________________ समणपज्जु० 413 - अभिधानराजेन्द्रः - भाग 7 समणुण्ण नषादते, ' तवफल 'त्ति-अनाश्रवो हिलधुकर्मत्वारावस्यतीति, वयात्रायाणासुकादिदाने परिणामवशादबहुतरा निर्जरा भवत्यल्पतरं 'वोदाणफरने 'ति-व्यवदानं कर्मनिर्जरणं तपसा हि पुरातनं कर्म च पापं कम्मति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वानिर्जरयति, अकिरियाफले 'त्ति-योगनिरोधफलं, कर्म निर्जरातो हि त। आह च-" परमरहस्समिसीणं, समत्तगणिपिडगझरियसाराणं। योगनिरोधं कुरुते, 'सिद्धिपज्जवसाणफले त्ति-सिद्धिलक्षण पर्थ- परिणामियं पमाणं, निच्छयमवलंबमाणाणं " // 1 // यथोच्यते-'संवसानफलकिलफलपर्यन्तवर्ति फलं यस्यां सा तथा।' गाह ति- धरणम्णि, असुद्ध 'मित्यादिनाऽशुद्ध द्वयोरपि दातृगृहीत्रोरहितायेति संग्रहगाथा, एतल्लक्षणं चैतद्-'' विषमाक्षरपादं वा ' इत्यादि तदग्राहकस्य व्यवहारतः संयमविराधनात्, दायकस्य च लुब्धकदृछन्दःशास्त्रप्रसिद्धमिति / भ०२श०५ उ०। ष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तसमणभद्द पुं० श्रमणभद्र) चम्पायां जितशत्रुनृपस्यपुत्रे युवराजे, उत्त० त्वात , शुभमपि चायुग्ल्पमहितं विवक्षया, शुभाऽल्पायुष्कतानिमित्त२०। [दसमसगपरि(री)सह शब्दे चतुर्थभागे 2436 पृष्ठ कथा।] त्वं चाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चितं, समणभृय पुं-(श्रमणभूत) श्रमणः-साधुः स इव यः सः श्रमणभूतो यत्पुनरिह तत्त्वंतत्केवलिगम्यमिति। तृतीयेसूत्रे, 'अस्संजयअविभूतशब्दस्यपमानर्थत्वाच्छ्रमणो निर्ग्रन्थस्तद्वद्यरत्तदनुष्ठानकरणात स रये त्यादिनाऽगुणवान पात्रविशेष उक्तः। फासुरण वा अफासुएण श्रमणभूतः साधुकल्पे, स० 11 सम० / एकादशीमुपासकप्रतिमा या' इत्यादिना तु प्रासुकाऽप्रासुकादेर्दानस्य पापकर्मफलता निर्जप्रतिपन्ने श्रावके, प्रश्न० संव० द्वार। ध० / उपा० / आo 101 राया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात् , यश्च समणमाहणपडिलाभ पुं०(श्रमणब्राह्मणप्रतिलाभ) श्रमणेभ्यो ब्रा- प्रासुकादौ जीवधाताभावेन अप्रासुकादौ च जीवघातसद्भावेन हाणेभ्यश्च प्रतिलाभने, भ०७ श० 1 उ०। (तत्फलम् 'आउ' शब्दे विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च द्वितीयभागे 13 पृष्ठे उक्तम्। विवक्षितत्वादिति, सूत्रत्रयेणापि चानेन मोक्षार्थमेव यद्दानं तचिन्तिसमणोवासगस्सणं भंते ! तहारूवं समणं वा माहणं वा फासुए- तम निर्जरायास्तत्रानपेक्षणीयत्वाद्, अनुकम्पौचित्ययोरेव चापेक्षसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कजति ? णीयत्वादिति / उक्तञ्च- " मोक्खत्थं जं दाण, तं पइ एसो विही गोयमा! एगंतसो निजरा कज्जइ, नत्थि य से पावे कम्मे कज्जति। समक्खाओ। अणुकंपादाणं पुण, जिणेहि न कयाइ पडिसिद्ध' समणोवासगस्सणं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं // 1 // इति / भ० 8 श०६ उ० / अणेसणिज्जेणं असणपाण० जाव पडिलाभेमाणस्स किं कजइ? समणलिंग न०(श्रमणलिङ्ग) साधुलिङ्गे, आव०३ अ०। गोयमा! बहुतरिया से निजरा कज्जइ अप्पतराए से पावे कम्मे कज्जइ। समणवरगंधहत्थि न०(श्रमणवरगन्धहस्तिन ) श्रमणगजकलभानां समणोवासगस्स णं भंते ! तहारूवं अस्संजयअविरयपडि- यूथाधिपत्यपदमुद्वहमाने, बृ० 1 उ०२ प्रक०। हयपचक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण या | समणविंदपरिवद्धय पुं०(श्रमणवृन्दपरिवर्द्धक) श्रमणा एव श्रमणअणेसणिजेण वा असणपाण० जाव किं कजइ ? गोयमा ! एगंतसो | कारतेषां वृन्दस्य परिवर्द्धको-वृद्धिकारी श्रमणवृन्दपरिवर्द्धकः। श्रसे पावे कम्मे कजइनथिसेकाइ निजरा कजइ। (सू०३३२) मणसमुदायवर्द्धक, औ०।। 'समणे' यादि, ' किं कजइ'त्ति-किंफलं भवतीत्यर्थः, एत- | समणव्वय न०(श्रमणव्रत) साधुव्रते, सूत्र०१ श्रु०७ अ०। सो नि-एकान्तेन तस्य श्रमणोपासकस्य। नत्थिय से 'त्ति-ना- समणसंघ पुं०(श्रमणसंघ) साधुसंघे, स्था० 4 ठा० 4 उ०। स्ति चैतद् पत्' से ' तस्य पाप कर्म क्रियते-भवति अप्रासुकदाने समणसिज्जा स्त्री०(श्रमणशय्या) साधुवसतौ, ध०२ अधि०। इवेति, बहुतरिय 'त्ति-पापकर्मापेक्षया, ' अप्पतराए 'सि-अल्प- समणसीह पुं०(श्रमणसिंह) मुनिपुंगवे, प्रश्न० 5 संव० द्वार। तरं निर्जरापेक्षया, अयमर्थः - गुणवते पात्राय अप्रासुकादिद्रव्यदाने | समणी स्त्री०(श्रमणी) प्रतिन्याम् , प्रव० 1 द्वार / नि० चू० / आर्यिचारित्रकायापष्टम्भ जीवघातो व्यवहारतस्तचारित्रवाधा च भवति, काया संयत्याम् , जी०१ प्रति०।" ईदूतोर्हस्वः "||8|3142 / / ततश्चचारित्रकायोपष्टम्भान्निर्जरा जीवघातदिश्च पापं कर्म, तत्र च आमन्त्रणे सौपरेऽनेनात्रेकारस्य ह्रस्वः। हे समणि / / प्रा० 3 पाद। स्वहतुसामत्पिापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं समणुजाणणा स्वी०(समनुज्ञापना) अनुमोदने, पा० / '' समणुपापं भवति। इह च विवेचका मन्यस्ते, असंस्तरणादिकारणत एवा- जाणेमाणा" आचा०१ श्रु०८ अ० 1 उ०। प्रासुकादिवाने बहुतरा निर्जरा भवति नाकारणे, यत उक्तम्- 'संथ- समणुण्ण त्रि०(समनोज्ञ) एकसामाचारीप्रतिबद्धे, औ०। आचा० रंणम्मि असुद्ध, दोण्ह वि गेहंतदितयाण हियं। आउरदिट्टतेणं, तं चेव व्य० / सांभोगिक, नि० चू०५ उ०। आचा० / बृ० / चारित्रवति संहियं असंथरणे // 1 // " इति / अन्ये त्वाहुः-अकारणेऽपि गुण- | विग्ने, आचा०१ श्रु०८ अ०२ उ०। अनुमोदिते, पा०। आचा०।