्र, स्था० 3 ठा० 4 उ० / मनुष्यलोके, स्था० 3 टा० 1 उ०। स०। समयचज्जा स्त्री० (समयचर्या) समयपरिभाषया उपक्रमे, विशे०। किमिदं भंते ! समयक्खेत्ते त्ति पवुचइ ? गोयमा ! अड्डाइजा समयज्झयण न० (समयाध्ययन) समयाख्ये सूत्रकृताङ्गस्य प्रथमे दीवा दो य समुद्दा एस णं पव्वइए समयखेत्ते त्ति पवुचइ / तत्थ अध्ययन, सूत्र०१ श्रु०१ अ०१ उ० / आ० चू०। णं अयं जंबुद्दीवे सव्वदीवे सव्वदीवसमुद्दाणं सव्वमिंतरे एवं समयणा (ण्णा) य पुं० (समयन्याय) आगमप्रामाण्ये, पञ्चा० 12 विव० / जीवा-मिगमवत्तव्यया ने यव्वा ०जाव अतरपुक्खरद्धं समयणिबद्ध न० (समयनिबद्ध) मनसा निबद्धे सङ्केते, ज्ञा० 1 श्रु०६ अ०। जोइसविहूणं / / / समकनिबद्ध त्रि० सहितैरुपात्ते ज्ञाताङ्गसूत्रे, ज्ञा०१ श्रु०६ अ०| 'किमि' त्यादि ! तत्र समयः कालस्तेनोपलक्षित क्षेत्र समयक्षेत्रं, कालो समयणीइ स्त्री० (समयनीति) सिद्धान्तव्यवस्थायाम्, आव०१ अ०। हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्ग्यो मनुष्यक्षेत्र एव न परतः, समयण्णु त्रि० (समयज्ञ) सिद्धान्तविदि, पं० व०२ द्वार। आग-मज्ञ, परतो हि नादित्याः सञ्चरिष्णव इति। एवं जीवाभिगम-वत्तव्वया नेयव्य' षो०१५ विव० / आचा० त्ति / एषा चैवम्-- 'एग जोयणसयसहस्सं आयामविक्खंभेणमि' त्यादि। समयपरमत्थवित्थर पुं० (समयपरमार्थविस्तर) सम्यगीयन्ते परिच्छि'जोइसबिहूण' ति-तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यताया द्यन्तेऽनेनार्था इति समय आगमस्तस्य परमः अकल्पितश्चासावर्थश्च जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति, ततस्तद्विहीन यथा समयपरमार्थस्तस्य विस्तरो रचनाविशेषः / सिद्धान्तस्याकल्पितार्थस्य भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु-'जोइस- परमार्थरचनायाम, सम्म० 3 काण्ड। अट्टविहूण' इत्यादि बहु दृश्यते, तत्र-जंबुद्दीवेणं भंते! कइ चंदा पंभासिंसु | समयपरिसुद्ध त्रि० (समयपरिशुद्ध) शिष्टव्यवहारविशुद्धे, पश्चा० 4 विव०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy