________________ समावत्ति 425 - अभिधानराजेन्द्रः - भाग 7 समाहि मनोबिम्बप्रतिच्छाया, समापत्तिं परात्मनः। समासदोषः / अनु० / विशे०। क्षीणवृत्तिर्भवेद्ध्याना-दन्तरात्मनि निर्मितम्।।१।। समासिय त्रि० (समाश्रित) अभ्युपगवति, आ० म०१ अ०। द्वा०२२ द्वा०। समासिक न० द्वयोर्बहूना वा पदानां समसन--सलीनं समासस्त-निर्वृत्तं ('जोग' शब्दे चतुर्थभागे 1630 पृष्ठे व्याख्यातमिदम्।) समासिकम्। समासजे नामनि, अनु० / यथा राज-पुरुषोऽयमिति। अत्र समाक्यंत त्रिः (समापतत्) एकीभावेनाभिमुखं पतति, दश०६ अ० तत्पुरुष समासे कर्तव्ये विशेषणसमासकरणं बहुब्रीहिसमासकरणम्। 3 उ०। यदिवाअत्र समासकरणं, यथा राज्ञः पुरुषोऽयमिति। आ० म० 1 अ०। समाविभाग पु० (समाविभाग) कालविभागे, ज्यो०६ पाहु०। समाहटु अव्य० (समाहृत्य) सम्यगुपादायेत्यर्थ, सूत्र० १श्रु० 8 अ०। समास पुं० (सभास) असुक्षपणे, असनभासः क्षेप इत्यर्थः, शोभनमसन सवाहड त्रि० (समाहृत) शुद्ध, आचा०२ श्रु० 10 1103 उ०॥ समासः / संसाराग्रहिर्जीवात् कर्मणो वा क्षेपणे, आ०म० 1 अ० / संक्षेपे, अङ्गीकृते सूत्र०२ श्रु०२ अ०। सामान्ये, ओ०। सामायिके, विशे० / संशब्दः प्रशंसायाम, असु क्षेपणे, सयाहय त्रि० (समाहत) परस्परेणोपहते, प्रश्न०३ आश्र० द्वार। अभिभूते, शोभनमसन संसारावहिर्जीवस्य जीवा-त्कर्मणो वा क्षेपणं समासः / प्रश्न० 4 आश्र० द्वार। रा०। अमनोज्ञे, प्रश्न०३ आश्र० द्वार। अथवा-संशब्दः सम्यगर्थः सम्यगासः समासः। रागद्वेषरहितस्य समस्य समाहरण न० (समाहरण) गोपने, उपसंहरणे, सूत्र० 1 श्रु०५ अ० / वा आसः समासः। विशे०। 'अप्पक्खर समासो' त्ति-महार्थत्वेऽप्यल्पा- विरोतसिकाराहित्वेनादाने, सूत्र०१ श्रु०८ अ०। भरत्वात्सा-मायिक समास उच्यते। 'अहवाऽऽसो सण' त्ति-अथवा-- | समाहाण न० (समाधान) विषयाद्यौत्सुक्यनिवृत्तिलक्षणे स्वास्थ्ये, असु क्षेपणे इत्यस्य धातीर्युत्पाद्यते। आकारश्चैह प्रश्लिष्टो द्रष्टव्यः, ततश्च / अनु० / आव०। सम्यगाख्याने, सूत्र०२ श्रु० 2 अ० / अनादिकालात्संहअसनमासो जीवात्कर्मणः क्षेप इत्यर्थः / णकारस्यानुस्वार- श्वेह लुप्तो त्यावस्थाने, धातूनामनेकार्थत्वात्। विशे० / वित्तसमाधाने, आ० चू०। दृश्यः समशब्दार्थमाह- 'महासणं सचे' त्ति-अव्य-यानामनेकार्थत्या तत्रोदाहरणम्न्महत्कर्मणोऽसनं समसनं समासः / वा इति अथवा, सच्छोभनमसनं णयरं सुदंसणपुरं, सुसुणाए सुजस सुव्वए चेव। समास: कर्मक्षेपणस्य शोभनत्वादिति / अथवा-सम्यगर्थे समर्थे वा पव्वज्ज सिक्खमादी, एगविहारे य फासणया।।१२६८।। संशब्दः / ततिकमित्याह- 'सम्मं समस्त वाऽऽसो' त्ति-सम्यक समस्य सुदंसण पुरं नगरं, सुसुणागो गाहावई, सुजसा से भञ्जा, सड्ढाणि ताण वा रागद्वेषरहितस्यासः कर्मक्षेप इति कृत्वा सामायिकं समासो भवति। सुबत्तो पुत्तो णाम सुहेण गम्भे अच्छितो, सुहेण जातो, एवं वड्डितो, एवं० विशे० / आ० चू०। (कथा 'चिलाईपुत्त' शब्दे तृतीयभागे 1188 पृष्ठे जाव जोवणत्यो संबुद्धो, आपुच्छित्ता पब्वइतोपडितो, एगल्लविहारपडिम गता।) संक्षेपे. नं०। आतु०। आच०। आ० म०। पञ्चा०रा०। विशे० / पडिवण्णो / सक्कपसंसा, देवेहिं परिक्खितो / अणुकूलेण धण्णो, उत्तः / पा० / स्था० / अनु० / 'समास' त्ति-संशब्दः प्रशंसायामसु कुमारबंभयारी एकेण, वितिएण को एआओ कुलसंताणच्छेदगाओ क्षेपणे / शोभनमसनम संक्षेपेण विस्तरवतः संकोचन समासः। पदाना- अधण्णोति?सो भगवं समो / एवं मातापिताणि से विसयपसत्ताणि मेकीकरणे, प्रश्न० 2 संव० द्वार। दसिताणि / पच्छा मारिजंतगाणि कलुणं कूवेंति, तहा वि समो। पच्छा से किं तं समासिए ? समासिए सत्त समासा भवंति, तं जहा- सव्व तुट्टा विउव्वित्ता दिव्वाए इत्थिगाए सविन्भमं, पलोइयं मुक्कदीहनी"दंदे अबहुधीही, कम्मधारए दिग्गू अ। तप्युरिसे अव्वईभावे, सासमवगढो तहा वि संजमे समाहिततरो, जातो णाणं उप्पण्णं जाव एक्कसेसे असत्तमे" ||1|| अनु०। सिद्धो। आ० चू० 4 अ०। आव०। द्वयोर्बहूनां पदाना वा समसन-संमीलनं समासः। अनु० / समाहार पुं० (समाहार) समानाहारे, प्रज्ञा०१७ पद 130 / (अत्र दण्डकः (द्वन्द्वादिपदानां व्याख्या स्वस्वस्थाने।) 'सम' शब्देऽस्मिन्नेव भागे गतः।) समासओ अव्य० (समासतस) संक्षेपेणेत्यर्थे , नि० चू०१ उ०। कर्म०। / समाहारा स्त्री० (समाहारा) द्वादश्या रात्रितिथौ, जं०७ वक्ष० / ज्यो०। समासज्ज अव्य० (समासाद्य) प्राप्येत्यर्थे, आचा०१ श्रु० अ०८ उ०। दक्षिणचरुकवास्तव्यायां दिक्कुमारीमहत्तरिकायाम्, आ० चू०१ अ०। समासण न० (समासन) समानोपवेशने,आव० 4 अ०। आ० म०। बी०। जं०। आ० क० / स्था०। चं० प्र०। समासत्थ पुं० (समासार्थ) संक्षिप्तार्थे, आ० म०१ अ०। समाहि पु० (समाधि) समाधानं समाधिः / सम्यम्मा - समासदोस पुं० (समासदोष) समासव्यत्यये, आ० म०१ अ० / यत्र क्षमागविस्थाने, स० 20 सम० / रागद्वेषपरित्यागरूपे धर्म - समाराविधिः प्राप्त समासं न करोति, व्यत्ययेन वा करोति, तत्र ध्याने, सूत्र०१श्रु०२ अ०२ उ०। स्वास्थ्ये, आ०म०२ अ०।