________________ समभिभूय 417 - अभिधानराजेन्द्रः - भाग 7 समभिरूढ समभिभूय त्रि० (समभिभूत) परिभूते, प्रश्र० 4 आश्र० द्वार। प्रतिज्ञा। अभिधानभेदाद्-वाचकध्वनिभेदादिति हेतुः / घटपटसमभिरूढ पुं० (समभिरूढ) वाचकं वाचकं प्रति वाच्यभेदं सम- स्तम्भादिशब्दवाच्यानामिवार्थानामिति दृष्टान्तः / तत एतदभिभिरोहयत्याश्रयति यः स समभिरूढः / स्था० 3 ठा० 3 उ० / प्रायेण घटादेः कुटकुम्भकलशादिकं पर्यायवचनं नास्त्येव, एकपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहयन् समभिरूढः। स्मिन्नर्थेऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति। स्था०। पर्यायशब्दाना प्रविभक्तार्थाभिमन्तरिनयभेदे, स्या० / विशे०। अतिक्रान्तशब्दनयशिक्षणार्थमाहअथ समभिरूढनयमाह धणिभेयाओ भेओ, ऽणुमओ जइ लिंग वयणमिन्नाणं / जं जं सण्णं भासइ, तं तं चिय सममिरोहए जम्हा। घडपडवच्चाणं पिव, घटकुडवचाण किमणिट्ठो।।२२४०।। सणंतरत्थविमुहो, तओ तओ समभिरूढो त्ति॥२२३६।। हन्त ! यदि लिङ्गवचनभिन्नानां घटपटस्तम्भादिशब्दवाच्यानाया या संज्ञा घटादिलक्षणां भाषते-वदति तां तामेव यस्मात् मिवार्थानां ध्वनिमेदाद् भेदस्तवानुमतः, तर्हि घटकुटकुम्भकलसंज्ञान्तरार्थविमुखः कुटकुम्भादिशब्दवाच्यार्थनिरपेक्षः समभि शादिशब्दवाच्यानामर्थानां किमिति भेदा नेष्टः, ध्वनिभेदस्यात्रापि रोहति समध्यस्ते तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, तत समानत्वात्। तस्मादस्मत्पथवर्तित्वं भवतोऽपि बलादापतितमिति। स्तरमाद् नानार्थसमभिरोहणात् समभिरूढो नयः / यो घटशब्द वसतिप्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद वाच्योऽर्थस्तंकुटकुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः इति। इति दर्शयन्नाहयदुक्तं नियुक्तिकृता 'वत्थुओ संकमणं, होइ अवत्थु आगासे वसइ त्ति य, भणिए भणइ किह अन्नमन्नम्मि। नए समभिरूढ़े' इति, तद्व्याख्यानार्थमाह मोत्तूणायसहावं, वसेज्ज वत्थु विहम्मम्मि? ||2241 / / दव्वं पजाओ वा, वत्थं वयणंतराभिधेयं जं। वत्थु यसइ सहावे, सत्ताओ चेयणा व जीवम्मि। न विलक्खणत्तणाओ, मिन्ने छायातवे चेव // 2242|| न तदन्नवत्थुभावं, संकमए संकरो मा भू // 2237 / / 'काऽसौ साध्वादिर्वसति?' इति पृष्ठे 'लोकग्रामवस त्यादौ वसति' न हि सदंतरवच्चं, वत्थु सदंतरत्थतामेइ। संसयविवज्जएग-त्तसंकराइप्पसंगाओ।।२२३८।। इति नैगमादिनयवादिनो वदन्ति / झजुसूत्रनयवादी तु वदति-- 'यत्रावगाढस्तत्राकाशखण्डेवसति। ततश्च ऋजुसूत्रेणैवं भणिते भणति द्रव्यं-कुटादि,पर्यायस्तु तद्गतो वर्णादिस्तलक्षणं प्रस्तुतघटादि समभिरूढः-नन्वात्मस्वभावं मुक्त्वा कथमन्यद् वस्त्वन्यस्मिन् वचनाद् यत-कुटादि वचनान्तरं तदभिधेयं यद् वस्तु न तदन्य विधर्मक आत्मविलक्षणे वस्तुनि वसेत् ? न कथञ्चिदित्यर्थः / तर्हि वस्तुभावं घटादिशब्दाभिधेयवस्तुभावं संक्रामति। कुतः ? इत्याह क्व वसति? इत्याह-सर्वमेव वस्त्वात्मस्वभावे वसति, सत्त्वात्, जीवे वस्तुनो वस्त्वन्तरसंक्रमे मा भूत् संकरादिदोष इति / एतदेव चेतनावत्। भिन्ने त्वात्मविलक्षणस्वरूपे वस्तुन्यन्यद् न वसति, यथा भावयतिनहि शब्दान्तरवाच्यं वस्तुशब्दान्तरवाच्यार्थ-रूपतामेति / छायाऽऽतप इति। एष त्रयाणामपि शब्दनयानामभिप्राय इति। एवं हि घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिर्वा? इति संशयः अथ प्रस्थकविचारमधिकृत्याहस्यात्, विपर्ययो वा भवेत्, घटादावपि पटादिनिश्चयात्; पटादौ वा माणं पमाणमिटुं,नाणसहावो स जीवओऽणन्नो। घटाद्यध्यवसायादेकत्वं वा घटपटाद्यर्थानां प्राप्नुयात्; मेचकमणिवत् कह पत्थयाइभावं, वएज मुत्ताइरूवं सो // 2243 / / सकीर्णरूपता वा घटपटाद्यर्थानां भवेदिति। इयमत्र भावना-घटः कुट: नहि पत्थाइ पमाणं,घडो व्व भुवि चेयणाइ विरहाओ। कुम्भ इत्यादिशब्दात् पटस्तम्भादिशब्दादिव भिन्नप्रवृत्तिनिमित्तत्वाद् केवलमिव तन्नाणं, पमाणमिट्ठ परिच्छेओ / / 2244 / / भिन्नार्थगोचरानेव समभिरूढनयो मन्यते; तथाहि घटना घट इति इह यमानं तत् प्रमाणमेवेष्टम, प्रमीयते-परिच्छिद्यते वस्त्वनेनेति विशिष्टचेष्टावानों घट इति गम्यते, तथा 'कुट' कौटिल्ये, कुटनात् कृत्वा / प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, स च जीवाकौटिल्ययोगात् कुटः, तथा 'उभ' 'उम्म' पूरणे, कुम्भनात् दनन्यः, अतः कथं मूर्तादिस्वभावम्, आदिशब्दादचेतनस्वभावं कुत्सितपूरणात् कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटाद्याः / ततश्च प्रस्थकादिस्वभावं व्रजेदसौ,येन नैगमादयः काष्ठमयं प्रस्थादियदा घटाद्यर्थ कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र कमानमिच्छन्ति ? तर्हि शब्दनयानां किं प्रस्थकादि प्रमाणम, किंवा संक्रान्तिः कृता भवति, तथा च सति यथोक्तसंशयादिदोष इति / न प्रमाणम् ? इत्याह-नहि-नैव काष्ठघटितं प्रस्थादिकं प्रमाततो घटकुटाद्यर्थानां भेदसाधनायैव प्रमाणयन्नाह णम्,चेतनादिरहितत्वात्घटपटलोष्टादिवत्, किंतु-तस्य प्रस्थ-कस्य घडकुडसहत्थाणं, जुत्तो भेओऽभिहाण भेआओ। ज्ञानं तज्ज्ञानंतदुपयोगस्तत्परिच्छेदः प्रमाण मानमिटम, तेनैव तत्त्वतः घडपडसद्दत्थाण व, तओ न पज्जायवयणं ति॥२२६६।। प्रमीयमाणत्वात्। 'परिच्छेया' इति पाठान्तरं वा, तेनैव परिच्छेदात्, घटकुटकुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्परं युक्त इति / केवलज्ञानवत्। तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम्।