________________ समता 416 - अभिधानराजेन्द्रः - भाग 7 समभिण्णाण समता स्त्री० (समता) इष्टानिष्टेषु वस्तुषु विवेकेन तत्त्वधियाम्, पं०३० स्या० स्था० / भ० / विशे०। १द्वार / द्वा०। समत्थणा स्त्री० (समर्थना) विधौ, विशे०। व्यवहारकुदृष्ट्योच्चै-रिष्टानिष्टेषु वस्तुषु / समत्थिय त्रि० (समर्थित) उपपादिते, प्रतिः / कल्पितेषु, विवेकेन, तत्त्वधीः समतोच्यते।।२२।। समदंसि वि० (समदर्शिन्) समानदृष्टौ, “विद्याविनयसंपन्ने, ब्राहाणे गधि व्यवहारकुदृष्ट्या अनादिमत्या वितथगोचरया कुव्यवहारस्वास- हस्तिनि। शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः।।१।" सूत्र०२ नयाऽविद्यापराभिधानया उच्चैरतीव कल्पितेषु इष्टानिष्टेषु इन्द्रि-- | श्रु०५ अ० / यमनःप्रमोददायिषु तदितरेषु च वस्तुषु शब्दादिषु विवेकेन लाने - | समपत्थर पुं० (समप्रस्तर) समपाषाणे, प्रश्न० 3 आश्र० द्वार। वार्थान द्विषतस्तानेवार्थान प्रलीयमानस्य निश्चयतो नानिष्टं न विद्यते | समपद न० (समपद) द्वयोरपि पादयोः समत्वेन नैरन्तर्यणस्थापने किंचिदिष्टं वेत्यादि निश्वयालोचनेन तत्त्वधीरिष्टानिष्टत्वपरिहारेण योधस्थानभेदे, द्वावपि पादौ समौ नैरन्तर्येण स्थापयति / उत्त तुल्यताधीरुपेक्षालक्षणा समतोच्यते / यदुक्तम्- "अविद्याकल्पि - 4 उ०। तेषूधै-रिष्टानिष्टषु वस्तुषु / संज्ञानात्तद्व्युदासेन, समता समताच्यते समपदुक्खेव न० समप्र(तिक्षे) त्युत्क्षेप समः प्रत्युत्क्षेपः प्रति क्षेपो वा ||1 // " द्वा० 18 द्वा०। मुरजकंसतालाद्यातोद्यानां यो ध्वनिस्तल्लक्षणो नृत्यपाद-क्षेपलक्षणो समताल त्रि० (समताल) समशब्दः प्रत्येक संबध्यते तेन समा- वा यरिंमस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपञ्चेति। गेयभेदे, स्था०७ ठा० स्ताला-हस्तताला उपचारात्तद्वचोऽस्मिस्तत्समतालम्। तालैः सर्म, 3 उ०। स्था०७ ठा०३ उ० / गीतादिमानकलितानां समोऽन्यूनाधि- समपाद न० (समपाद) युद्धस्थानभेदे, “समपादद्वितो जुज्झत्ति तं कमातृकत्वेन यस्माद् ज्ञायते तत्समतालविज्ञानम्। कलाभेदे, जं०२ समपाद। अण्णे भणति जंएतेसिं चेव ठाणाणं जहासंभवं चलिय ठितो वक्ष०। स०। पासतो पिट्टतो वा जुज्झति। नि० चू०१ उ०। समतिणमणिलेट्ठुकं चण त्रि० (समतृणमणिलेष्टुकाञ्चन) समानि समपायपुया स्त्री० (समपादपुता) यस्यां पादौ पुती च स्पृशतः सा तुल्यानि तृणमणिलेष्टुकाञ्चनानि यस्य स तथा। निःस्पृहे, कल्प०१ __समपादपुता। स्था० 5 ठा० 1 उ०। समौ समतया भूलग्नौ पादौ च अधि०६क्षण। पुतौ च यस्यां सा। निषद्याभेदे, स्था०५ ठा० 1 उ० / समतिपवित्ति स्त्री० (स्वमतिप्रवृत्ति) आत्मबुद्धिपूर्विकायां चेष्टायाम, समपासि पुं० (समदर्शिन्) समम्-अविपरीतं पश्यतीत्येवं शीले, गट पञ्चा०७ विव०। १अधि। समतीरा स्त्री० (समतीरा) सम-गर्त्ताभावात् अविषमं तीरं- समप्पभ त्रि० (समप्रभ) समा-सदृशी प्रभा दीप्तिर्यत्र तत्तथा / तीरजलापूरितं स्थानंयासांताः समतीराः। अविषमतटासुनद्यादिषु, सनत्कुमारदेवलोके स्वनामख्याते विमाने,स०७ सम० / प्रश्न / रा०। जी०। समप्पिय त्रि० (समर्पित) ढोकिते, प्रश्न० 3 आश्र० द्वार। समत्त त्रि० (समस्त) अत्रासमस्तग्रहणात् समस्तशब्दस्य न स्तस्य समभंग त्रि० (समभङ्ग) समो-दन्तुरो भङ्गश्छेदो यस्य भवति थकारः स्यात् / समत्तो / सम्पूर्णे, प्रा०1 आ० म०। उत्त० / प्रक०। तत्समभङ्गम्। अदन्तुरच्छेदे पत्रादौ, प्रव०४ द्वार। प्रश्नः / संघा०। विशे०। समभरघडता स्त्री (समभरघटता) समो न विषमो घटैकदेशमसमाप्त त्रि० सम्यक् प्रकारेण संपूर्णमधीतम् / पूर्णतां नीते, उत्त० 26 / नाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः / सर्वथा भृतो टा अ० / 0 / ज्ञा० / सूत्र० / संथा०। समभरः / समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्वासौ घटश्चेति समत्तकप्प पुं० (समाप्तकल्प) व्यवस्थाभेदे, ध० 3 अधि० / साधु- समासः / समभरघट इव समभरघटस्तद्भावस्तत्ता / सर्वथा भृतपञ्चकविहारे, पं०व०४ द्वार। घटाकारतायाम, भ०१श०६ उ०। जी०॥ समत्तकप्पिय त्रि० (समाप्तकल्पित) पृथक्कल्पोपेते, व्य० 4 उ०। समभाव पुं० (समभाव) रागादिविहितवैषम्यविरहितपरिणामे पञ्चा० समत्तगणिपिडगब्भत्थसार पुं० (समस्तगणिंपिटकाभ्यस्तसार)। 5 विव० / मध्यस्थाध्यवसाये, पञ्चा० 11 विव० / रागद्वेषमध्यपरिपूर्णद्वादशाङ्गज्ञाततत्त्वे, जी०१ प्रतिः / वर्तिनि, आव० 5 अ०। समत्तगोल पुं० (समस्तगोल) संपूर्णगोले, भ० 11 श० 11 उ०। / समभिआवन्न त्रि० (समभ्यापन्न) अभिमुखं समापन्ने, सूत्र० : श्रु०४ समत्तदंसि (ण) त्रि० (सम्यक्त्वदर्शिन्) रागद्वेषरहिते, आचा- 1 श्रु० अ० 2 उ०। 2 अ०६उ०। समभिण्णाण न० (समभिज्ञान) सम्यगाभिमुख्येन परिच्छेदे, आचा० समत्तपइण्ण त्रि० (समाप्तप्रतिज्ञ) समाप्ताभिग्रहे, भ० 15 श० / 1 श्रु०६ अ० 3 उ० / गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाह, आचाः 1 श्रु० समत्थ पुं० (समर्थ) शक्ते, आचा० 1 श्रु० 1 अ०७ उ० / जं०। रा०।। 3 अ० 3 उ०।