________________ समण 412 - अभिधानराजेन्द्रः - भाग 7 समणपज्जु० न प्रतिविरतो भवेत् सर्वस्मादनर्थहेतुभूतादुभयलोकविरुद्धाद्वा / समणगुणविउ पुं० (श्रमणगुणविद्) श्रमणगुणान् वेत्तीति, विद्ज्ञाने, सावद्यानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात्। यश्चैवंभूतो दान्तः शुद्धो द्रव्य- श्रमणगुणविद् / मूलोत्तरगुणज्ञातरि, नि० चू०१६ उ०। भूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः। सूत्र० 1 श्रु० | समणघाय पुं०(श्रमणघात) साधुमारके, “एस समणघाए' श्रम१६ अ० / 'अहिंसा सत्यमस्तेय, ब्रहाचर्यमलुब्धता।' इत्येत. घातको (गोशालकः) श्रभणयोस्तेजोलेश्याक्षेपलक्षणघ तदानात्। च्छ्रमणलक्षणम्। सूत्र०२ श्रु०६ अ०।तीर्थिक, सूत्र०२ श्रु०५ अ० / भ० 15 श०। यती, सूत्र०२ श्रु०१ अ०। अनु०॥ स्था० / आचा०। तपस्युधुक्त, समणच्छण्ण पुं० (श्रमणच्छन्न) श्रमणवेषधारिणि अश्रमणे / नि० चू० निश्चलमनसि, आचा०१ श्रु०६ अ०२ उ / सूत्राद्वादशप्रकारत- 16 उ०। पोनिष्टतदेहे, सूत्र० 2 श्रु०६ अ० / कल्प० / जं० / स्था। तप:श्री- समणजोगमुक्कधुर पुं० (श्रमणयोगमुक्तधुर) परित्यक्तश्रम्णव्यापारे, समलिङ्गिते, स० / महातपस्विनि, ओ० / परमसभाध्युपते, आ. 01 उ०२ प्रक०। 01 अ० / परिव्राजकविशेषे, सूत्र० 1 श्रु० 1 अ० 270 / समणत्त न०(श्रमणत्व) साधुत्वे, उत्त० 16 अ०। विदण्जिप्रभूतौ, सूत्र० 1 श्रु० 1 अ० 3 उ० / मुक्त्यर्थ विद्यामान समणधम्म पुं० (श्रमणधर्म) श्राभ्यन्तीति श्रमणाः- साधव तेषां धर्मः साधी, सूत्र०१ श्रु०४ अ०१3० / प्रव्रजिते, सूत्र०१ श्रु. 2 अ०३ क्षान्त्यादिलक्षणः श्रमणधर्मः / पा०। आव० 140 1 साधु धर्मे , आ० उ०। आम० / कृतमहाव्रताङ्गीकारे, तप: संसारखेदरूपा श्रमू चू० 4 अ / ओध०। खेदतपसोरिति धात्वर्थन युक्ते (आतु०१) साधौ, अनु० / सूत्र०। दसविहे समणधम्मे पण्णत्ते, तं जहा-खंती 1 मुत्ती 2 अज्जवे 3 उत्तः / द्वा० / पञ्चा० / 10 / जी० / मुनौ, उत्त० 1 अ० / (पशभिः मद्दवे 4 लाघवे 5 सच्चे 6 संयमे 7 तवेचियाए बंभचेरवासे 10 / स्थानः श्रमणो महानिर्जरो महापर्यवसानो भवतीति महाणिज्जर' शब्द (सू०१४) 54 भागे 188 पृष्ठे गतम / ) तथावि-धबहुलाक सम्मत्या २०१०समः / स्था०। नं०। पञ्चायल०। दश०।। ति: गृहस्थपर्यायेऽपिलब्धश्रमणाभिधाने वीरस्वामिनि, अने० 1 अधिः! संथा। प्रश्र / (सभण शब्देऽस्मिन्नेव भागे अनुपदमेव पञ्चविधः भः / ज० / विशे० / कल्प० / “सभणे भीमभयभेरव ओराल अचलय श्रमणधर्म उक्तः / ) परीसहं सहइ त्ति कटु देवेहिं से णामं कयं समणे भगवं महावीरे।" समणपज्जुवासणा स्त्री० (श्रमणपर्युपासना) श्रमण (साधु) आचा० 2 श्रु०३ चू० / श्रमण-निक्षेपः-दवसभणा निन्हगादि शुश्रूषायाम, भ०1 भावसमणा जे सव्वविरएसु अहिंसादिसुयतन्ति। आ० चू०४ अ०। तहारूवं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किं फला स्वप्नपाठका इव चारणश्रमणादयः स्वप्नफलं कथयन्ति नवेति ? पज्जुवासणा?गोयमा! समणफला, सेणं भंते! समणे किं फले? प्रश्नः / अत्रोत्तरम्-- यथा स्वप्नपाठकाः स्वप्नफलं कथयन्ति तथा नाणफले, से णं भंते ! नाणे कि फले? विण्णाणफले, सेणं भंते ! चारणश्रमणा अपि, यथा-"मज्झिभउबरिमग वि.-गाउ ता विन्नाणे किंफले? पच्चक्खाणफले, सेणं भंते! पचक्खाणे किंफले? चविअनंदिसेणसुरो। अवयरिओतम्भे, तो सा चउदस नियइ सुमिणे संजमफले, सेणं भंते संजमे किंफले? अणण्हयफले, एवं अणण्हए / / 35 // एत्थ-तरम्भि नाणी, चारणसमणो समागओ तत्थ / विहिणा तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, से णं भंते ! पुष्टो रण्णा, सुमिणाण फलं कहइ एवं॥३६॥” इति / / 24 / / सेन०। अकिरिया किंफला? सिद्धिपज्जवसाणफला पण्णत्ता, गोयमा! श्रवण पुं. विष्णुनक्षत्राके नक्षत्रभेदे, चं० प्र० 10 पाहु० / गाहा--- "सवणे णाणे य विण्णाणे, पच्चक्खाणे य संजमे। अणण्हए समनस् पुं० मनःपर्यायज्ञानसहिते, कर्म० 4 कर्मः / भावसहिते, प्रश्न तवे चेव, वोदाणे अकिरिया सिद्धी"||१।। (सू०११२) 4 संव० द्वार। 'तहारूव' मित्यादि तथारूपम् उचितस्वभाव कञ्चन पुरुषं श्रमणं समणग पुं- (श्रमणक) श्रमण एव श्रमणकः / साधा औ०। वातपोयुक्तम्, उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः महनवसमणगपइ पुं०(श्रमणकपति) साधुसंघाधिपती, औ०। रवयं हनननिवृत्तत्वात्परं प्रति मा हनेति वादिनम्, उपलक्ष्णत्वादद समणगुण पुं० (श्रमणगुण) श्रमणाना गुणाः श्रमणगुणाः / मूलगु- मूलगुणयुक्तमिति भावः, वाशब्दो समुच्चये,अथवा श्रमा:-साधुः णोत्तरगुणेषु, तत्र पञ्च महाव्रतानि मूलगुणाः उद्गमोत्पादनैषणादयः माहनः-श्रावकः 'सवणफले' त्ति-सिद्धान्तश्रवणफला, 'गाणफले' अष्टादश शीलाङ्ग सहस्राणि च उत्तरगुणाः। नि० चू०१६ उ०। त्ति-श्रुतज्ञानफलम, श्रवणाद्धि श्रुतज्ञानभवाप्यते. 'विणणाणफले' समणगुणमुक्कजोगि पुं० (श्रमणगुणमुक्तयोगिन्) श्रमणानां गुणा ति-विशिष्टज्ञानफलं श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञान.. मूलोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगा मुत्पद्यत एव, पच्चक्खाणफले' त्ति--विनिवृत्तिफलम, विशिष्टज्ञानो मनोवाक्कायव्यापारास्तेयस्यसन्ति सश्रमणगुणमुक्तयोगी। संयमदुर्बले हिपापं प्रत्याख्याति, संजमफले' त्ति-कृतप्रत्याख्यानस्य हि संयमो व्य०२ उ०। भवत्येव, 'अणण्हयफले' त्ति-अनाश्रवफलः, संयमवान् किल नवं कर्म--