________________ समणोवासग 415 - अभिधानराजेन्द्रः - भाग 7 समतलपइया ब्लादिडालं खरणभिति लोके यदुच्यते तच्च विलग्नं चीवरं न पोसणमवि करिस्संति परं णो णियकुलकमाऽऽगयं लंधिस्संति केवलमविनाशित न मुशति अपि तु तद्विमोचकं पुरुषादिकं हस्ता- ते आराहिया णो विराहिया। अङ्ग। दिषु कण्टकैर्विध्यतीति / अथवा-खरण्टयति-लेपवन्तं करोतीति (श्रमणोपासकनिर्जरा ‘महाणिजरा' शब्दे षष्ठभागे 188 पृष्ठे व्यायत्तत्खरण्टम् -अशुच्यादि तत्समानो यो हि कुबोधापनयनप्रवृतं ख्याता।) श्रमणोपासका आनन्दादयः उपासकदशाभिहिता इति। संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलता दुष्प्रसिद्धि- स्था० 4 ठा०३ उ० / दानाधिकारे तु श्रूयते द्विविधाः श्रमजनक वेनोत्स्त्रप्ररूपकोऽयमित्यसदुषणोद्धावकत्वेन वेति। स्था०४ गोपासका:-संविग्रभाविताः, लुब्धकदृष्टान्तभाविताश्चेति / टा०३ उ०। प्रति० / धन यथोक्तम्-- 'संविग्गभावियाणं, लुद्धयदिटुंतभावियाणं च / मुतूण कहं णं भंते ! समणोवासगा आराहियपक्खा भविस्संति। जंबू! खेत्तकाले, भावं च कर्हिति सुद्धुञ्छं' / / 1 / / इति। स्था० 3 ठा०१ चउव्विहा समणोवासगा बुझ्या-रायसमाणा पियसमाणा माय- उ०। (कृतसामायिकस्य श्रमणोपासकस्य प्रत्याख्यानभङ्गाः समाणा सवत्तिसमाणा / जे रायसमाणा भविस्संति ते साहूणं सामाइयकड' शब्देऽस्मिन्नेव भागे वक्ष्यन्ते।) साहुणीणं उवद्दवे आयबलेणं धणबलेणं कुंडंबलेणं णिवारणा समणोवासगधम्म पुं० (श्रमणोपासकधर्म) श्रमणानुपासते सेवन्त इति भविस्संति, तंसिमवि साहुसाहुणीणं असमंजसायारे दठूणं श्रमणोपासकास्तेच श्रमणोपासनतोऽभिगतजीवा-जीवस्वभावास्तएगते हक्कारिऊण महुराए भासाए कहिस्संति / भो भो महाणु- थोपलब्धपुण्यपापास्तेषां धर्मः / श्रावकधर्मे , सूत्र०२ श्रु०२ अ०। भागा ! सिरिसुहम्मं सामिं अपट्टपरंपरेणं अमुगे अमुगे एयारिसे / समणोवासगपडिमा स्त्री० (श्रमणोपासकप्रतिमा) श्रावकाभिछत्तीसगुणगणधारए पावभीरू आयरिए जाए / तेहिं एअस्स ग्रहविशेषेषु, पञ्चा०। गणस्स ठवणा किं अण्णगणमज्झे वि एरिसे गुणसंपन्नो आय अथ कियत्यः किमादिकाश्वता इत्यस्यामाशङ्कायामाहरिए उवज्झाए जाए तेहिं णियपदे तुमं पि आरोविया कहं एरि- समणोवासगपडिमा, एक्कारस जिणवरेहि पण्णत्ता। सपमायधरा जाया। सारणवारणचोयणाए कहमकुसला भवह, दंसणपडिमादीया, सुयकेवलिणा जतो भणियं / / 2 / / तुम्हेहिं पमायं वहंतेहिं अम्हाणं का गई भविस्सइ / तुम्हा णं जं व्याख्या-श्रमणोपारसकप्रतिमाः श्रावकाभिग्रहविशेषाः / एकादश किंचि वि लोयजइतं अम्हाणं थेरे बहु अत्थि। असणपाणखा- संख्यया जिनवरैरहद्भिः-प्रज्ञप्ता-उक्ताः दर्शनप्रतिमादिका:इमवत्थपडिग्गहं कंबलपायपुच्छणओसहभेज्जेणं / पीढफलग-- सम्यक्त्वाभिग्रहप्रभृतिकाः / एतदेव भद्रबाहुस्वामिवचनेन समसिज्जासंथारएहिं अम्हे णियरिद्धिसमुदएणं पडिलाभिस्सामो पुण र्थयन्निमाह-श्रुतकेवलिना- परिपूर्णश्रुतधरेण भद्रबाहुस्वामिनेतुम्हारिसेहिं महाणुभागेहिं पमाओ ण कायव्वो। तहावि ते ण त्यर्थः / यतो-यस्माद्भणितमुक्तम्, इति गाथार्थः / / 2 / / पञ्चा० 10 पडिवुज्झंति तओ महाणुभागा सावया णो णियगणस्स सामा- विव०। (ताश्च स्वरूपत 'उवासगपडिमा' शब्दे द्वितीयभागे 1066 यारिं चइस्संति। अक्खए वराडए पमुहे दसविहे पुव्वायरियाणं पृष्ठे उक्ताः / ) भागाणं ठवणा काऊण आवस्सए करिस्संति, परपासंडीणं पर- समणोवासिया स्त्री० (श्रमणोपासिका) श्राविकायाम्, स्था०। गणस्स समायारिलोवगाणं किरियाए फडाडोवं दठूण णो चत्तारि समणोवासियाओ पण्णत्ताओ, तं जहा-रायणिया णियगणस्स समाचारीए चइस्संति / ते महाणुभागा समणोवा- समणोवासिया महाकम्मा तहेव चत्तारि गमा। (सू० 3204) सगा हविस्संति / भरहवासे थोवा चेव रायसमाणा सव्वत्थ स्था० 4 ठा० 3 0 / उचियकरणसीला गुणाणुरागिणो अगुणे समज्जत्थभाविणो समण्णागय पुं० (समन्वागत) प्राप्तानां संयुक्ते, ग०१ अधि०। रत्ना० / दीहदंसिणो सगणे परगणे वा साहुदिट्ठीए दठूण बहुआनंदपू- नि० चू०। समनुप्राप्ते, रा०। रिया समुस्ससियरोमकूवा हरिसवसविसप्पमाणहियया अभि- समण्णाहार पुं० (समन्वाहार) समागमने, स्था० 4 ठा० 2 उ०। गमणवंदणनमंसणेणं पडिपुच्छणं पज्जुवासणाए पज्जुवासि- समण्णिय त्रि० (समन्वित) सहिते, आचा० 1 श्रु० 3 अ०२ उ०। स्संति, परंणो णियगणसामायारीए लेसमविचइस्संति ते महा- संयुक्ते, पो०१४ विव० / आव० / सूत्र०। रायतुल्ला। जहा राया णियरञ्जवित्तिं ण चइति तहा ते समणो- समतल न० (समतल) अविषमे,प्रश्न०५ आश्र० द्वार / अविषवासगा पुव्वायरियाणं गुणं संभणंता एगंतसो आराहगा सत्तट्ठ- मोन्नते, (पादादी) वाते, जी०३ प्रति० 4 अधि। भवग्गहाई नाइक्कमिस्संति। मायपियसमाणा विएरिसा चेव परं | समतलपइया स्त्री० (समतलपदिका) समतले द्वयोरपि भुवि विसेसोजे मायापियसमाणा ते गणवासियाणं आयरियाणं पा- विन्यरतत्वात्पदे पादौ यस्याः सा समतलपदिका / द्वाभ्यामपि सित्ता णिचसो अक्कोसिस्संति, पुत्तमिव असणपाणाइविहीए | पादाभ्यां भुवि लग्नायाम, ज्ञा० 1 श्रु०१ अ०।