________________ समस 406 - अभिधानराजेन्द्रः - भाग 7 समट्ट समंस 0 (समांश) समच्छेदे, स०६७ सम०॥ समक- समकालं व्यवच्छिद्यमानो बन्धोदयो यासां ताः समकव्यवचंदमंडलेणं एगसद्धिविभागविभाइएसमंसे पण्णत्ते, एवं सूरस्स वि। जिटामानबन्धोदयाः / मुगपद्वन्धोदयशालिनीषु कर्मप्रकृतिषु पं० सं० 3 (सू०-६१+) द्वार। 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलंकृतौ 'एगसहि' ति-योजन. समगब्भसत्थ न० (समगर्भशास्त्र) प्रशमगर्भशास्त्रे, षो० 4 विव० रयकपष्टितमै नांगैर्विभाजित-विभागैर्व्यवस्थापित समाशंसमविभागं समग त्रि० (समग ) सम्पूर्णे, तं०। समस्ते, बृ० 1 उ०१ प्रकला परिपूर्णे, प्रज्ञप्त, न वि.माश, योजनस्यैकषष्टिभागानां षट्पञ्चाशाद्भागप्रमाण पशा०१४ विव०। औ० / दश० / प्रव० / दर्श०। प्रश्नः / सू० प्र०॥ वात्तस्यावशिस्य च भागस्याविद्यमानत्वादिति, ‘एवं सूरस्स वित्ति समन्विते, उत्त०८ अ०। निरवशेष, अनु०॥ (वं सूरियापि मण्डल वाच्यम्, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि ततन / समचउरंस न० (समचतुरस्र) समंनाभेरुपर्थधश्च सकलपुरुष-- सापरम्शान्त तस्याप्यस्तीति समांशतेति / स०६१सभ०। लक्षणोपेतावयवतया तुल्यम्, अन्यूनाधिकाश्वतस्रोऽस्रयो यस्य समंसु ना (श्रु) कूचरोमणि, प्रश्न०३ आश्र० द्वारा चितुरस्त्र, समं च तातुरस्रं च समचतुरस्त्रम्।तं०। तुल्यारोहपरिणाहे, समकडग न० समकटक) स्वनामख्याते नगरे, उत्त०१३ अ०। सम्पूर्णाङ्गावयवरवाहलाष्टशतोच्छ्ये, तुल्यारोहपरिणाहत्वेन समत्वात् समकम्म त्रि० सभकर्मन) कर्मसमे, भ०१श०२ उ०। पूर्णावयवत्वेन चतुरसत्वात्तस्य चतुरस्रं सङ्गतमिति पर्यायौ / भ० 14 श०० उ०1 प्रज्ञा० / कर्म०! जी०। चं० प्र० 1 अनु० / रामाः-- समकरण पुं० समकरण) झोषे, “झोसित्ति वा समकरण ति वा एमहा' शरीरलक्षणाक्तप्रमाणाविसंवादिन्यश्चतस्रोऽसयो यस्य तत्समचतुरस्रम्, रा०० उ०। असस्त्विह चतुर्दिविभागोपलक्षिताः शरीरावयास्ततश्च सर्वेऽप्यवयवाः समकरणी स्त्री (समकरणी) तुल्यरेखाभेदे,यत्र प्रदेशे धरणकसहिता शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणाः / तुला ध्रियमा समा भवति तत्र प्रदेशे समतापरिज्ञानार्थमेका रेखा तुल्यशरीरलक्षणोपतावयवयुक्तेषु, स्था०६ ठा०३ उ०। भवतीभ्यर्थः / ज्यो०२ पाहु०। समचउरंससंठाण न० (समचरत्रसंस्थान) समाः-शास्त्रोक्तसमकिरिय त्रि, (समक्रिय) समानक्रिये, भ० 1 श० 2 उ०। लक्षणाविसंधादिन्यश्चतस्रोऽरायो यस्य तत्संस्थान पर्यङ्कासनापविष्टरय (अत्र दण्डकः 'सम्म शब्दे, अस्मिन्नेव भाग विस्तरतो गतः।) जानुनारन्तरम। संस्थानभेदे, कर्म०१ कर्म०। स०। चं० प्र०) उत्त० / समक्ख त्रि० (समक्ष) सम्मुखे, आ० म०१ अ०। आव० स्थान समचउरंससंठाणसंठिय त्रि० (समचतुरससंस्थानसंस्थित) समक्खाय पुं॰ (समाख्यात) कथिते, संथा०। प्रतिपादिते. सभचतुर। च तत्संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः। समिक्खिय पुं(समीक्षित) समीहिते, पूर्व बुद्ध्या पर्यालोचिते, प्रश्न समचतुरस्रसंस्थानवत्सु,जी०३ प्रति० 4 अधि०। रा०! सू० प्र० २संव० द्वार समचक्कवालसंठिय त्रि० (समचक्रवालसंस्थित) समचक्रवाल समखुर त्रि० (समखुर) तुल्यशफे, 'समखुरवालिहाणं' समखुर समचक्रवालरूपसंस्थित संस्थान यस्य स तथेति विग्रहः / वृत्ते, चं० प्र० यालिधाना तुन्यशफपुच्छो / उपा०७ अ०1 4 पाहु। समखेत्त न० (समक्षेत्र) सम-स्थूलं न्यायमाश्रिस्य त्रिंश-मुहतभाग्य समच्छेय पु० (समच्छेद) भने, आचा०१ श्रु०१अ०५ उ०। क्षत्रमाकाशलक्षणं येषां तानि / स्था०६ ठा०३ उ० / यावत्प्रमाण समज न० (श्रमज) शरीरजले, प्रव० 40 द्वार।। क्षत्रमहोरात्रेण गभ्यते नक्षत्रस्तावत् क्षेत्रप्रमाणं चन्द्रेण सह योग यान्ति समजोइभूय पुं० (समज्योतिर्भूत) समः-तुल्यो ज्योतिषाऽनि ना भूतो पन्ति तानि समक्षेत्राणि। चं० प्र०१०पासू० प्र०। इह यावत्प्रमाण जातो यः स तथा / अग्रिकल्पीभूते, विपा०१ श्रु०६ अ०भ० 1 दिश०। क्षत्रमहारात्रेण गम्यतस्र्येण तावत्प्रमाणं चन्द्रेण सह योगं यान्तिगच्छन्ति समज्जुणिंसु क्रिया (समार्जिवत्) गृहीतवति, भ० 28 श०१ उ०। सानि समक्षेत्राणि / सममहोरात्रप्रमितं क्षेत्र (ज्यो०६ पाहु०।) समन्जिणित्ता अव्य० (समय॑) शुभकर्मोपचयं कृत्वेत्यर्थे , सूत्र० 1 श्रु० चन्द्रयोगमधिकृत्याऽस्ति येषा तानि समक्षेत्राणि। तथाविधेषु ज्यातिष्क- 5 अ०१ उ०। चारक्षे त्रेषु, सू. प्र० 10 पाहु०। समज्जिय त्रि० (समर्जित) रागद्वेषाभ्यामुपागते. उत्त० 26 अ०! समग न० (समक) सार्द्धशब्दार्थ, व्य० 2 उ०। युगपदेककाले, दश० कचवरापनयने भ० 11 श०१० उ०। 4 अ० / प्रज्ञा / ज्ञा० / आ० म०। पुं०। वैतादयपर्वतेषु विद्याधरमनुष्येषु, समट्ठ त्रि० (समर्थ) प्रतिपत्तुं योग्ये,सूत्र०२ श्रु० 4 अ०। चं० प्र०ा ज्ञा० / आ० पू०१०। उपपन्ने, जी०३ प्रति०१ अधि०२ उ० / भ० / सङ्गते, कर्मपुद्गलानां समगवोच्छिज्जमाणबंधोदया स्त्री० (समकव्युच्छिद्यमानबन्धो-दया) | सातिशये ज्ञानगम्यत्वात्। औ०।