________________ समय 420 - अभिधानराजेन्द्रः - भाग 7 समय पगतः--सूक्ष्मशिल्पसमन्वितः एवं विधो ह्यल्पेनैव कालेन साटिकां विशिष्टक्रिया-विशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् एतोऽवि अण्ण पाटयतीति बहुविशेषणोपादानम् स इत्थंभूत एका महतीं पट-साटिका सुहुमत-राए समए' इति सामान्येनैवोक्तवानिति, एकरमादुपरितनपट्टसाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनो-पादानम्, गृहीत्वा पक्ष्म-च्छेदनकालादसंख्याततमोऽशः समय इति स्थितम् युगपदन्त'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत्- सवातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिप्रस्थिपाटयेदित्यर्थः,तत्रैवं स्थिते प्रेरकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको- तानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणे बहनभःप्रदेशान् गुरुस्तमेवमवादीत, किम् ? येन कालेन तेन तुण्णागदारकेण तस्याः विलच्याचिरेण वेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसो क्रमेण के के पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारित-पाटितमसौ व्योमप्रदेश लब येत् तदा असंख्येयोत्सपिण्यवसर्पिणीभिरेवेए-देश समयो भवति ? प्रज्ञापक आह-- नायमर्थः समर्थः- नैतदेवमित्युक्तं प्राप्नुयाद् 'अंगुल से ढीमित्ते उस्सप्पिणीउ असंखेज्जा' इत्याभवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् संख्येयानां तन्तूनां दिवचनादिति भावः / नचातीन्द्रियेष्वर्थेषु एकान्तन युक्तिनिष्ठ-व्यम् समुदयसमितिस-मागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी सर्वज्ञवचनप्रामाण्याद्, उक्तंचसमुदायवाचकाः, पट-साटिका निष्पद्यते तत्र च 'उवरिल्ले' त्ति-उपरितने “आगमचोपपत्तिश्च, संपूर्ण विद्धि लक्षणम्। तन्तौ अच्छिन्ने अविदारिते 'हेडिल्ले' नि-आधस्त्यतन्तुर्न छिद्यते अतीन्द्रियाणामर्थाना, सद्भावप्रतिपत्तये / / 1 / / अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आगमश्वाप्तवचन-माप्त दोषक्षयाद्विदुः / आधस्त्यः , तस्मादसौ समयो न भवतिएवं वदन्तं प्रज्ञापकं प्रेरक वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात्।।२।। एवमवादीत्-येन कालेन तेन तुन्नागदारकेण तस्याः-पटसाटिकाया उपपत्तिर्भवेद्युक्ति-र्या सद्भावप्रसाधिका। उपरितन-स्तन्तुश्छिन्नः स समयः? किं भवतीति शेषः, अत्र प्रज्ञापक साऽन्वयव्यतिरेकादि-लक्षणा सूरिभिः कृता // 3 // " आ-ह-न भवतीति, कस्मात् ? यस्मात्संख्येयानां पक्ष्मणां लोके इति, निदर्शितं चेहोभयमपीत्यलं विस्तरेण / अनु० / स्था०। प्रतीतस्वरूपाणां समुदायेत्यादि सर्व तथैव यावत्तस्मादसौ समयो न एगे समए। (सू०४४४) भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव परमनिकृष्टकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताज्जरत्पटशाटिव्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्टकपरिणामा-पत्तिः कापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तसङ्घातः, तेषामनन्तानां यः समुदयः- संयोगस्तेषां समु-दयानां या मानस्वरूपोऽतीतानागतयोविनष्टानुत्पन्नत्वे नाभावात् / अथवाअन्योऽन्यानुगतिरसौ समितिः. तासां समागमेन-एकवस्तुनिवर्तनाय असावेकस्वरूपेण निरंशत्वादिति / स्था० 1 ठा० / आचा० / कल्प० / मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवा-चकत्वेनैकार्था वा निकासका जी० / तं०। राजनीतिशास्त्रे. बृ०३ उ०। सङ्केते, आ० म० समुदयादयः, तस्मादसावुपरितनैकपक्ष्मच्छे-दनकालः समयोन भवति, 1 अ०॥ पं०व०। सू०प्र०। चं० प्र० / ज्ञा० / विशे०। कर्म० / समितिकस्तर्हि समय इत्याह- ‘एतोऽवि अण्ण' मित्यादि, एतस्माद सम्यकशब्दाथें उपसर्गः, सम्यगयः समयः। सम्यग् दयापूर्वक जीवेषु विषये उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे श्रमण ! प्रवर्तन, विशे० / आचारे, अनुष्ठाने,आचा० १श्रु० 3 अ० 1 उ० / आयुष्मन्निति, अत्राह-ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते ते मुक्तिमार्गप्रवर्तने, विशेला नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय च सङ्घाताः क्रमेण छिद्यन्ते तāकस्मिन्नपि पक्ष्मणि विदीर्यमाणे अनन्ताः एवेति / स०१६ सम०। सूत्रकृताङ्गस्य प्रथमेऽध्ययने, आव०४ अ०॥ समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासंख्येयास्वप्युत्सर्पि-- साम्प्रतं निक्षेपावसरः, स च त्रिधा-ओघनिष्पन्नो, नामनिष्पन्नः, ण्यवसर्पिणीषु समयासंख्येयकस्यैव प्रतिपादनात, यत उक्तम्- सूत्रालापकनिष्पन्नश्च / तत्रौ घनिष्पन्नेऽध्ययनम्, तस्य च निक्षेप 'असंखेनासु णं भंते ! उस्सप्पिणीअवसप्पिणीसु केवइया समया आवश्यकादौ प्रबन्धेनाभिहित एव. नामनिष्पन्ने तु समय इति नाम, पण्णता ? गोयमा ! असंखेज्जा / अणंतासु ण भंते ! उस्सप्पिणी- तन्निक्षेपार्थ नियुक्तिकार आहअवसप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! अणंता' तदे- नाम ठवणा दविए, खेत्ते काले कुतित्थसंगारे। तत्कथम् ? अत्रोच्यते-अस्त्येतत्, किन्तु-पाटनप्रवृत्तपुरुषप्र-यत्न- कुलगणसंकरगंडी, बोधव्यो भावसमए य / / 26 / / स्याचिन्त्यशक्तित्वात प्रतिसमयमनन्तानां सङ्घाताना छेदः संपद्यते, 'नाम ठवणा' इत्यादि, नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारएवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर कुलगणसङ्करगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामएक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थू-लतरसङ्घाता एकरिम- स्थापने क्षुण्णे, द्रव्यसमयो द्रव्यस्य सम्यगयनं-परिणतिविशेषः पक्ष्मणि असंख्येया एव भवन्ति, तेषां चक्रमेण छेदने असंख्येयैः समयैः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य मूर्तत्वं पक्ष्म छिद्यते, अतो न कश्चिद्वि-रोधः, इत्थं च विशेषतः सूत्रे धर्माधर्माकाशानां गतिस्थित्यवगाह-दानलक्षणः। अथवा-यो यस्य अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात द्रव्य स्यावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा- 'वर्षासु सूत्राणां च सूचामात्र त्वादिति, ततोऽसंख्येयैरेव समथैर्यथोक्तपक्ष्मणो लवणममृतं, शरदि जलं गोपयश्च हेमन्ते। शिशिरे चामलकरसो, घृत विदीर्यमाण-त्वाच्छास्थानुभवविषयस्य च समयप्रसाधक स्य / बसन्ते गुडश्चान्ते' ||1|| क्षेत्रसमयः-क्षेत्रम्-आकाशं तस्य समयः--