________________ समण 411 - अभिधानराजेन्द्रः - भाग 7 समण श्रमणन विषसमेन भवितव्य भावतः सर्वरसानुपातित्वमधिकृत्य तथा तिनिशसमेन मानपरित्यागतो नमेण वातसमेनेति पूर्ववत् / वज़ुलो--- वेतसरतत्रागन क्रोधादिविषाभिभूतजीवानां तदपनयनेन / एवं हि श्रूयते-- किल वेतसनवाप्य निर्विषा भवन्ति सर्पा इति / कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति / उत्पलसदृशन प्रकृतिधवल नया सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत् / उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुर्कुटसमेन विभागशीलतया, स हि किल प्राप्तमाहार पादेन विक्षिप्यान्यः सह भुइक्ते इति, आदर्शसमेन निर्मलतया तरुणाद्यनुवृत्तिप्रतिविम्बभा पन च। उक्तं च-“तरुणम्मि होइ तरुणा,थेरो थेरहिं डहरए डहरा / अदाओ विव रूपं,अणुयत्ताइ जस्स जं सील" / / 1 / / एवंभूतेन श्रमाणन भटितव्यमिति गाथार्थः / इरः किल गथा भिन्नकर्तृकी अतः पवनाऽऽदिषु न पुनरुवातदोष इति / सांप्रत तत्वभेदपर्यायव्याख्येति न्यायाच्छ मणस्यैव पर्यायशब्दानभित्सुिराह-- पव्वइय अणगारे, पासंडे चरग तावसे भिक्खू। परिवाइए यसमणे, निग्गथे संजए मुत्ते।।१५८|| प्रकर्षणजितो-गतः प्रवजितः। आरम्भपरिग्रहादिति गम्यते। अगारगृहं तदस्य स्तीत्यगारोगृही न अगारोऽनगारः / द्रव्यभावगृहरहित इत्यर्थः / पखण्डव्रतं तदस्यास्तीति पाखण्डी / उक्तं च- "पाखण्ड अतनित्याहुन्तद्यस्यास्त्यमलं भुवि।स पाखण्डी वदन्त्यन्ते, कर्मपाशाद्विनिर्गतः / / 2 / / " चरतीति चरकस्तप इति गम्यते / तपोऽस्यास्तीति तापसः / भिक्षणशीलो भिक्षुः,भिनत्ति वाऽष्टप्रकारं कति भिक्षः / परि समन्तात्पावर्जनेन व्रजति-गच्छतीति परिव्राजकः। चः समुचये। श्रमणः पूर्ववत / निर्गतो ग्रन्थान्निग्रन्थः बाह्याभ्यन्तरगन्थरहित इत्यर्थः / समेकीभावेनाहिंसादिषु यतः-प्रयत्नवान् संयतः। मुक्तो बाह्याभ्यन्तरण ग्रन्थनैवेति नाथार्थः। तिन्नेताई दविए, मुणीय खंतेय दंतविरए य। लूहे तीरहे विय, हवंति समणस्स नामाइं॥१५६।। तीर्णवांस्तीर्णः संसारमिति गभ्यतं / त्रायत इति त्राता धर्मकथादिना संसारदुःखेभ्य इति भावः, रागादिभावरहितत्वाद् / द्रव्यम्-द्रवति गच्छति तास्तान ज्ञानादिप्रकारानिति द्रव्यम् / मुनिः पूर्ववत् / चः समुचये / साम्यतीति क्षान्तः-क्रोधविजयी एवमिन्द्रि-यादिदमनाहान्तः, विरत:-प्राणातिपातादिनिवृत्तः,स्नेहपरित्यागाद रूक्षः,तीरेखार्थोऽस्येति तीरार्थी संसारस्येति गम्यते / तीरस्थो वा सम्यक्त्वादिप्राप्तेः संसारपरिमाणात् एतानि भवन्ति श्रमणस्य नामानिअभिधानानोति गाथार्थः / निरूपितः श्रवणशब्दः / दश०२ अ०। स०। आ०म० / नं०। उत्त० / सूत्र० / अनु०। स्था० / रा०। जं०। दर्श०। सर्वत्राऽरक्तद्विष्टचित्ते, उत्त० 12 अ० स्था० / आचा० / सर्वत्र वासीचन्द्रनकल्पे, सूत्र०१ श्रु० 16 अ० 'निगंथ सक्क तावस-- गेरुसआजीव पंचहा समणा।' इति वचनात् पञ्चपाखण्डान्याश्रिते साधौ, अनु० / सूत्र०। ज०। पिं० / प्रश्न०। इदानी समण' ति चतुर्नवतं द्वारमाहनिग्गंथ सक्क तावस,गेरुय आजीव पंचहा सगणा।। तम्मि य निग्गंथा ते, जे जिणसासणभवा मुणिणो॥३८|| सक्का य सुगयसिस्सा,जे जमिला ते उतावसा गीया। जे धाउरत्तवत्था, तिदंडिणो गेरुया ते उ॥३६।। जे गोसालगमयमणु-सरंति भन्नंतिते उ आजीवा।। समणत्तणेण भुवणे,पंच वि पत्ता पसिद्धिमिमे।।४।। निर्गन्थाः शावयास्तापसा गेसक्या आजीवाश्च पञ्चधा पञ्चभेदाः श्रमणा भवन्ति तम्मि' ति प्राकृतत्वादेकवचनं, ततस्तेषु निर्ग्रन्थानां मध्ये निर्ग्रन्थास्त भण्यन्त ये जिनशासनभवाः-प्रतिपन्न-पारमेश्वरप्रवचना मुनयः-साधवः, तथा शाक्याः सुगतशिष्या बौद्धा इत्यर्थः, ये च जटिला-जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गीता:-कथिताः, ये धातुरक्तवस्त्रास्त्रिदण्डिनस्ते तु गेरुकाः-परिव्राजका इत्यर्थः, तथा ये गाशालकमतमनुसरन्ति भण्यन्ते ते तु आजीवका इति। एते पशापि श्रमणत्वेन भुवने प्रशस्ति प्राप्ता इति। प्रव०६४ द्वार / दश०। आचा०। तपस्विनि, सूत्र०१ श्रु०२ अ०। स्था० / अनु०॥ साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाहएत्थ वि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहंचमाणंच लोहंच पिज्जं च दोसंच इच्चेव। जओ जओ आदाणं अप्पणो पदोसहेऊ ततो तओ आदाणातो पुव्वं पडिविरते पाणाइवाया सिआ दंते दविए वो-सट्ठकाए समणे त्ति वच्चे // 2 // अत्राप्यनन्तरोक्ते विरत्यादिके गुणसमूहे वर्तमानश्रमणोऽपि वाच्यः / एतद्गुणयुक्तेनापि भाव्यमित्याह- निश्चयेनाधिक्येन वा श्रितो निश्रितः, न निश्रितोऽनिश्रितः क्वचिच्छरीरादावप्यप्रतिवद्धस्तथा न विद्यते निदानमस्येत्यनिदानो-निराकासोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथा दीयतेस्वीक्रियतेऽष्टप्रकार येन तदादानं कषायाः परिग्रहः सावधनुष्ठानं वा, तथाऽतिपातनमतिपातः प्राणातिपात इत्यर्थः, तं च प्राणातिपात ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेदेवमन्यत्रापि क्रिया योजनीया। तथा मृषावादोऽलीकवादस्तं च, तथा 'वहिद्ध' तिमैथुनपरिग्रहीतौ च सम्यकपरिज्ञाय परिहरेत्। उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह क्रोधम्-अप्रीतिलक्षणं मानस्तम्भात्मकं मायां च परवञ्चनात्मिका लोभमूस्विभावं तथा प्रेमअभिष्वङ्गलक्षणं तथा द्वेष—स्वपरात्मनोबांधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनो-ऽपध्वंसक सम्यक् परिज्ञाय परिहरेदिति / एवमन्यस्मादपि यतो यतःकर्मोपादानादइहामुत्र चानर्थहतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च ततस्ततः प्राणातिपाता दिकादनर्थदण्डादानात् पूर्वमेव-अनागतमेवात्महितमिच्छ